भेसज्जक्खन्धककथावण्णना
2665. गहपतिस्स भूमि, सम्मुतिभूमि, उस्सावनन्तिकाभूमि, गोनिसादिभूमीतिकप्पियभूमियो चतस्सो होन्तीति वुत्ता भगवताति योजना. 2666. कथं कप्पियं कत्तब्बन्ति अनुजानामि, भिक्खवे, चतस्सो कप्पियभूमियोउस्सावनन्तिकं गोनिसादिकं गहपतिं सम्मुतिन्ति (महाव. 295) एवं चतस्सोभूमियो उद्धरित्वा तासं सामञ्ञलक्खणं दस्सेतुमाह सङ्घस्साति-आदि. सङ्घस्स सन्तकंवासत्थाय कतं गेहं वा भिक्खुनो सन्तकं वासत्थाय कतं गेहं वाति योजना. कप्पियंकत्तब्बन्ति कप्पियट्ठानं कत्तब्बं. सहसेय्यप्पहोनकन्ति सब्बच्छन्नपरिच्छन्नादिलक्खणेनसहसेय्यारहं. 2667. इदानि चतस्सोपि भूमियो सरूपतो दस्सेतुमाह ठपेत्वाति-आदि.भिक्खुं ठपेत्वा अञ्ञेहि कप्पियभूमिया अत्थाय दिन्नं वा तेसं सन्तकं वा यंगेहं, इदं एव गहपतिभूमि नामाति योजना. 2668. या पन कुटि सङ्घेन सम्मता ञत्तिदुतियाय कम्मवाचाय, सा सम्मुतिकानाम. तस्सा सम्मन्ननकाले कम्मवाचं अवत्वा अपलोकनं वा कातुं वट्टतेवाति योजना. 2669-70. पठम-इट्ठकाय वा पठमपासाणस्स वा पठमत्थम्भस्स वा आदि-ग्गहणेन पठमभित्तिपादस्सवा ठपने परेसु मनुस्सेसु उक्खिपित्वा ठपेन्तेसु समन्ततो परिवारेत्वा कप्पियकुटिंकरोम, कप्पियकुटिं करोमाति अभिक्खणं वदन्तेहि आमसित्वा वा सयमेव उक्खिपित्वावा इट्ठका ठपेय्य पासाणो वा थम्भो वा भित्तिपादो वा ठपेय्य ठपेतब्बो, अयं उस्सावनन्तिकाकुटीति योजना. 2671. इट्ठकादिपतिट्ठानन्ति पठमिट्ठकादीनं भूमियं पतिट्ठानं. वदतन्ति कप्पियकुटिंकरोम, कप्पियकुटिं करोमाति वदन्तानं. समकालं तु वट्टतीति एककालंवट्टति, इमिना सचे हि अनिट्ठिते वचने थम्भो पतिट्ठाति, अप्पतिट्ठिते वा तस्मिंवचनं निट्ठाति, अकता होति कप्पियकुटीति (महाव. अट्ठ. 295) अट्ठकथाविनिच्छयोसूचितो. 2672. आरामो सकलो अपरिक्खित्तो वा येभुय्यतो अपरिक्खित्तो वाति दुविधोपि विञ्ञूहिविनयधरेहि गोनिसादीति वुच्चति. पवेसनिवारणाभावेन पविट्ठानंगुन्नं निसज्जायोगतो तथा वुच्चतीति योजना. 2673. पयोजनं दस्सेतुमाह एत्थ पक्कञ्चाति-आदि. आमिसन्ति पुरिमकालिकद्वयं.आमिसन्ति इमिना निरामिसं इतरकालिकद्वयं अकप्पियकुटियं वुत्थम्पि पक्कम्पिकप्पतीति दीपेति. 2674-5. इमा कप्पियकुटियो कदा जहितवत्थुका होन्तीति आह उस्सावनन्तिकाया साति-आदि. या उस्सावनन्तिका येसु थम्भादीसु अधिट्ठिता, सा तेसु थम्भादीसुअपनीतेसु तदञ्ञेसुपि थम्भादीसु तिट्ठतीति योजना.सब्बेसु थम्भादीसु अपनीतेसु सा जहितवत्थुका सियाति योजना. गोनिसादिकुटिपरिक्खित्ता वति-आदीहि जहितवत्थुका सिया. परिक्खित्ताति च आरामो पनौपड्ढपरिक्खित्तोपि बहुतरं परिक्खित्तोपि परिक्खित्तोयेव नामाति (महाव. अट्ठ.295) कुरुन्दिमहापच्चरियादीसु वुत्तत्ता न केवलं सब्बपरिक्खित्ताव, उपड्ढपरिक्खित्तापियेभुय्यपरिक्खित्तापि गहेतब्बा.