समुट्ठानसीसकथा
325. विभङ्गेसु पन द्वीसु, पञ्ञत्तानि महेसिना;
y±ni p±r±jik±d²ni, uddisanti uposathe.
326. तेसं दानि पवक्खामि, समुट्ठानमितो परं;
पाटवत्थाय भिक्खूनं, तं सुणाथ समाहिता.
327. कायो च वाचापि च कायवाचा;
तानेव चित्तेन युतानि तीणि;
एकङ्गिकं द्वङ्गितिवङ्गिकन्ति;
छधा समुट्ठानविधिं वदन्ति.
328. तेसु एकेन वा द्वीहि, तीहि वाथ चतूहि वा;
छहि वापत्तियो नाना-समुट्ठानेहि जायरे.
329. तत्थ पञ्चसमुट्ठाना, का चापत्ति न विज्जति;
होति एकसमुट्ठाना, पच्छिमेहेव तीहिपि.
330. तथेव द्विसमुट्ठाना, कायतो कायचित्ततो;
वाचतो वाचचित्तम्हा, ततियच्छट्ठतोपि च.
331. चतुत्थच्छट्ठतो चेव, पञ्चमच्छट्ठतोपि च;
जायते पञ्चधावेसा, समुट्ठाति न अञ्ञतो.
332. तिसमुट्ठानिका नाम, पठमेहि च तीहिपि;
पच्छिमेहि च तीहेव, समुट्ठाति न अञ्ञतो.
333. पठमा ततिया चेव, चतुत्थच्छट्ठतोपि च;
दुतिया ततिया चेव, पञ्चमच्छट्ठतोपि च.
334. द्विधा चतुसमुट्ठाना, जायते न पनञ्ञतो;
एकधा छसमुट्ठाना, समुट्ठाति छहेव हि.
आह च– 335. “तिधा एकसमुट्ठाना, पञ्चधा द्विसमुट्ठिता;
द्विधा तिचतुरो ठाना, एकधा छसमुट्ठिता”.
336. तेरसेव च नामानि, समुट्ठानविसेसतो;
लभन्तापत्तियो सब्बा, तानि वक्खामितो परं.
337. पठमन्तिमवत्थुञ्च, दुतियं सञ्चरित्तकं;
समनुभासनञ्चेव, कथिनेळकलोमकं.
338. पदसोधम्ममद्धानं, थेय्यसत्थञ्च देसना;
भूतारोचनकञ्चेव, चोरिवुट्ठापनम्पि च.
339. अननुञ्ञातकञ्चाति, सीसानेतानि तेरस;
तेरसेते समुट्ठान-नया विञ्ञूहि चिन्तिता.
340. तत्थ या तु चतुत्थेन, समुट्ठानेन जायते;
आदिपाराजिकुट्ठाना, अयन्ति परिदीपिता.
341. सचित्तकेहि तीहेव, समुट्ठानेहि या पन;
जायते सा पनुद्दिट्ठा, अदिन्नादानपुब्बका.
342. समुट्ठानेहि यापत्ति, जातुच्छहिपि जायते;
सञ्चरित्तसमुट्ठाना, नामाति परिदीपिता.
343. छट्ठेनेव समुट्ठाति, समुट्ठानेन या पन;
समुट्ठानवसेनायं, वुत्ता समनुभासना.
344. ततियच्छट्ठतोयेव, समुट्ठाति हि या पन;
समुट्ठानवसेनायं, कथिनुपपदा मता.
345. जायते या पनापत्ति, कायतो कायचित्ततो;
अयमेळकलोमादि-समुट्ठानाति दीपिता.
346. जायते या पनापत्ति, वाचतो वाचचित्ततो;
अयं तु पदसोधम्म-समुट्ठानाति वुच्चति.
347. कायतो कायवाचम्हा, चतुत्थच्छट्ठतोपि च;
जायते सा पनद्धान-समुट्ठानाति सूचिता.
348. चतुत्थच्छट्ठतोयेव, समुट्ठाति हि या पन;
थेय्यसत्थसमुट्ठाना, अयन्ति परिदीपिता.
349. पञ्चमेनेव या चेत्थ, समुट्ठानेन जायते;
समुट्ठानवसेनायं, धम्मदेसनसञ्ञिता.
350. अचित्तकेहि तीहेव, समुट्ठानेहि या सिया;
समुट्ठानवसेनायं, भूतारोचनपुब्बका.
351. पञ्चमच्छट्ठतोयेव, या समुट्ठानतो सिया;
अयं तु पठिता चोरि-वुट्ठापनसमुट्ठिता.
352. दुतिया ततियम्हा च, पञ्चमच्छट्ठतोपि या;
जायते अननुञ्ञात-समुट्ठाना अयं सिया.
