वस्सूपनायिकक्खन्धककथावण्णना
2608. वस्सूपनायिका वुत्ताति सेसो. पच्छिमा चाति एत्थ इति-सद्दो निदस्सने.वस्सूपनायिकाति वस्सूपगमना. आलयो, वचीभेदो वा कातब्बो upagacchat±tiimin± वस्सूपगमनप्पकारो दस्सितो. उपगच्छता आलयो कत्तब्बो, वचीभेदो वाकत्तब्बोति सम्बन्धो. उपगच्छन्तेन च सेनासने असति इध वस्सं वसिस्सामीतिचित्तुप्पादमत्तं वा कातब्बं, सेनासने सति इमस्मिं विहारे इमं तेमासं वस्संउपेमीति च इध वस्सं उपेमीति च वचीभेदो वा कातब्बोति अत्थो. 2609. जानं वस्सूपगमनं अनुपगच्छतो वापीति योजना. तेमासन्ति एत्थ पुरिमंवा पच्छिमं वाति सेसो. चरन्तस्सापीति एत्थ चारिकन्ति सेसो. पुरिमंवा तेमासं पच्छिमं वा तेमासं अवसित्वाव चारिकं चरन्तस्सापि दुक्कटन्तियोजना. तेमासन्ति अच्चन्तसंयोगे उपयोगवचनं. यथाह न, भिक्खवे, वस्संउपगन्त्वा पुरिमं वा तेमासं पच्छिमं वा तेमासं अवसित्वा चारिका पक्कमितब्बा,यो पक्कमेय्य, आपत्ति दुक्कटस्साति (महाव. 185). 2610. रुक्खस्स सुसिरेति एत्थ सुद्धेति सेसो. यथाह रुक्खसुसिरेति एत्थसुद्धे रुक्खसुसिरेयेव न वट्टति, महन्तस्स पन रुक्खसुसिरस्स अन्तो पदरच्छदनं कुटिकं कत्वा पविसनद्वारं योजेत्वा उपगन्तुं वट्टतीति. रुक्खस्स susiretiimin± रुक्खेकदेसो विटपोपि सङ्गहितो, सोपि सुद्धोव न वट्टति. यथाह रुक्खविटभियातिएत्थापि सुद्धे विटपमत्ते न वट्टति, महाविटपे पन अट्टकं बन्धित्वा तत्थ पदरच्छदनंकुटिकं कत्वा उपगन्तुं वट्टतीति (महाव. अट्ठ. 203).छत्तेति एत्थापि चतूसु थम्भेसु छत्तं ठपेत्वा आवरणं कत्वा द्वारं योजेत्वाउपगन्तुं वट्टति, छत्तकुटिका नामेसा होति. चाटियाति एत्थापि महन्तेन कपल्लेनछत्ते वुत्तनयेन कुटिं कत्वाव उपगन्तुं वट्टतीति अट्ठकथावचनतो एवमकतासुसुद्धछत्तचाटीसु निवारणं वेदितब्बं. छवकुटीति टङ्कितमञ्चादयो वुत्ता. यथाहछवकुटिका नाम टङ्कितमञ्चादिभेदा कुटि, तत्थ उपगन्तुं न वट्टतीति (महाव.अट्ठ. 203).सुसाने पन अञ्ञं कुटिकं कत्वा उपगन्तुं वट्टति. छवसरीरं झापेत्वा छारिकाय,अट्ठिकानञ्च अत्थाय कुटिका करीयतीति अन्धकट्ठकथायं छवकुटि वुत्ता. ŻaŖkitamańcotikasikuµik±p±s±ŗagharanti लिखितन्ति (वजिर. टी. महावग्ग 203) वजिरबुद्धित्थेरो.चतुन्नं पासाणानं उपरि पासाणं अत्थरित्वा कतो गेहोपि टङ्कितमञ्चोतिवुच्चति. दीघे मञ्चपादे मज्झे विज्झित्वा अटनियो पवेसेत्वा मञ्चं करोन्तीतितस्स इदं उपरि, इदं हेट्ठाति नत्थि, परिवत्तेत्वा अत्थतोपि तादिसोव होति, तंसुसाने, देवट्ठाने च ठपेन्ति, अयम्पि टङ्कितमञ्चो नाम. 2611. सति पच्चयवेकल्ले, सरीराफासुताय वाति अवसेसन्तरायानं वक्खमानत्ताअन्तरायोति इमिना राजन्तरायादि दसविधो गहेतब्बो. 