नत्थि वत्थुसभागत्तं, नत्थापत्तिसभागता.
568. भिक्खूनं भिक्खुनीनञ्च, कायसंसग्गके सति;
अत्थि वत्थुसभागत्तं, नत्थापत्तिसभागता.
569. आदितो पन भिक्खुस्स, चतूस्वन्तिमवत्थुसु;
सियापत्तिसभागत्तं, न च वत्थुसभागता.
570. भिक्खूनं भिक्खुनीनञ्च, चतूस्वन्ति मवत्थुसु;
अत्थि वत्थुसभागत्तं, अत्थापत्तिसभागता.
571. साधारणासु सब्बासु, आपत्तीस्वप्ययं नयो;
असाधारणासु नेवत्थि, वत्थापत्तिसभागता.
572. अत्थापत्ति उपज्झाये, नेव सद्धिविहारिके;
अत्थि सद्धिविहारस्मिं, उपज्झाये न विज्जति.
573. अत्थापत्ति उपज्झाये, तथा सद्धिविहारिके;
नेवापत्ति उपज्झाये, नेव सद्धिविहारिके.
574. उपज्झायेन कत्तब्ब-वत्तस्साकरणे पन;
उपज्झायो फुसे वज्जं, न च सद्धिविहारिको.
575. उपज्झायस्स कत्तब्ब-वत्तस्साकरणे पन;
नत्थापत्ति उपज्झाये, अत्थि सद्धिविहारिके.
576. सेसं पनिध आपत्तिं, आपज्जन्ति उभोपि च;
असाधारणमापत्तिं, नापज्जन्ति उभोपि च.
577. आदियन्तो गरुं दोसं, पयोजेन्तो लहुं फुसे;
आदियन्तो लहुं दोसं, पयोजेन्तो गरुं फुसे.
578. आदियन्तो =17 पयोजेन्तो, गरुकेयेव तिट्ठति;
आदियन्तो पयोजेन्तो, लहुकेयेव तिट्ठति.
579. पादं वापि ततो उद्धं, आदियन्तो गरुं फुसे;
“गण्हा”ति ऊनकं पादं, आणापेन्तो लहुं फुसे.
580. एतेनेव उपायेन, सेसकम्पि पदत्तयं;
अत्थसम्भवतोयेव, वेदितब्बं विभाविना.
581. कालेयेव पनापत्ति, नो विकाले कथं सिया?
विकालेयेव आपत्ति, न च काले कथं सिया?
582. अत्थापत्ति हि काले च, विकाले च पकासिता?
नेव काले विकाले च, अत्थापत्ति पकासिता?
583. पवारेत्वान भुञ्जन्तो, काले अनतिरित्तकं;
काले आपज्जतापत्तिं, न विकालेति दीपये.
584. विकालभोजनापत्तिं, विकाले न च कालके;
सेसं काले विकाले च, आपज्जति, न संसयो.
585. असाधारणमापत्तिं, भिक्खुनीनं वसा पन;
नेवापज्जति कालेपि, नो विकालेपि सब्बदा.
586. किं पटिग्गहितं काले, नो विकाले तु कप्पति?
विकाले किञ्च नो काले, गहितं पन कप्पति?
587. काले चेव विकाले च, किं नाम वद कप्पति?
नेव काले च किं नाम, नो विकाले च कप्पति?
588. आमिसं तु पुरेभत्तं, पटिग्गहितकं पन;
कालेयेव तु भिक्खूनं, नो विकाले तु कप्पति.
589. पानकं तु विकालस्मिं, पटिग्गहितकं पन;
विकालेयेव काले च, अपरज्जु न कप्पति.
590. सत्ताहकालिकञ्चेव चतुत्थं यावजीविकं;
काले चेव विकाले च, कप्पतीति विनिद्दिसे.
591. अत्तनो अत्तनो काल-मतीतं कालिकत्तयं;
मंसं अकप्पियञ्चेव, तथा उग्गहितम्पि च.
592. कुलदूसनकम्मादिं =18, कत्वा उप्पन्नभोजनं;
काले चेव विकाले च, न च कप्पति भिक्खुनो.
593. पच्चन्तिमेसु देसेसु, आपज्जति न मज्झिमे;
मज्झिमे पन देसस्मिं, न च पच्चन्तिमेसु हि.