353. पठमं दुतियं तत्थ, चतुत्थं नवमम्पि च;
दसमं द्वादसमञ्चाति, समुट्ठानं सचित्तकं.
354. एकेकस्मिं समुट्ठाने, सदिसा इध दिस्सरे;
सुक्कञ्च कायसंसग्गो, पठमानियतोपि च.
355. पुब्बुपपरिपाको च, रहो भिक्खुनिया सह;
सभोजने, रहो द्वे च, अङ्गुली, उदके हसं.
356. पहारे, उग्गिरे चेव, तेपञ्ञासा च सेखिया;
अधक्खकुब्भजाणुञ्च, गामन्तरमवस्सुता.
357. तलमट्ठुदसुद्धि च, वस्संवुट्ठा तथेव च;
ओवादाय न गच्छन्ती, नानुबन्धे पवत्तिनिं.
358. पञ्चसत्तति निद्दिट्ठा, कायचित्तसमुट्ठिता;
इमे एकसमुट्ठाना, मेथुनेन समा मता.
पठमपाराजिकसमुट्ठानं.
359. विग्गहं, उत्तरिञ्चेव, दुट्ठुल्लं, अत्तकामता;
दुट्ठदोसा दुवे चेव, दुतियानियतोपि च.
360. अच्छिन्दनञ्च परिणामो, मुसा, ओमसपेसुणा;
दुट्ठुल्लारोचनञ्चेव, पथवीखणनम्पि च.
361. भूतगामञ्ञवादो च, उज्झापनकमेव च;
निक्कड्ढो, सिञ्चनञ्चेव, तथा आमिसहेतु च.
362. भुत्ताविं, एहनादरिं, भिंसापनकमेव च;
अपनिधेय्य, सञ्चिच्च, पाणं, सप्पाणकम्पि च.
363. उक्कोटनं =00 तथा ऊनो, संवासो, नासनेन च;
सहधम्मिकं, विलेखाय, मोहनामूलकेन च.
364. कुक्कुच्चं, खीयनं दत्वा, परिणामेय्य पुग्गले;
किं ते, अकालं, अच्छिन्दे, दुग्गहा, निरयेन वा.
365. गणस्स च विभङ्गञ्च, दुब्बलासा तथेव च;
धम्मिकं कथिनुद्धारं, सञ्चिच्चाफासुमेव च.
366. सयं उपस्सयं दत्वा, अक्कोसेय्य च चण्डिका;
कुलमच्छरिनी अस्स, गब्भिनिं वुट्ठपेय्य च.
367. पायन्तिं, द्वे च वस्सानि, सङ्घेनासम्मतम्पि च;
तिस्सो गिहिगता वुत्ता, तिस्सोयेव कुमारिका.
368. ञ्नद्वादसवस्सा द्वे, तथालं ताव तेति च;
सोकावस्सा तथा पारि-वासिकच्छन्ददानतो.
369. अनुवस्सं दुवे चाति, सिक्खा एकूनसत्तति;
अदिन्नादानतुल्यत्ता, तिसमुट्ठानिका कता.
दुतियपाराजिकसमुट्ठानं.
370. सञ्चरिकुटिमहल्लकं, धोवापनञ्च पटिग्गहो;
चीवरस्स च विञ्ञत्ति, गहणञ्च तदुत्तरिं.
371. उपक्खटद्वयञ्चेव, तथा दूतेन चीवरं;
कोसियं, सुद्धकाळानं, द्वेभागादानमेव च.
372. छब्बस्सानि, पुराणस्स, लोमधोवापनम्पि च;
रूपियस्स पटिग्गाहो, उभो नानप्पकारका.
373. ञ्नबन्धनपत्तो च, वस्ससाटिकसुत्तकं;
विकप्पापज्जनं, याव, द्वार, दानञ्च सिब्बनं.
374. पूवेहि, पच्चयो जोतिं, रतनं, सूचि, मञ्चकं;
तूलं, निसीदनं, कण्डु, वस्सिका, सुगतस्स च.
375. अञ्ञविञ्ञत्तिसिक्खा च, अञ्ञचेतापनम्पि च;
सङ्घिकेन दुवे वुत्ता, द्वे महाजनिकेन च.
376. तथा =01 पुग्गलिकेनेकं, गरुपावुरणं लहुं;
द्वे विघासोदसाटी च, तथा समणचीवरं.
377. इति एकूनपण्णास, धम्मा दुक्खन्तदस्सिना;
छसमुट्ठानिका एते, सञ्चरित्तसमा कता.
सञ्चरित्तसमुट्ठानं.
378. सङ्घभेदो च भेदानु-वत्तदुब्बचदूसका;
दुट्ठुल्लच्छादनं, दिट्ठि, छन्द, उज्जग्घिका दुवे.
379. अप्पसद्दा दुवे वुत्ता, तथा न ब्याहरेति च;
छमा, नीचासने, ठानं, पच्छतो, उप्पथेन च.