2612-4. अनुजानामि भिक्खवे, सत्तन्नं सत्ताहकरणीयेन अप्पहितेपिगन्तुं, पगेव पहिते भिक्खुस्स भिक्खुनिया सिक्खमानाय सामणेरस्स सामणेरिया मातुयाच पितुस्स चाति (महाव. 198) वुत्तनयं दस्सेतुमाह मातापितूनन्ति-±di.मातापितूनं दस्सनत्थं, पञ्चन्नं सहधम्मिकानं दस्सनत्थं वा नेसं अत्थे सति वा नेसंअन्तरे गिलानं दट्ठुं वा तदुपट्ठाकानं भत्तादिं परियेसनत्थं वा नेसं भत्तादिं परियेसनत्थंवा तथा नेसं पञ्चन्नं सहधम्मिकानं अञ्ञतरं अनभिरतं उक्कण्ठितं अहं गन्त्वावूपकासेस्सं वा वूपकासापेस्सामि वा धम्मकथमस्स करिस्सामीति वा तस्स पञ्चन्नंसहधम्मिकानं अञ्ञतरस्स उट्ठितं उप्पन्नं दिट्ठिं विवेचेस्सामि वा विवेचापेस्सामिवा धम्मकथमस्स करिस्सामीति वा तथा उप्पन्नं कुक्कुच्चं विनोदेस्सामीति वाविनोदापेस्सामीति वा धम्मकथमस्स करिस्सामीति वा एवं विनयञ्ञुना भिक्खुना satt±hakiccenaapesitepi गन्तब्बं, पगेव पहितेति योजना.भत्तादीति एत्थ आदि-सद्देन भेसज्जपरियेसनादिं सङ्गण्हाति. यथाह गिलानभत्तंवा परियेसिस्सामि, गिलानुपट्ठाकभत्तं वा परियेसिस्सामि, गिलानभेसज्जं वापरियेसिस्सामि, पुच्छिस्सामि वा उपट्ठहिस्सामि वाति. वूपकासेस्सन्ति yatthaanabhirati उप्पन्ना, ततो अञ्ञत्थ गहेत्वा गमिस्सामीति अत्थो.विनोदेस्सामहन्ति वाति एत्थ वा-सद्देन इध पन, भिक्खवे, भिक्खु गरुधम्मं अज्झापन्नोहोति परिवासारहो, सो चे भिक्खूनं सन्तिके दूतं पहिणेय्य अहञ्हि गरुधम्मंअज्झापन्नो परिवासारहो, आगच्छन्तु भिक्खू, इच्छामि भिक्खूनं आगतन्ति.गन्तब्बं, भिक्खवे, सत्ताहकरणीयेन अप्पहितेपि, पगेव पहिते परिवासदानं उस्सुक्कंकरिस्सामि वा अनुस्सावेस्सामि वा गणपूरको वा भविस्सामीति-आदिनयं (महाव.193) सङ्गण्हाति. एवं सत्ताहकिच्चेन गच्छन्तेन अन्तो-उपचारसीमाय ठितेनेव अन्तोसत्ताहेआगच्छिस्सामीति आभोगं कत्वा गन्तब्बं. सचे आभोगं अकत्वा उपचारसीमंअतिक्कमति, छिन्नवस्सो होतीति वदन्ति. 2615. अयं पनेत्थ पाळिमुत्तकरत्तिच्छेदविनिच्छयोति अट्ठकथागतं रत्तिच्छेदविनिच्छयंदस्सेतुमाह वस्सं उपगतेनेत्थाति-आदि. एत्थाति इमस्मिं सत्ताहकिच्चाधिकारे.अयं पाळिमुत्तकविनिच्छयो दट्ठब्बोति अत्थो. 2616. असुकं नाम दिवसन्ति-आदिना निमन्तनाकारं वक्खति. पुब्बन्ति पठमं.वट्टतीति सत्ताहकिच्चेन गन्तुं वट्टति. यथाह सचे एकस्मिं महावासे पठमंयेवकतिका कता होति असुकदिवसं नाम सन्निपतितब्बन्ति, निमन्तितोयेव नाम होति,गन्तुं वट्टतीति (महाव. अट्ठ. 199). उपासकेहि इमस्मिं नाम दिवसे दानादीनिकरोम, सब्बे एव सन्निपतन्तूति कतिकायपि कताय गन्तुं वट्टति, निमन्तितोयेव नामहोतीति केचि. 