सङ्घादिसेसकथा

325. मोचेतुकामताचित्तं, वायामो सुक्कमोचनं;
अञ्ञत्र सुपिनन्तेन, होति सङ्घादिसेसता.
326. परेनुपक्कमापेत्वा, अङ्गजातं पनत्तनो;
सुक्कं यदि विमोचेति, गरुकं तस्स निद्दिसे.
327. सञ्चिच्चुपक्कमन्तस्स, अङ्गजातं पनत्तनो;
थुल्लच्चयं समुद्दिट्ठं, सचे सुक्कं न मुच्चति.
328. सञ्चिच्चुपक्कमन्तस्स आकासे कम्पनेनपि;
होति थुल्लच्चयं तस्स, यदि सुक्कं न मुच्चति.
329. वत्थिं कीळाय पूरेत्वा, पस्सावेतुं न वट्टति;
निमित्तं पन हत्थेन, कीळापेन्तस्स दुक्कटं.
330. तिस्सन्नं पन इत्थीनं, निमित्तं रत्तचेतसा;
पुरतो पच्छतो वापि, ओलोकेन्तस्स दुक्कटं.
331. एकेनेकं पयोगेन, दिवसम्पि च पस्सतो;
नापत्तिया भवे अङ्गं, उम्मीलननिमीलनं.
332. अमोचनाधिप्पायस्स, अनुपक्कमतोपि च;
सुपिनन्तेन मुत्तस्मिं, अनापत्ति पकासिता.

सुक्कविसट्ठिकथा.

333. आमसन्तो मनुस्सित्थिं, कायसंसग्गरागतो;
“मनुस्सित्थी”ति सञ्ञाय, होति सङ्घादिसेसिको.
334. लोमेनन्तमसो लोमं, फुसन्तस्सापि इत्थिया;
कायसंसग्गरागेन, होति आपत्ति भिक्खुनो.
335. इत्थिया यदि सम्फुट्ठो, फस्सं सेवनचेतनो;
वायमित्वाधिवासेति, होति सङ्घादिसेसता.
336. एकेन पन हत्थेन, गहेत्वा दुतियेन वा;
तत्थ तत्थ फुसन्तस्स, एकावापत्ति दीपिता.
337. अग्गहेत्वा फुसन्तस्स, याव पादञ्च सीसतो;
काया हत्थममोचेत्वा, एकाव दिवसम्पि च.
338. अङ्गुलीनं तु पञ्चन्नं, गहणे एकतो पन;
एकायेव सियापत्ति, न हि कोट्ठासतो सिया.
339. नानित्थीनं सचे पञ्च, गण्हात्यङ्गुलियो पन;
एकतो पञ्च सङ्घादि-सेसा होन्तिस्स भिक्खुनो.
340. इत्थिया विमतिस्सापि, पण्डकादिकसञ्ञिनो;
कायेन इत्थिया काय-सम्बद्धं फुसतोपि वा.
341. पण्डके यक्खिपेतीसु, तस्स थुल्लच्चयं सिया;
दुक्कटं कायसंसग्गे, तिरच्छानगतित्थिया.
342. भिक्खुनो पटिबद्धेन, कायेन पन इत्थिया;
कायेन पटिबद्धञ्च, फुसन्तस्सपि दुक्कटं.
343. इत्थीनं इत्थिरूपञ्च, दारुलोहमयादिकं;
तासं वत्थमलङ्कारं, आमसन्तस्स दुक्कटं.
344. तत्थजातफलं खज्जं, मुग्गादिं तत्थजातकं;
धञ्ञानि पन सब्बानि, आमसन्तस्स दुक्कटं.
345. सब्बं धमनसङ्खादिं, पञ्चङ्गतुरियम्पि च;
रतनानि च सब्बानि, आमसन्तस्स दुक्कटं.
346. सब्बमावुधभण्डञ्च, जिया च धनुदण्डको;
अनामासमिदं सब्बं, जालञ्च सरवारणं.
347. सुवण्णपटिबिम्बादि, चेतियं आरकूटकं;
अनामासन्ति निद्दिट्ठं, कुरुन्दट्ठकथाय हि.
348. सब्बं ओनहितुं वापि, ओनहापेतुमेव वा;
वादापेतुञ्च वादेतुं, वादितं न च वट्टति.
349. “करिस्सामुपहारन्”ति, वुत्तेन पन भिक्खुना;
पूजा बुद्धस्स कातब्बा, वत्तब्बाति च विञ्ञुना.
350. सयं फुसियमानस्स, इत्थिया पन धुत्तिया;
अवायमित्वा कायेन, फस्सं पटिविजानतो.
351. अनापत्ति असञ्चिच्च, अजानन्तस्स भिक्खुनो;
मोक्खाधिप्पायिनो चेव, तथा उम्मत्तकादिनो.
352. पठमेन समानाव, समुट्ठानादयो पन;
कायसंसग्गरागस्स, तथा सुक्कविसट्ठिया.