सेसाति गहपतिसम्मुतिकुटियो. छदननासतो जहितवत्थुका सियुन्ति योजना. छदननासतोति एत्थ गोपानसिमत्तं ठपेत्वाति सेसो. सचे गोपानसीनं उपरि एकम्पि पक्खपासमण्डलं अत्थि, रक्खति. यत्र पनिमा चतस्सोपि कप्पियभूमियो नत्थि, तत्थ किं कातब्बं?अनुपसम्पन्नस्स दत्वा तस्स सन्तकं कत्वा परिभुञ्जितब्बं. 2676. भिक्खुं ठपेत्वा अञ्ञेसं हत्थतो पटिग्गहो च तेसं सन्निधिच तेसं अन्तोवुत्थञ्च भिक्खुस्स वट्टतीति योजना. 2677. भिक्खुस्स सन्तकं सङ्घिकम्पि वा अकप्पियभूमियं सहसेय्यप्पहोनके गेहे antovutthańcaantopakkańca भिक्खुस्स न वट्टति. भिक्खुनिया सन्तकं सङ्घिकम्पि वा अकप्पियभूमियंसहसेय्यप्पहोनके गेहे अन्तोवुत्थञ्च अन्तोपक्कञ्च भिक्खुनिया न वट्टतीति एवं उभिन्नंभिक्खुभिक्खुनीनं न वट्टतीति योजना. 2678. अकप्पकुटियाति अकप्पियकुटिया, अकप्पियभूमियं सहसेय्यप्पहोनकेगेहेति अट्ठकथायं वुत्ताय अकप्पियभूमियाति अत्थो. आदि-सद्देन नवनीततेलमधुफाणितानंगहणं. 2679. तेहेव अन्तोवुत्थेहि सप्पि-आदीहि सत्ताहकालिकेहि सह भिक्खुना पक्कंतं यावजीविकं निरामिसं सत्ताहं परिभुञ्जितुं वट्टतेवाति योजना. 2680. पक्कं सामंपक्कं तं यावजीविकं सचे आमिससंसट्ठं परिभुञ्जति, अन्तोवुत्थञ्चभुञ्जति, किञ्च भिय्यो सामंपक्कञ्च भुञ्जतीति योजना. यावजीविकस्स आमिससंसट्ठस्सआमिसगतिकत्ता अन्तोवुत्थन्ति वुत्तं. 2682. उदकं न होति कालिकं चतूसु कालिकेसु असङ्गहितत्ता. 2683. तिकालिका यावकालिका यामकालिका सत्ताहकालिकाति तयो कालिकापटिग्गहवसेनेव अत्तनो अत्तनो कालं अतिक्कमित्वा भुत्ता दोसकराहोन्ति, ततियं सत्ताहातिक्कमे निस्सग्गियपाचित्तियवत्थुत्ता अभुत्तम्पि दोसकरन्तियोजना.भुत्ता दोसकराति इमिना पुरिमकालिकद्वयं पटिग्गहेत्वा कालातिक्कमनमत्तेनआपत्तिया कारणं न होति, भुत्तमेव होति. सत्ताहकालिकं k±l±tikkamenaaparibhuttampi आपत्तिया कारणं होतीति दीपेति. तेसु सत्ताहकालिकेयेव विसेसंदस्सेतुमाह अभुत्तं ततियम्पि चाति. च-सद्दो तु-सद्दत्थे. यावजीविकंपन पटिग्गहेत्वा यावजीवं परिभुञ्जियमानं इतरकालिकसंसग्गं विना दोसकरं नहोतीति न गहितं. 2684. अम्बादयो सद्दा रुक्खानं नामभूता तंतंफलेपि वत्तमाना इध उपचारवसेन तज्जेपानके वुत्ता, तेनेवाह पानकं मतन्ति. चोचं अट्ठिककदलिपानं.मोचं इतरकदलिपानं. मधूति मुद्दिकफलानं रसं. मुद्दिकाति सीतोदकेमद्दितानं मुद्दिकफलानं पानं. सालूकपानन्ति रत्तुप्पलनीलुप्पलादीनं सालूकेमद्दित्वा कतपानन्ति पाळियं, अट्ठकथाय (महाव. अट्ठ. 300) च सालूक-सद्दस्स दीघवसेनसंयोगदस्सनतो सालु फारुसकञ्चाति गाथाबन्धवसेन रस्सो kato.