2617. भण्डकन्ति अत्तनो चीवरभण्डं. न वट्टतीति सत्ताहकिच्चेन गन्तुंन वट्टति. पहिणन्तीति चीवरधोवनादिकम्मेन पहिणन्ति. आचरियुपज्झायानं आणत्तियेनकेनचि अनवज्जकिच्चेन सत्ताहकरणीयेन गन्तुं वट्टतीति इमिनाव दीपितं होति. 2618. उद्देसादीनमत्थायाति पाळिवाचनानि सन्धाय. आदि-सद्देनपरिपुच्छादिं सङ्गण्हाति. गरूनन्ति अगिलानानम्पि आचरियुपज्झायानं. गन्तुं लभतीतिसत्ताहकरणीयेन गन्तुं लभति. पुग्गलोति पकरणतो भिक्खुंयेव गण्हाति. 2619. आचरियोति निदस्सनमत्तं, उपज्झायेन निवारितेपि एसेव नयो. सचेपन नं आचरियो अज्ज मा गच्छाति वदति, वट्टतीति (महाव. अट्ठ. 199) अट्ठकथानयंदस्सेतुमाह रत्तिच्छेदे अनापत्ति, होतीति परिदीपिताति. रत्तिच्छेदेतिवस्सच्छेदनिमित्तं. रत्तिच्छेदेति सब्बत्थ वस्सच्छेदोति सन्निट्ठानं कत्वावदन्ति, एवं सत्ताहकरणीयेन गतं नं अन्तोसत्ताहेयेव पुन आगच्छन्तं सचे आचरियोवा उपज्झायो वा अज्ज मा गच्छाति वदति, सत्ताहातिक्कमेपि अनापत्तीति अधिप्पायो,वस्सच्छेदो पन होतियेवाति दट्ठब्बं सत्ताहस्स बहिद्धा वीतिनामितत्ता. 2620. यस्स कस्सचि ञातिस्साति मातापितूहि अञ्ञस्स ञातिजनस्स. गच्छतो dassanatth±y±tiimin± सेसञातिकेहि मयं गिलाना भदन्तानं आगमनं इच्छामाति च उपट्ठाककुलेहिदानं दस्साम, धम्मं सोस्साम, भिक्खूनं दस्सनं इच्छामाति च एवं कत्तब्बं निद्दिसित्वादूते वा पेसिते सत्ताहकरणीयेन गच्छतो रत्तिच्छेदो च दुक्कटञ्च न होतीति वुत्तंहोति. यथाह इध पन, भिक्खवे, भिक्खुस्स ञातको गिलानो होति
पे
गन्तब्बं,भिक्खवे, सत्ताहकरणीयेन पहिते, न त्वेव अप्पहितेति (महाव. 199) च इधपन, भिक्खवे, उपासकेन सङ्घं उद्दिस्स विहारो कारापितो होति
पे
इच्छामिदानञ्च दातुं धम्मञ्च सोतुं भिक्खू च पस्सितुन्ति. गन्तब्बं, भिक्खवे,सत्ताहकरणीयेन पहिते, न त्वेव अप्पहितेति (महाव. 188) च. 2621. अहं गामकं गन्त्वा अज्जेव आगमिस्सामीति आगच्छं आगच्छन्तो सचे पापुणितुंन सक्कोतेव, वट्टतीति योजना. वट्टतीति एत्थ अज्जेव आगमिस्सामीति गन्त्वाआगच्छन्तस्स अन्तरामग्गे सचे अरुणुग्गमनं होति, वस्सच्छेदोपि न होति, रत्तिच्छेददुक्कटञ्चनत्थीति अधिप्पायो. 2622. वजेति (महाव. अट्ठ. 203) गोपालकानं निवासनट्ठाने. सत्थेति जङ्घसत्थसकटसत्थानंसन्निविट्ठोकासे. तीसु ठानेसु भिक्खुनो, वस्सच्छेदे अनापत्तीति तेहि सद्धिंगच्छन्तस्सेव नत्थि आपत्ति, तेहि वियुञ्जित्वा गमने पन आपत्तियेव, पवारेतुञ्चन लभति.