पकिण्णकविनिच्छयकथा

3029. छत्तं पण्णमयं किञ्चि, बहि अन्तो च सब्बसो;
पञ्चवण्णेन सुत्तेन, सिब्बितुं न च वट्टति.
3030. छिन्दितुं अड्ढचन्दं वा, पण्णे मकरदन्तकं;
घटकं वाळरूपं वा, लेखा दण्डे न वट्टति.
3031. सिब्बितुं एकवण्णेन, छत्तं सुत्तेन वट्टति;
थिरत्थं, पञ्चवण्णानं, पञ्जरं वा विनन्धितुं.
3032. घटकं वाळरूपं वा, लेखा वा पन केवला;
भिन्दित्वा वापि घंसित्वा, धारेतुं पन वट्टति.
3033. अहिछत्तकसण्ठानं, दण्डबुन्दम्हि वट्टति;
उक्किरित्वा कता लेखा, बन्धनत्थाय वट्टति.
3034. नानावण्णेहि सुत्तेहि, मण्डनत्थाय चीवरं;
समं सतपदादीनं, सिब्बितुं न च वट्टति.
3035. पत्तस्स परियन्ते वा, तथा पत्तमुखेपि वा;
वेणिं सङ्खलिकं वापि, करोतो होति दुक्कटं.
3036. पट्टम्पि गण्ठिपासानं, अट्ठकोणादिकंविधिं;
तत्थग्घियगदारूपं, मुग्गरादिं करोन्ति च.
3037. तत्थ कक्कटकक्खीनि, उट्ठापेन्ति न वट्टति;
सुत्ता च पिळका तत्थ, दुविञ्ञेय्याव दीपिता.
3038. चतुकोणाव वट्टन्ति, गण्ठिपासकपट्टका;
कण्णकोणेसु सुत्तानि, रत्ते छिन्देय्य चीवरे.
3039. सूचिकम्मविकारं वा, अञ्ञं वा पन किञ्चिपि;
चीवरे भिक्खुना कातुं, कारापेतुं न वट्टति.
3040. यो च पक्खिपति भिक्खु चीवरं;
कञ्जिपिट्ठखलि-अल्लिकादिसु;
वण्णमट्ठमभिपत्थयं परं;
तस्स नत्थि पन मुत्ति दुक्कटा.
3041. सूचिहत्थमलादीनं करणे चीवरस्स च;
तथा किलिट्ठकाले च, धोवनत्थं तु वट्टति.
3042. रजने पन गन्धं वा, तेलं वा लाखमेव वा;
किञ्चि पक्खिपितुं तत्थ, भिक्खुनो न च वट्टति.
3043. सङ्खेन मणिना वापि, अञ्ञेनपि च केनचि;
चीवरं न च घट्टेय्य, घंसितब्बं न दोणिया.
3044. चीवरं दोणियं कत्वा, नापि घट्टेय्य मुट्ठिना;
रत्तं पहरितुं किञ्चि, हत्थेहेव च वट्टति.
3045. गण्ठिके पन लेखा वा, पिळका वा न वट्टति;
कप्पबिन्दुविकारो वा, पाळिकण्णिकभेदतो.
3046. थालकस्स च पत्तस्स, बहि अन्तोपि वा पन;
आरग्गेन कता लेखा, न च वट्टति काचिपि.
3047. आरोपेत्वा भमं पत्तं, मज्जित्वा चे पचन्ति च;
“मणिवण्णं करिस्साम”, इति कातुं न वट्टति.
3048. पत्तमण्डलके किञ्चि, भित्तिकम्मं न वट्टति;
न दोसो कोचि तत्थस्स, कातुं मकरदन्तकं.
3049. न धम्मकरणच्छत्ते, लेखा काचिपि वट्टति;
कुच्छियं वा ठपेत्वा तं, लेखं तु मुखवट्टियं.
3050. सुत्तं वा दिगुणं कत्वा, कोट्टेन्ति च तहिं तहिं;
कायबन्धनसोभत्थं, तं न वट्टति भिक्खुनो.
3051. दसामुखे दळ्हत्थाय, द्वीसु अन्तेसु वट्टति;
मालाकम्मलताकम्म-चित्तिकम्पि न वट्टति.
3052. अक्खीनि तत्थ दस्सेत्वा, कोट्टिते पन का कथा;
कक्कटक्खीनि वा तत्थ, उट्ठापेतुं न वट्टति.