सालूकं कुमुदुप्पलानं फलरसं. खुद्दसिक्खावण्णनायं पन सालूकपानं नामरत्तुप्पलनीलुप्पलादीनं किञ्जक्खरेणूहि कतपानन्ति वुत्तं. फारुसकन्ति-आदीसुएको रुक्खोति गण्ठिपदे वुत्तं. तस्स फलरसो फारुसकं नाम. एतेसंअट्ठन्नं फलानं रसो उदकसम्भिन्नो वट्टति, सीतुदके मद्दितो पसन्नो निक्कसटोव वट्टति,उदकेन पन असम्भिन्नो रसो यावकालिको. 2685. फलन्ति अम्बादिफलं. सवत्थुकपटिग्गहोति पानवत्थुकानंफलानं पटिग्गहो. वसति एत्थ पानन्ति वत्थु, फलं, वत्थुना सह वट्टतीतिसवत्थुकं, पानं, सवत्थुकस्स पटिग्गहो सवत्थुकपटिग्गहो. सवत्थुकस्स पटिग्गहंनाम वत्थुपटिग्गहणमेवाति कत्वा वुत्तं पानवत्थुकानं फलानं पटिग्गहोति. 2686. सुकोट्टेत्वाति वुच्चमानत्ता अम्बपक्कन्ति आमकमेव अम्बफलं वुच्चति उदकेति सीतोदके. परिस्सवं परिस्सावितं. कत्वाति मधु-आदीहि अभिसङ्खरित्वा. यथाह तदहुपटिग्गहितेहि मधुसक्करकप्पूरादीहि योजेत्वा कातब्बन्ति (महाव. अट्ठ. 300). पातुं वट्टतीति एत्थ विनिच्छयो एवं कतं पुरेभत्तमेव कप्पति,अनुपसम्पन्नेहि कतं लभित्वा पन पुरेभत्तं पटिग्गहितं पुरेभत्तं सामिसपरिभोगेनापिवट्टति, पच्छाभत्तं निरामिसपरिभोगेन याव अरुणुग्गमना वट्टतियेव. एस नयो सब्बपानेसूतिअट्ठकथायं वुत्तो. 2687. सेसपानकेसुपीति जम्बुपानकादीसुपि. 2688. उच्छुरसो अन्तोगधत्ता इध वुत्तो, न पन यामकालिकत्ता, सो पन सत्ताहकालिकोयेव. 2689. मधुकस्स रसन्ति मधुकपुप्फस्स रसं. एत्थ मधुकपुप्फरसो अग्गिपाकोवा होतु आदिच्चपाको वा, पच्छाभत्तं न वट्टति. पुरेभत्तम्पि यं पानं गहेत्वामज्जं करोन्ति, सो आदितो पट्ठाय न वट्टति. मधुकपुप्फं पन अल्लं वा सुक्खंवा भज्जितं वा तेन कतफाणितं वा यतो पट्ठाय मज्जं न करोन्ति, तं सब्बं पुरेभत्तंवट्टति.पक्कडाकरसन्ति पक्कस्स यावकालिकस्स रसं. सब्बो पत्तरसो यामकालिकोवुत्तोति योजना. अट्ठकथायं यावकालिकपत्तानञ्हि पुरेभत्तंयेव रसो कप्पतीति(महाव. अट्ठ. 300) इममेव सन्धाय वुत्तं. 2690. सानुलोमानं सत्तन्नं धञ्ञानं फलजं रसं ठपेत्वा सब्बो फलजो रसो विकालेयामसञ्ञिते अनुलोमतो परिभुञ्जितुं अनुञ्ञातोति योजना. 2691. यावकालिकपत्तानं सीतुदके मद्दित्वा कतो रसोपि अपक्को, आदिच्चपाकोपिविकाले पन वट्टतीति योजना. 2692-3. सत्तधञ्ञानुलोमानि सरूपतो दस्सेतुमाह तालञ्चनाळिकेरञ्चाति-आदि.अपरण्णं मुग्गादि. सत्तधञ्ञानुलोमिकन्ति इमिना एतेसं रसो यावकालिकोयामकालसङ्खाते विकाले परिभुञ्जितुं न वट्टतीति दस्सेति. 2695. एवमादीनं खुद्दकानं फलानं रसो पन अट्ठपानानुलोमत्ता अनुलोमिके यामकालिकानुलोमिकेनिद्दिट्ठो कथितोति योजना. 2696. इध इमस्मिं लोके सानुलोमस्स धञ्ञस्स फलजं रसं ठपेत्वा अयामकालिकोअञ्ञो फलरसो नत्थीति योजना, सब्बो यामकालिकोयेवाति दीपेति.
भेसज्जक्खन्धककथावण्णना.