594. पच्चन्तिमेसु देसेसु, आपज्जति च मज्झिमे;
पच्चन्तिमेसु देसेसु, नापज्जति न मज्झिमे.
595. सीमं समुद्दे बन्धन्तो, भिक्खु पच्चन्तिमेसु हि;
आपज्जति पनापत्तिं, न चापज्जति मज्झिमे.
596. गणेन पञ्चवग्गेन, करोन्तो उपसम्पदं;
चम्मत्थरणं धुवन्हानं, सगुणङ्गुणुपाहनं.
597. धारेन्तो मज्झिमे वज्जं, फुसे पच्चन्तिमेसु नो;
अवसेसं पनापत्तिं, आपज्जतूभयत्थपि.
598. असाधारण-आपत्तिं, भिक्खुनीनं वसा पन;
पच्चन्तिमेसु वा भिक्खु, नापज्जति न मज्झिमे.
599. Paccantimesu desesu, kappate na ca majjhime;
kappate, majjhime dese, no ca paccantimesu hi.
600. पच्चन्तिमेसु देसेसु, कप्पते, मज्झिमेपि किं?
पच्चन्तिमेसु चेवापि, किं न कप्पति मज्झिमे?
601. पच्चन्तिमेसु देसेसु, वुत्तं वत्थु चतुब्बिधं;
निद्दिसे कप्पती चेव, न च कप्पति मज्झिमे.
602. “इदं चतुब्बिधं वत्थु, देसस्मिं पन मज्झिमे;
न कप्पती”ति वुत्तञ्हि, “मज्झिमेयेव कप्पति”.
603. पच्चन्तिमेसु देसेसु, एवं वुत्तं न कप्पति;
पञ्चलोणादिकं सेसं, उभयत्थपि कप्पति.
604. अकप्पियन्ति यं नाम, पटिक्खित्तं महेसिना;
उभयत्थपि तं सब्बं, न च कप्पति भिक्खुनो.
605. अन्तो आपज्जतापत्तिं, आपज्जति च, नो बहि;
बहि आपज्जतापत्तिं, न च अन्तो कुदाचनं.
606. आपज्जति =19 पनन्तो च, बहि चेवुभयत्थपि;
नेव अन्तो च आपत्तिं, आपज्जति च, नो बहि.
607. अनुपखज्जसेय्यादिं, अन्तोयेव च, नो बहि;
सङ्घिकं पन मञ्चादिं, अज्झोकासे तु किञ्चिपि.
608. निक्खिपित्वान गच्छन्तो, नो अन्तो, बहियेव च;
सेसमापज्जतापत्तिं, अन्तो चेव तथा बहि.
609. असाधारणमापत्तिं, भिक्खुनीनं वसा पन;
नेवापज्जति अन्तोपि, न बहिद्धापि सब्बथा.
610. गामे आपज्जतापत्तिं, नो अरञ्ञे कथं वद?
आपज्जति अरञ्ञस्मिं, न च गामे कथं वद?
611. आपज्जति च गामेपि, अरञ्ञेपि कथं वद?
नेवापज्जति गामेपि, नो अरञ्ञे कथं वद?
612. अन्तरघरसंयुत्ता, सेक्खपञ्ञत्तियो पन;
आपज्जति हि तं भिक्खु, गामस्मिं, नो अरञ्ञके.
613. अगणा अरुणं नाम, उट्ठापेन्ती च भिक्खुनी;
आपज्जति पनापत्तिं, अरञ्ञे, नो च गामके.
614. मुसावादादिमापत्तिं आपज्जतूभयत्थपि;
असाधारणमापत्तिं, आपज्जति न कत्थचि.
615. आपज्जति गिलानोव, नागिलानो कुदाचनं;
अगिलानोव आपत्तिं, फुसे, नो च गिलानको.
616. अगिलानो गिलानो च, आपज्जन्ति उभोपि च;
नापज्जन्ति गिलानो च, अगिलानो उभोपि च.
617. भेसज्जेन पनञ्ञेन, अत्थे सति च यो पन;
विञ्ञापेति तदञ्ञं सो, आपज्जति अकल्लको.
618. न भेसज्जेन अत्थेपि, भेसज्जं विञ्ञापेति चे;
आपज्जतागिलानोव, आपत्तिं लोलमानसो.
619. मुसावादादिकं सेसं, आपज्जन्ति उभोपि च;
असाधारणमापत्तिं, नापज्जन्ति उभोपि च.