3053. घटं देड्डुभसीसं वा, मकरस्स मुखम्पि वा;
विकाररूपं यं किञ्चि, न वट्टति दसामुखे.
3054. उजुकं मच्छकण्टं वा, मट्ठं वा पन पट्टिकं;
खज्जूरिपत्तकाकारं, कत्वा वट्टति कोट्टितं.
3055. पट्टिका सूकरन्तन्ति, दुविधं कायबन्धनं;
रज्जुका दुस्सपट्टादि, सब्बं तस्सानुलोमिकं.
3056. मुरजं मद्दवीणञ्च, देड्डुभञ्च कलाबुकं;
रज्जुयो न च वट्टन्ति, पुरिमा द्वेदसा सियुं.
3057. दसा पामङ्गसण्ठाना, निद्दिट्ठा कायबन्धने;
एका द्वितिचतस्सो वा, वट्टन्ति न ततो परं.
3058. एकरज्जुमयं वुत्तं, मुनिना कायबन्धनं;
तञ्च पामङ्गसण्ठानं, एकम्पि च न वट्टति.
3059. रज्जुके एकतो कत्वा, बहू एकाय रज्जुया;
निरन्तरञ्हि वेठेत्वा, कतं वट्टति बन्धितुं.
3060. दन्तकट्ठविसाणट्ठि-लोहवेळुनळब्भवा;
जतुसङ्खमयासुत्त-फलजा विधका मता.
3061. कायबन्धनविधेपि, विकारो न च वट्टति;
तत्थ तत्थ परिच्छेद-लेखामत्तं तु वट्टति.
3062. मालाकम्मलताकम्म-नानारूपविचित्तिता
न च वट्टति भिक्खूनं, अञ्जनी जनरञ्जनी.
3063. तादिसं पन घंसित्वा, वेठेत्वा सुत्तकेन वा;
वळञ्जन्तस्स भिक्खुस्स, न दोसो कोचि विज्जति.
3064. वट्टा वा चतुरस्सा वा, अट्ठंसा वापि अञ्जनी;
वट्टतेवाति निद्दिट्ठा, वण्णमट्ठा न वट्टति.
3065. तथाञ्जनिसलाकापि अञ्जनिथविकाय च;
नानावण्णेहि सुत्तेहि, चित्तकम्मं न वट्टति.
3066. एकवण्णेन सुत्तेन, सिपाटिं येन केनचि;
यं किञ्चि पन सिब्बेत्वा, वळञ्जन्तस्स वट्टति.
3067. मणिकं पिळकं वापि, पिप्फले आरकण्टके;
ठपेतुं पन यं किञ्चि, न च वट्टति भिक्खुनो.
3068. दण्डकेपि परिच्छेद-लेखामत्तं तु वट्टति;
वलित्वा च नखच्छेदं, करोन्तीति हि वट्टति.
3069. उत्तरारणियं वापि, धनुके पेल्लदण्डके;
मालाकम्मादि यं किञ्चि, वण्णमट्ठं न वट्टति.
3070. सण्डासे दन्तकट्ठानं, तथा छेदनवासिया;
द्वीसु पस्सेसु लोहेन, बन्धितुं पन वट्टति.
3071. तथा कत्तरदण्डेपि, चित्तकम्मं न वट्टति;
वट्टलेखाव वट्टन्ति, एका वा द्वेपि हेट्ठतो.
3072. विसाणे नाळियं वापि, तथेवामण्डसारके;
तेलभाजनके सब्बं, वण्णमट्ठं तु वट्टति.
3073. पानीयस्स उळुङ्केपि, दोणियं रजनस्सपि;
घटे फलकपीठेपि, वलयाधारकादिके.
3074. तथा पत्तपिधाने च, तालवण्टे च बीजने;
पादपुञ्छनियं वापि, सम्मुञ्जनियमेव च.
3075. मञ्चे भूमत्थरे पीठे, भिसिबिम्बोहनेसु च;
मालाकम्मादिकं चित्तं, सब्बमेव च वट्टति.
3076. नानामणिमयत्थम्भ-कवाटद्वारभित्तिकं
सेनासनमनुञ्ञातं, का कथा वण्णमट्ठके.
