निगमनकथा

961. रचितो बुद्धदत्तेन, सुद्धचित्तेन धीमता;
सुचिरट्ठितिकामेन, सासनस्स महेसिनो.
962. अन्तरेनन्तरायं तु, यथा सिद्धिमुपागतो;
atthato ganthato ceva, uttaroyamanuttaro.
963. तथा सिज्झन्तु सङ्कप्पा, सत्तानं धम्मसंयुता;
राजा पातु महिं सम्मा, काले देवो पवस्सतु.
964. याव तिट्ठति सेलिन्दो, याव चन्दो विरोचति;
ताव तिट्ठतु सद्धम्मो, गोतमस्स महेसिनो.
965. खन्तिसोरच्चसोसील्य-बुद्धिसद्धादयादयो;
पतिट्ठिता गुणा यस्मिं, रतनानीव सागरे.
966. विनयाचारयुत्तेन, तेन सक्कच्च सादरं;
याचितो सङ्घपालेन, थेरेन थिरचेतसा.
967. सुचिरट्ठितिकामेन विनयस्स महेसिनो;
भिक्खूनं पाटवत्थाय, विनयस्स विनिच्छये.
968. अकासिं परमं एतं, उत्तरं नाम नामतो;
सवने सादरं कत्वा, सिक्खितब्बो ततो अयं.
969. पञ्ञासाधिकसङ्ख्यानि, नवगाथासतानि हि;
गणना उत्तरस्सायं, छन्दसानुट्ठुभेन तु.
970. गाथा चतुसहस्सानि, सतञ्च ऊनवीसति;
पमाणतो इमा वुत्ता, विनयस्स विनिच्छयेति.
इति तम्बपण्णियेन परमवेय्याकरणेन तिपिटकनयविधिकुसलेन परमकविजनहदयपदुमवनविकसनकरेन कविवरवसभेन परमरतिकरवरमधुरवचनुग्गारेन उरगपुरेन बुद्धदत्तेन रचितो उत्तरविनिच्छयो समत्तोति.

उत्तरविनिच्छयो निट्ठितो.