कायसंसग्गकथा.

353. दुट्ठुल्लवाचस्सादेन, इत्थिया इत्थिसञ्ञिनो;
द्विन्नञ्च पन मग्गानं, वण्णावण्णवसेन च.
354. मेथुनयाचनादीहि ओभासन्तस्स भिक्खुनो;
विञ्ञुं अन्तमसो हत्थ-मुद्दायपि गरुं सिया.
355. “सिखरणीसि सम्भिन्ना, उभतोब्यञ्जना”ति च;
अक्कोसवचनेनापि, गरुकं तु सुणन्तिया.
356. पुनप्पुनोभासन्तस्स, एकवाचाय वा बहू;
गणनाय च वाचानं, इत्थीनं गरुका सियुं.
357. सा चे नप्पटिजानाति, तस्स थुल्लच्चयं सिया;
आदिस्स भणने चापि, उब्भजाणुमधक्खकं.
358. उब्भक्खकमधोजाणु-मण्डलं पन उद्दिसं;
वण्णादिभणने काय-पटिबद्धे च दुक्कटं.
359. थुल्लच्चयं भवे तस्स, पण्डके यक्खिपेतिसु;
अधक्खकोब्भजाणुम्हि, दुक्कटं पण्डकादिसु.
360. उब्भक्खकमधोजाणु-मण्डलेपि अयं नयो;
सब्बत्थ दुक्कटं वुत्तं, तिरच्छानगतित्थिया.
361. अत्थधम्मपुरेक्खारं, कत्वा ओभासतोपि च;
वदतोपि अनापत्ति, पुरक्खत्वानुसासनिं.
362. तथा उम्मत्तकादीनं, समुट्ठानादयो नया;
अदिन्नादानतुल्याव, वेदनेत्थ द्विधा मता.

दुट्ठुल्लवाचाकथा.

363. वण्णं पनत्तनो काम-पारिचरियाय भासतो;
तस्मिंयेव खणे सा चे, जानाति गरुकं सिया.
364. नो चे जानाति सा यक्खि-पेतिदेवीसु पण्डके;
होति थुल्लच्चयं तस्स, सेसे आपत्ति दुक्कटं.
365. चीवरादीहि अञ्ञेहि, वत्थुकामेहि अत्तनो;
नत्थि दोसो भणन्तस्स, पारिचरियाय वण्णनं.
366. इत्थिसञ्ञा मनुस्सित्थी, पारिचरियाय रागिता;
ओभासो तेन रागेन, खणे तस्मिं विजाननं.
367. पञ्चङ्गानि इमानेत्थ, वेदितब्बानि विञ्ञुना;
समुट्ठानादयोप्यस्स, अनन्तरसमा मता.

अत्तकामपारिचरियकथा.

368. पटिग्गण्हाति सन्देसं, पुरिसस्सित्थियापि वा;
वीमंसति गरु होति, पच्चाहरति चे पन.
369. “यस्सा हि सन्तिकं गन्त्वा, आरोचेही”ति पेसितो;
तमदिस्वा तदञ्ञस्स, अवस्सारोचकस्स सो.
370. “आरोचेही”ति वत्वा तं, पच्चाहरति चे पन;
भिक्खु सङ्घादिसेसम्हा, सञ्चरित्ता न मुच्चति.
371. “मातरा रक्खितं इत्थिं, गच्छ ब्रूही”ति पेसितो;
पितुरक्खितमञ्ञं वा, विसङ्केतोव भासतो.
372. पटिग्गण्हनतादीहि, तीहि अङ्गेहि संयुते;
सञ्चरित्ते समापन्ने, गरुकापत्तिमादिसे.
373. द्वीहि थुल्लच्चयं वुत्तं, पण्डकादीसु तीहिपि;
एकेनेव च सब्बत्थ, होति आपत्ति दुक्कटं.
374. चेतियस्स च सङ्घस्स, गिलानस्स च भिक्खुनो;
गच्छतो पन किच्चेन, अनापत्ति पकासिता.
375. मनुस्सत्तं तथा तस्सा, ननालंवचनीयता;
पटिग्गण्हनतादीनं, वसा पञ्चङ्गिकं मतं.
376. इदञ्हि छसमुट्ठानं, अचित्तकमुदीरितं;
अलंवचनीयत्तं वा, पण्णत्तिं वा अजानतो.
377. गहेत्वा सासनं काय-विकारेनूपगम्म तं;
वीमंसित्वा हरन्तस्स, गरुकं कायतो सिया.
378. सुत्वा यथानिसिन्नोव, वचनं इत्थिया पुन;
तं तत्थेवागतस्सेव, आरोचेन्तस्स वाचतो.
379. अजानन्तस्स पण्णत्तिं, कायवाचाहि तं विधिं;
करोतो हरतो वापि, गरुकं कायवाचतो.
380. जानित्वापि करोन्तस्स, गरुकापत्तियो तथा;
सचित्तकेहि तीहेव, समुट्ठानेहि जायरे.