3077. सोवण्णियं द्वारकवाटबद्धं;
सुवण्णनानामणिभित्तिभूमिं;
न किञ्चि एकम्पि निसेधनीयं;
सेनासनं वट्टति सब्बमेव.
3078. बुद्धं धम्मञ्च सङ्घञ्च, न उद्दिस्स दवं करे;
मूगब्बतादिकं नेव, गण्हेय्य तित्थियब्बतं.
3079. कायं वा अङ्गजातं वा, ऊरुं वा न तु दस्सये;
भिक्खुनीनं तु ता वापि, न सिञ्चे उदकादिना.
3080. वस्समञ्ञत्थ वुट्ठो चे, भागमञ्ञत्थ गण्हति;
दुक्कटं पुन दातब्बं, गीवा नट्ठेपि जज्जरे.
3081. Codito so sace tehi, bhikkh³hi na dadeyyata½;
धुरनिक्खेपने तेसं, भण्डग्घेनेव कारये.
3082. अकप्पियसमादानं, करोतो होति दुक्कटं;
दवा सिलं पविज्झन्तो, दुक्कटा न च मुच्चति.
3083. गिहीगोपकदानस्मिं, न दोसो कोचि गण्हतो;
परिच्छेदनयो वुत्तो, सङ्घचेतियसन्तके.
3084. यानं पुरिससंयुत्तं, हत्थवट्टकमेव वा;
पाटङ्किञ्च गिलानस्स, वट्टतेवाभिरूहितुं.
3085. न च भिक्खुनिया सद्धिं, सम्पयोजेय्य किञ्चिपि;
दुक्कटं भिक्खुनिं रागा, ओभासेन्तस्स भिक्खुनो.
3086. भिक्खुनीनं हवे भिक्खु, पातिमोक्खं न उद्दिसे;
आपत्तिं वा सचे तासं, पटिग्गण्हेय्य दुक्कटं.
3087. अत्तनो परिभोगत्थं, दिन्नमञ्ञस्स कस्सचि;
परिभोगमकत्वाव, ददतो पन दुक्कटं.
3088. असप्पायं सचे सब्बं, अपनेतुम्पि वट्टति;
अग्गं गहेत्वा दातुं वा, पत्तादीसुप्ययं नयो.
3089. पञ्चवग्गूपसम्पदा गुणङ्गुण-उपाहना;
चम्मत्थारो धुवन्हानं, मज्झदेसे न वट्टति.
3090. सम्बाधस्स च सामन्ता, सत्थकम्मं दुवङ्गुला;
वारितं, वत्थिकम्मम्पि, सम्बाधेयेव सत्थुना.
3091. पण्णानि अज्जुकादीनं, लोणं वा उण्हयागुया;
पक्खिपित्वान पाकत्थं, चालेतुं न च वट्टति.
3092. सचे परिसमञ्ञस्स, उपळालेति दुक्कटं;
तत्थ चादीनवं तस्स, वत्तुं पन च वट्टति.
3093. “मक्खनं गूथमुत्तेहि, गतेन न्हायितुं विय;
कतं निस्साय दुस्सीलं, तया विहरता”ति च.
3094. भत्तग्गे यागुपाने च, अन्तोगामे च वीथियं;
अन्धकारे अनावज्जो, एकावत्तो च ब्यावटो.
3095. सुत्तो खादञ्च भुञ्जन्तो, वच्चं मुत्तम्पि वा करं;
वन्दना तेरसन्नं तु, अयुत्तत्थेन वारिता.
3096. नग्गो अनुपसम्पन्नो, नानासंवासकोपि च;
यो पच्छा उपसम्पन्नो, उक्खित्तो मातुगामको.
3097. एकादस अभब्बा च, गरुकट्ठा च पञ्चिमे;
वन्दतो दुक्कटं वुत्तं, बावीसति च पुग्गले.
3098. यो पुरे उपसम्पन्नो, नानासंवासवुड्ढको;
धम्मवादी च सम्बुद्धो, वन्दनीया तयो इमे.
3099. तज्जनादिकते एत्थ, चतुरो पन पुग्गले;
वन्दतोपि अनापत्ति, तेहि कम्मञ्च कुब्बतो.
3100. अधिट्ठानं पनेकस्स, द्विन्नं वा तिण्णमेव वा;
दिट्ठाविकम्ममुद्दिट्ठं, ततो उद्धं निवारणं.