चतुक्ककथा.

620. पञ्च =20 आपत्तियो होन्ति, मुसावादस्स कारणा;
पाराजिकं गरुंथुल्ल-च्चयं पाचित्ति दुक्कटं.
621. आनिसंसा पनुद्दिट्ठा, पञ्चेव कथिनत्थरे;
अनामन्तासमादान-चरणं गणभोजनं.
622. यो तत्थ चीवरुप्पादो, सो च नेसं भविस्सति;
चीवरं यावदत्थञ्च, गहेतुम्पि च वट्टति.
623. तेलं पञ्चविधं वुत्तं, निप्पपञ्चेन सत्थुना;
वसा मधुक-एरण्ड-तिलसासपसम्भवं.
624. अच्छमच्छवसा चेव, सुसुका सूकरस्स च;
गद्रभस्स वसा चेति, वसा पञ्चविधा मता.
625. मूलखन्धग्गबीजानि फळुबीजञ्च पण्डितो;
पञ्चमं बीजबीजन्ति, पञ्च बीजानि दीपये.
626. फलं समणकप्पेहि, परिभुञ्जेय्य पञ्चहि;
अग्गिसत्थनखक्कन्तं, अबीजुब्बट्टबीजकं.
627. पण्णुण्णतिणचोळानं, वाकस्स च वसेनिध;
भिसियो भासिता पञ्च, मुनिना मोहनासिना.
628. पवारणापि पञ्चेव, ओदनादीहि पञ्चहि;
पटिग्गाहापि पञ्चेव, कायादिगहणेन च.
629. पञ्चानिसंसा विनयञ्ञुकस्मिं;
महेसिना कारुणिकेन वुत्ता;
सुरक्खितं होति सकञ्च सीलं;
कुक्कुच्चमञ्ञस्स निराकरोति.
630. विसारदो भासति सङ्घमज्झे;
सुखेन निग्गण्हति वेरिभिक्खू;
धम्मस्स चेव ठितिया पवत्तो;
तस्मादरं तत्थ करेय्य धीरो.

पञ्चककथा.

631. छवच्छेदनका =21 वुत्ता, छळभिञ्ञेन तादिना;
मञ्चपीठमतिक्कन्त-पमाणञ्च निसीदनं.
632. तथा कण्डुपटिच्छादी, वस्ससाटिकचीवरं;
चीवरं सुगतस्सापि, चीवरेन पमाणकं.
633. छहाकारेहि आपत्तिं, आपज्जति न अञ्ञथा;
अलज्जिताय अञ्ञाण-कुक्कुच्चेहि तथेव च.
634. विपरिताय सञ्ञाय, कप्पियेपि अकप्पिये;
सतिसम्मोसतो चेव, आपज्जति, न संसयो.
635. छहि अङ्गेहि युत्तेन;
उपसम्पादना पन;
कातब्बा, निस्सयो चेव;
दातब्बो, सामणेरको.
636. भिक्खुनापट्ठपेतब्बो, सततं धम्मचक्खुना;
आपत्तिं पन जानाति, अनापत्तिं गरुं लहुं.
637. पातिमोक्खानि वित्थारा, उभयानि पनस्स हि;
स्वागतानि भवन्तेव, सुविभत्तानि अत्थतो.
638. अनुब्यञ्जनसो चेव, सुत्तसो सुविनिच्छिता;
दसवस्सोपि वा होतितिरेकदसवस्सिको.

छक्ककथा.

639. सत्त सामीचियो वुत्ता, सत्तेव समथापि च;
पञ्ञत्तापत्तियो सत्त, सत्तबोज्झङ्गदस्सिना.

सत्तककथा.

640. कुलानि इध दूसेति, आकारेहि पनट्ठहि;
पुप्फेन च फलेनापि, चुण्णेनपि च दूसको.
641. मत्तिकादन्तकट्ठेहि, वेळुया वेज्जिकायपि;
जङ्घपेसनिकेनापि, आजीवस्सेव कारणा.
642. अट्ठेवानतिरित्तापि अतिरित्तापि अट्ठ च;
अकप्पियकतं चेवागहितुच्चारितम्पि च.
643. कतं अहत्थपासेपि, न च भुत्ताविना कतं;
पवारितेन यञ्चेव, कतं भुत्ताविनापि च.
644. आसना वुट्ठितेनापि, अतिरित्तकतम्पि च;
अवुत्तमलमेतन्ति, न गिलानातिरित्तकं.
645. इमे अट्ठेव निद्दिट्ठा, ञेय्या अनतिरित्तका;
अतिरित्ता पनेतेसं, पटिक्खेपेन दीपिता.
646. सहपुब्बपयोगेसु, दुक्कटं ञातञत्तिसु;
दुरूपचिण्णे आमासे, दुक्कटं पटिसावने.
647. अट्ठमं पन निद्दिट्ठं, तथा विनयदुक्कटं;
इति अट्ठविधं होति, सब्बमेव च दुक्कटं.
648. एहिभिक्खूपसम्पदा, सरणगमनेन च;
पञ्हाब्याकरणोवादा, गरुधम्मपटिग्गहो.
649. तथा ञत्तिचतुत्थेन, कम्मेनेवट्ठवाचिका;
दूतेन भिक्खुनीनन्ति, अट्ठेव उपसम्पदा.
650. असद्धम्मा पनट्ठेव, निद्दिट्ठा सुद्धदिट्ठिना;
अट्ठेवुपोसथङ्गानि, वेदितब्बानि विञ्ञुना.
651. सक्कारो च असक्कारो;
लाभालाभो यसायसो;
पापिच्छा पापमित्तत्तं;
असद्धम्मा पनट्ठिमे.
652. पाणं न हने, न चादिन्नमादिये;
मुसा न भासे, न च मज्जपो सिया;
अब्रह्मचरिया विरमेय्य मेथुना;
रत्तिं न भुञ्जेय्य विकालभोजनं.
653. मालं न धारे, न च गन्धमाचरे;
मञ्चे छमायंव सयेथ सन्थते;
एतञ्हि अट्ठङ्गिकमाहुपोसथं;
बुद्धेन दुक्खन्तगुना पकासितं.
654. अट्ठेव पन पानानि, निद्दिट्ठानि महेसिना;
भिक्खु अट्ठङ्गसंयुत्तो, भिक्खुनोवादमरहति.