वजादीसु वस्सं उपगच्छन्तेन वस्सूपनायिकदिवसे तेन भिक्खुना उपासका वत्तब्बा कुटिकालद्धुं वट्टतीति. सचे करित्वा देन्ति, तत्थ पविसित्वा इध वस्सं उपेमीतितिक्खत्तुं वत्तब्बं. नो चे देन्ति, सालासङ्खेपेन ठितसकटस्स हेट्ठा उपगन्तब्बं.तम्पि अलभन्तेन आलयो कातब्बो. सत्थे पन कुटिकादीनं अभावे इध वस्सं उपेमीतिवचीभेदं कत्वा उपगन्तुं न वट्टति, आलयकरणमत्तमेव वट्टति. आलयो नाम इधवस्सं वसिस्सामीति चित्तुप्पादमत्तं.सचे मग्गप्पटिपन्नेयेव सत्थे पवारणदिवसो होति, तत्थेव पवारेतब्बं. अथ सत्थो अन्तोवस्सेयेवभिक्खुना पत्थितट्ठानं पत्वा अतिक्कमति. पत्थितट्ठाने वसित्वा तत्थ भिक्खूहिसद्धिं पवारेतब्बं. अथापि सत्थो अन्तोवस्सेयेव अन्तरा एकस्मिं गामे तिट्ठति वाविप्पकिरति वा, तस्मिंयेव गामे भिक्खूहि सद्धिं वसित्वा पवारेतब्बं, अप्पवारेत्वाततो परं गन्तुं न vaµµati.नावाय वस्सं उपगच्छन्तेनापि कुटियंयेव उपगन्तब्बं. परियेसित्वा अलभन्ते आलयोकातब्बो सचे अन्तोतेमासं नावा समुद्देयेव होति, तत्थेव पवारेतब्बं. अथ नावाकूलं लभति, सयञ्च परतो गन्तुकामो होति, गन्तुं न वट्टति. नावाय लद्धगामेयेववसित्वा भिक्खूहि सद्धिं पवारेतब्बं. सचेपि नावा अनुतीरमेव अञ्ञत्थ गच्छति, भिक्खुच पठमं लद्धगामेयेव वसितुकामो, नावा गच्छतु, भिक्खुना तत्थेव वसित्वा भिक्खूहिसद्धिं पवारेतब्बं.इति वजे, सत्थे, नावायन्ति तीसु ठानेसु नत्थि वस्सच्छेदे आपत्ति, पवारेतुञ्चलभति. 2623. सति पच्चयवेकल्लेति पिण्डपातादीनं पच्चयानं ऊनत्ते सति. सरीराफासुतायवाति सरीरस्स अफासुताय आबाधे वा सति. वस्सं छेत्वापि पक्कमेति वस्सच्छेदंकत्वापि यथाफासुकट्ठानं गच्छेय्य. अपि-सद्देन वस्सं अछेत्वा वस्सच्छेदकारणेसति सत्ताहकरणीयेन गन्तुम्पि वट्टतीति दीपेति. 2624. येन केनन्तरायेनाति राजन्तरायादीसु येन केनचि अन्तरायेन. यो भिक्खुवस्सं नोपगतो, तेनापि छिन्नवस्सेन वापि दुतिया वस्सूपनायिका उपगन्तब्बाति योजना. 2625-6. सत्ताहन्ति अच्चन्तसंयोगे उपयोगवचनं. V²tin±met²tiimin± सम्बन्धो. उपगन्त्वापि वा बहिद्धा एव सत्ताहं वीतिनामेति चे. यो गच्छति,यो च वीतिनामेति, तस्स भिक्खुस्स. पुरिमापि न विज्जतीति अनुपगतत्ता, छिन्नवस्सत्ताच पुरिमापि वस्सूपनायिका न विज्जति न लभति. इमेसं द्विन्नं यथाक्कमं उपचारातिक्कमे,सत्ताहातिक्कमे च आपत्ति वेदितब्बा.पटिस्सवे च भिक्खुस्स, होति आपत्ति दुक्कटन्ति इध वस्सं वसथाति वुत्तेसाधूति पटिस्सुणित्वा तस्स विसंवादे असच्चापने आपत्ति होति. कतमातिआह दुक्कटन्ति. न केवलं एतस्सेव विसंवादे आपत्ति होति, अथ खोइतरेसम्पि पटिस्सवानं विसंवादे आपत्ति वेदितब्बा. यथाह पटिस्सवे च आपत्तिदुक्कटस्साति एत्थ न केवलं इमं तेमासं इध वस्सं वसथाति एतस्सेव पटिस्सवस्सविसंवादे आपत्ति, इमं तेमासं भिक्खं गण्हथ, उभोपि मयं इध वस्सं वसिस्साम,एकतोव उद्दिसापेस्सामाति एवमादिनापि तस्स तस्स पटिस्सवस्स विसंवादे दुक्कटन्ति(महाव. अट्ठ. 207). तञ्च खो पटिस्सवकाले सुद्धचित्तस्स पच्छा विसंवादनपच्चया होति.