3101. सन्दिट्ठो होति सम्भत्तो, जीवतालपितोपि च;
गहितत्तमनो होति, विस्सासो पञ्चधा सिया.
3102. सीलदिट्ठिविपत्ति च, आचाराजीवसम्भवा;
विपत्तियो चतस्सोव, वुत्ता आदिच्चबन्धुना.
3103. तत्थ अप्पटिकम्मा च, या च वुट्ठानगामिनी;
आपत्तियो दुवे सील-विपत्तीति पकासिता.
3104. अन्तग्गाहिकदिट्ठि च, या दिट्ठि दसवत्थुका;
अयं दिट्ठिविपत्तीति, दुविधा दिट्ठि दीपिता.
3105. देसनागामिनिका या च, पञ्च थुल्लच्चयादिका;
वुत्ताचारविपत्तीति, आचारकुसलेन सा.
3106. कुहनादिप्पवत्तो हि, मिच्छाजीवोति दीपितो;
आजीवपच्चयापत्ति, छब्बिधाति पकासिता.
3107. कम्मुना लद्धिसीमाहि, नानासंवासका तयो;
उक्खित्तो तिविधो कम्म-नानासंवासको मतो.
3108. अधम्मवादिपक्खस्मिं, निसिन्नोव विचिन्तियं;
“धम्मवादी पनेते”ति, उप्पन्ने पन मानसे.
3109. नानासंवासको नाम, लद्धियायं पकासितो;
तत्रट्ठो पन सो द्विन्नं, कम्मं कोपेति सङ्घिकं.
3110. बहिसीमागतो सीमा-नानासंवासको मतो;
नानासंवासका एवं, तयो वुत्ता महेसिना.
3111. चुतो अनुपसम्पन्नो, नानासंवासका तयो;
भिक्खूनेकादसाभब्बा, असंवासा इमे सियुं.
3112. असंवासस्स सब्बस्स, तथा कम्मारहस्स च;
सङ्घे उम्मत्तकादीनं, पटिक्खेपो न रूहति.
3113. ससंवासेकसीमट्ठ-पकतत्तस्स भिक्खुनो;
वचनेन पटिक्खेपो, रूहतानन्तरस्सपि.
3114. भिक्खु आपज्जतापत्तिं, आकारेहि पनच्छहि;
वुत्ता समणकप्पा च, पञ्च, पञ्च विसुद्धियो.
3115. निदानं पुग्गलं वत्थुं, विधिं पञ्ञत्तिया पन;
विपत्तापत्तनापत्ति, समुट्ठाननयम्पि च.
3116. वज्जकम्मक्रियासञ्ञा, चित्ताणत्तिविधिं पन;
तथेवङ्गविधानञ्च, वेदना कुसलत्तिकं.
3117. सत्तरसविधं एतं, दस्सेत्वा लक्खणं बुधो;
सिक्खापदेसु योजेय्य, तत्थ तत्थ यथारहं.
3118. निदानं तत्थ वेसाली, तथा राजगहं पुरं;
सावत्थाळवि कोसम्बी, सक्कभग्गा पकासिता.
3119. दस वेसालिया वुत्ता, एकवीसं गिरिब्बजे;
सतानि हि छ ऊनानि, तीणि सावत्थिया सियुं.
3120. छ पनाळवियं वुत्ता, अट्ठ कोसम्बियं कता;
अट्ठ सक्केसु पञ्ञत्ता, तयो भग्गे पकासिता.
3121. तेवीसतिविधा वुत्ता, सुदिन्नधनियादयो;
भिक्खूनं पातिमोक्खस्मिं, आदिकम्मिकपुग्गला.
3122. भिक्खुनीनं तथा पाति-मोक्खस्मिं आदिकम्मिका;
थुल्लनन्दादयो सत्त, सब्बे तिंस भवन्ति ते.
3123. तरुं तिमूलं नवपत्तमेनं;
द्वयङ्कुरं सत्तफलं छपुप्फं;
जानाति यो द्विप्पभवं द्विसाखं;
जानाति पञ्ञत्तिमसेसतो सो.
3124. इति परममिमं विनिच्छयं;
मधुरपदत्थमनाकुलं तु यो;
पठति सुणति पुच्छते च सो;
भवतुपालिसमो विनिच्छये.

इति विनयविनिच्छये पकिण्णकविनिच्छयकथा समत्ता.