380. वज्जच्छादानुवत्ता च, गहणं, ओसारेय्य च;
पच्चक्खामीति सिक्खा च, तथा किस्मिञ्चिदेव च.
381. संसट्ठा द्वे, वधित्वा च, विसिब्बेत्वा च दुक्खितं;
पुनदेव च संसट्ठा, नेव वूपसमेय्य च.
382. जानं सभिक्खुकारामं, तथेव न पवारये;
तथा अन्वद्धमासञ्च, सहजीविनियो दुवे.
383. Sace me चीवरं अय्ये, अनुबन्धिस्ससीति च;
सत्ततिंस इमे धम्मा, सम्बुद्धेन पकासिता.
384. सब्बे एते समुट्ठाना, कायवाचादितो सियुं;
समासमसमेनेव, कता समनुभासना.
समनुभासनसमुट्ठानं.
385. कथिनानि च तीणादि, पत्तो, भेसज्जमेव च;
अच्चेकम्पि च सासङ्कं, पक्कमन्तद्वयम्पि च.
386. तथा उपस्सयं गन्त्वा, भोजनञ्च परम्परं;
अनतिरित्तं सभत्तो, विकप्पेत्वा तथेव च.
387. रञ्ञो, विकाले, वोसासा-रञ्ञकुस्सयवादिका;
पत्तसन्निचयञ्चेव, पुरे, पच्छा, विकालके.
388. पञ्चाहिकं =02, सङ्कमनिं, तथा आवसथद्वयं;
पसाखे, आसने चाति, एकूनतिंसिमे पन.
389. द्विसमुट्ठानिका धम्मा, निद्दिट्ठा कायवाचतो;
कायवाचादितो चेव, सब्बे कथिनसम्भवा.
कथिनसमुट्ठानं.
390. द्वे सेय्याहच्चपादो च, पिण्डञ्च गणभोजनं;
विकाले, सन्निधिञ्चेव, दन्तपोनमचेलकं.
391. उय्युत्तञ्च वसुय्योधिं, सुरा, ओरेन न्हायनं;
दुब्बण्णकरणञ्चेव, पाटिदेसनियद्वयं.
392. लसुणं, उपतिट्ठेय्य, नच्चदस्सनमेव च;
नग्गं, अत्थरणं, मञ्चे, अन्तोरट्ठे, तथा बहि.
393. अन्तोवस्समगारञ्च, आसन्दिं, सुत्तकन्तनं;
वेय्यावच्चं, सहत्था च, आवासे च अभिक्खुके.
394. छत्तं, यानञ्च सङ्घाणिं, अलङ्कारं, गन्धवासितं;
भिक्खुनी, सिक्खमाना च, सामणेरी, गिहीनिया.
395. तथा संकच्चिका चाति, तेचत्तालीसिमे पन;
सब्बे एळकलोमेन, द्विसमुट्ठानिका समा.
एळकलोमसमुट्ठानं.
396. अञ्ञत्रासम्मतो चेव, तथा अत्थङ्गतेन च;
तिरच्छानविज्जा द्वे वुत्ता, अनोकासकतम्पि च.
397. सब्बे छ पनिमे धम्मा, वाचतो वाचचित्ततो;
द्विसमुट्ठानिका होन्ति, पदसोधम्मतुल्यता.
पदसोधम्मसमुट्ठानं.
398. एकं नावं, पणीतञ्च, संविधानञ्च संहरे;
धञ्ञं, निमन्तिता चेव, पाटिदेसनियट्ठकं.
399. एता =03 चतुसमुट्ठाना, सिक्खा चुद्दस होन्ति हि;
पञ्ञत्ता बुद्धसेट्ठेन, अद्धानेन समा मता.
अद्धानसमुट्ठानं.
400. सुतिं, सूपादिविञ्ञत्तिं, अन्धकारे तथेव च;
पटिच्छन्ने च ओकासे, ब्यूहे चाति इमे छपि.
401. सब्बे तु द्विसमुट्ठाना, चतुत्थच्छट्ठतो सियुं;
थेय्यसत्थसमुट्ठाना, देसितादिच्चबन्धुना.
थेय्यसत्थसमुट्ठानं.
402. छत्त, दण्डकरस्सापि, सत्थावुधकरस्सपि;
पादुकूपाहना, यानं, सेय्या, पल्लत्थिकाय च.
403. वेठितोगुण्ठितो चाति, एकादस निदस्सिता;
सब्बे एकसमुट्ठाना, धम्मदेसनसञ्ञिता.
धम्मदेसनसमुट्ठानं.
404. भूतारोचनकञ्चेव चोरिवुट्ठापनम्पि च;
अननुञ्ञातमत्तञ्हि, असम्भिन्नमिदं तयं.
समुट्ठानसीसकथा निट्ठिता.