अट्ठककथा.

655. भोजनानि पणीतानि, नव वुत्तानि सत्थुना;
दुक्कटं पन निद्दिट्ठं, नव मंसानि खादतो.
656. पातिमोक्खस्स उद्देसा, नवेव परिदीपिता;
उपोसथा नवेवेत्थ, सङ्घो नवहि भिज्जति.

नवककथा.

657. दस अक्कोसवत्थूनि, दस सिक्खापदानि च;
अकप्पियानि मंसानि, दस सुक्कानि वे दस.
658. जाति नामञ्च गोत्तञ्च, कम्मं सिप्पञ्च रोगता;
लिङ्गापत्ति किलेसा च, अक्कोसेन दसेव हि.
659. दस आदीनवा रञ्ञो, अन्तेपुरप्पवेसने;
दसाकारेहि सङ्घादि-सेसो छन्नोति दीपितो.
660. दस कम्मपथा पुञ्ञा, अपुञ्ञापि तथा दस;
दसेव दानवत्थूनि, दसेव रतनानि च.
661. अन्नं पानञ्च वत्थञ्च, माला गन्धविलेपनं;
यानञ्च सेय्यावसथं, पदीपेय्यन्तिमे दस.
662. अवन्दिया मुनिन्देन, दीपिता दस पुग्गला;
दसेव पंसुकूलानि, दस चीवरधारणा.
663. सोसानिकं पापणिकं, तथा उन्दूरखायितं;
गोखायितग्गिना दड्ढं, अजिकूपचिकखायितं.
664. थूपचीवरिकञ्चेव, तथेव अभिसेकियं;
गतपच्छागतञ्चेति, दसधा पंसुकूलिकं.
665. सब्बनीलादयो वुत्ता, दस चीवरधारणा;
चीवरानि नवेवेत्थ, सद्धिं संकच्चिकाय च.

दसककथा.

666. एकादस पनाभब्बा, पुग्गला पण्डकादयो;
होन्तेवानुपसम्पन्ना, उपसम्पादितापि च.
667. पत्ता अकप्पिया वुत्ता, एकादस भवन्ति हि;
दारुजेन च पत्तेन, दसेव रतनुब्भवा.
668. एकादस तथा होन्ति, पादुकापि अकप्पिया;
एकादसेव सीमायो, असीमाति पकासिता.
669. अतिखुद्दातिमहन्ता, खण्डच्छायानिमित्तका;
अनिमित्ता, बहिट्ठेन, सम्मता, नदियं तथा.
670. जातस्सरे, समुद्दे वा, सम्भिन्नज्झोत्थटापि च;
सीमायपि असीमायो, एकादस इमा सियुं.
671. एकादसेव पथवी, कप्पिया च अकप्पिया;
गण्ठिका कप्पिया वुत्ता, एकादस च वीधका.
672. एकादसविधं वुत्तं, अधिट्ठातब्बचीवरं;
तिचीवरं तथा कण्डु-पटिच्छादी, निसीदनं.
673. पच्चत्थरणं, वस्सिक-साटिका, मुखपुञ्छनं;
दकसाटि, परिक्खार-चोळं, संकच्चिकापि च.
674. यावततियका सब्बे, एकादस पकासिता;
अरिट्ठो, चण्डकाळी च, उक्खित्तस्सानुवत्तिका.
675. अट्ठ सङ्घादिसेसेसु, उभिन्नं तु वसा पन;
एकादस इमे याव-ततियाति पकासिता.
676. निस्सयस्स दसेकाव, पटिप्पस्सद्धियो पन;
छधाचरियतो वुत्ता, उपज्झाया तु पञ्चधा.

एकादसककथा.

677. तेरसेव धुतङ्गानि, परमानि च चुद्दस;
सोळसेव तु “जानन्”ति, पञ्ञत्तानि महेसिना.
678. स-उत्तरं विनयविनिच्छयं तु यो;
अनुत्तरं सकलमपीध जानति;
महत्तरे विनयनये अनुत्तरे;
निरुत्तरो भवति हि सो, न संसयो.

Ekuttaranayo samatto.