पठमं असुद्धचित्तस्स पन पटिस्सवे पाचित्तियं, विसंवादेन दुक्कटन्ति पाचित्तियेनसद्धिं दुक्कटं युज्जति. 2627. वस्सं उपगन्त्वा पन अरुणं अनुट्ठापेत्वा तदहेव सत्ताहकरणीयेन पक्कमन्तस्सापिअन्तोसत्ताहे निवत्तन्तस्स अनापत्तीति (महाव. अट्ठ. 207) अट्ठकथावचनतो, कोवादो वसित्वा बहि गच्छतोति वक्खमानत्ता च नुट्ठापेत्वा पनारुणन्तिपाठो गहेतब्बो. कत्थचि पोत्थकेसु उट्ठापेत्वा पनारुणन्ति पाठो दिस्सति,सो न गहेतब्बो. 2628. वसित्वाति द्वीहतीहं वसित्वा. यथा वस्सं वसित्वा अरुणं अनुट्ठापेत्वाव सत्ताहकरणीयेनगच्छतो अनापत्ति, तथा गतट्ठानतो अन्तोसत्ताहे आगन्त्वा पुनपि अरुणं अनुट्ठापेत्वावसत्ताहकरणीयेन गच्छतो अनापत्ति. सत्ताहवारेन अरुणो उट्ठापेतब्बोति (महाव.अट्ठ. 201) अट्ठकथावचनं सत्तमारुणेन पटिबद्धदिवसं सत्तमेन अरुणेनेव सङ्गहेत्वासत्तम-अरुणब्भन्तरे अनागन्त्वा अट्ठमं अरुणं बहि उट्ठापेन्तस्स रत्तिच्छेददस्सनपरं, नसत्तम-अरुणस्सेव तत्थ उट्ठापेतब्बभावदस्सनपरन्ति गहेतब्बं सिक्खाभाजन-अट्ठकथाय, सीहळगण्ठिपदेसुच तथा विनिच्छितत्ता. 2629. नोपेति असतियाति पदच्छेदो, नोपेतीति इमस्मिं विहारे इमंतेमासं वस्सं उपेमीति वचीभेदेन न उपगच्छति. 2630. वुत्तमेवत्थं समत्थेतुमाह न दोसो कोचि विज्जतीति. 2631. इमस्मिं विहारे इमं तेमासं वस्सं उपेमीति तिक्खत्तुं वचने निच्छारितेएव वस्सं उपगतो सियाति योजना. निच्छारितेव तिक्खत्तुन्ति इदं उक्कंसवसेनवुत्तं, सकिं, द्विक्खत्तुं वा निच्छारितेपि वस्सूपगतो नाम होतीति. यथाह इमस्मिंविहारे इमं तेमासं वस्सं उपेमीति सकिं वा द्वत्तिक्खत्तुं वा वाचं निच्छारेत्वाववस्सं उपगन्तब्बन्ति (महाव. अट्ठ. 184). 2632. नवमितो पट्ठाय गन्तुं वट्टति, आगच्छतु वा मा वा, अनापत्तीति(महाव. अट्ठ. 207) अट्ठकथानयं दस्सेतुमाह आदिं तु नवमिं कत्वाति-आदि.नवमिं पभुति आदिं कत्वा, नवमितो पट्ठायाति वुत्तं होति. गन्तुं वट्टतीतिसत्ताहकरणीयेनेव गन्तुं वट्टति, तस्मा पवारणदिवसेपि तदहेव आगन्तुं असक्कुणेय्यट्ठानंपवारणत्थाय गच्छन्तेन लब्भमानेन सत्ताहकरणीयेन गन्तुं वट्टति. पवारेत्वा पनगन्तुं वट्टति पवारणाय तंदिवससन्निस्सितत्ताति (वजिर. टी. महावग्ग 207) हि वजिरबुद्धित्थेरो.सो पच्छा आगच्छतु वा मा वा, दोसो न विज्जतीति योजना.
वस्सूपनायिकक्खन्धककथावण्णना.