सञ्चरित्तकथा.

381. सयंयाचितकेहेव, कुटिकं अप्पमाणिकं;
अत्तुद्देसं करोन्तस्स, तथादेसितवत्थुकं.
382. होन्ति सङ्घादिसेसा द्वे, सारम्भादीसु दुक्कटं;
सचे एकविपन्ना सा, गरुकं एककं सिया.
383. पुरिसं याचितुं कम्म-सहायत्थाय वट्टति;
मूलच्छेज्जवसेनेव, याचमानस्स दुक्कटं.
384. अवज्जं हत्थकम्मम्पि, याचितुं पन वट्टति;
हत्थकम्मम्पि नामेतं, किञ्चि वत्थु न होति हि.
385. गोणमायाचमानस्स, ठपेत्वा ञातकादिके;
दुक्कटं तस्स निद्दिट्ठं, मूलच्छेज्जेन तेसुपि.
386. “गोणं देमा”ति वुत्तेपि, गहेतुं न च वट्टति;
सकटं दारुभण्डत्ता, गहेतुं पन वट्टति.
387. वासिफरसुकुद्दाल-कुठारादीस्वयं नयो;
अनज्झावुत्थकं सब्बं, हरापेतुम्पि वट्टति.
388. वल्लि-आदिम्हि सब्बस्मिं, गरुभण्डप्पहोनके;
परेसं सन्तकेयेव, होति आपत्ति दुक्कटं.
389. पच्चयेसु हि तीस्वेव, विञ्ञत्ति न च वट्टति;
ततिये परिकथोभास-निमित्तानि च लब्भरे.
390. “अदेसिते च वत्थुस्मिं, पमाणेनाधिकं कुटिं;
करिस्सामी”ति चिन्तेत्वा, अरञ्ञं गच्छतोपि च.
391. फरसुं वापि वासिं वा, निसेन्तस्सापि दुक्कटं;
छिन्दतो दुक्कटं रुक्खं, तस्स पाचित्तिया सह.
392. एवं पुब्बपयोगस्मिं, कुटिकारकभिक्खुनो;
यथापयोगमापत्तिं, विनयञ्ञू विनिद्दिसे.
393. या पन द्वीहि पिण्डेहि, निट्ठानं तु गमिस्सति;
होति थुल्लच्चयं तेसु, पठमे दुतिये गरु.
394. अनापत्ति सचञ्ञस्स, देति विप्पकतं कुटिं;
तथा भूमिं समं कत्वा, भिन्दतोपि च तं कुटिं.
395. गुहं लेणं करोन्तस्स, तिणपण्णच्छदम्पि वा;
वासागारं ठपेत्वान, अञ्ञस्सत्थाय वा तथा.
396. देसापेत्वाव भिक्खूहि, वत्थुं पन च भिक्खुनो;
क्रियतोव समुट्ठाति, करोतो अप्पमाणिकं.
397. अदेसेत्वा करोन्तस्स, तं क्रियाक्रियतो सिया;
समुट्ठानादयो सेसा, सञ्चरित्तसमा मता.

कुटिकारसिक्खापदकथा.

398. अदेसेत्वा सचे वत्थुं, यो करेय्य महल्लकं;
विहारं अत्तवासत्थं, गरुकं तस्स निद्दिसे.
399. पमाणातिक्कमेनापि दोसो नत्थि महल्लके;
तस्मा क्रियसमुट्ठाना-भावं समुपलक्खये.
400. पमाणनियमाभावा, एकसङ्घादिसेसता;
समुट्ठानादिकं सेसं, अनन्तरसमं मतं.

महल्लककथा.

401. पाराजिकानि वुत्तानि, चतुवीसति सत्थुना;
भिक्खुनो अनुरूपानि, तेसु एकूनवीसति.
402. अमूलकेन चोदेति, हुत्वा चावनचेतनो;
सुद्धं वा यदि वासुद्धं, तेसु अञ्ञतरेन यो.
403. गरुकं तस्स आपत्तिं, कतोकासम्हि निद्दिसे;
तथेव अकतोकासे, दुक्कटापत्तिया सह.
404. “कोण्ठोसि च निगण्ठोसि;