कम्मविपत्तिकथा
3014. वत्थुतो ञत्तितो चेव, अनुस्सावनसीमतो;
परिसतोति पञ्चेव, कम्मदोसा पकासिता.
3015. सम्मुखाकरणीयं यं, तं करोति असम्मुखा;
कम्मं वत्थुविपन्नं तं, अधम्मन्ति पवुच्चति.
3016. असम्मुखाकरणीयानि, अट्ठेव च भवन्ति हि;
पत्तनिक्कुज्जनञ्चेव, पत्तस्सुक्कुज्जनम्पि च.
3017. पकासनीयकम्मञ्च सेक्ख-उम्मत्तसम्मुति;
अवन्दियो तथा ब्रह्म-दण्डो दूतूपसम्पदा.
3018. इमानट्ठ ठपेत्वान, सेसानि पन सब्बसो;
सम्मुखाकरणीयानि, कम्मानि सुगतोब्रवि.
3019. Ñattito पन पञ्चेव, विपज्जननया मता;
न परामसति वत्थुञ्च, सङ्घं पुग्गलमेव वा.
3020. न परामसति ञत्तिं वा, पच्छा ञत्तिं ठपेति वा;
पञ्चहेतेहि कम्मानि, ञत्तितोव विपज्जरे.
3021. अनुस्सावनतो पञ्च, कम्मदोसा पकासिता;
न परामसति वत्थुं वा, सङ्घं पुग्गलमेव वा.
3022. हापेति सावनं वापि, सावेतसमयेपि वा;
एवं पन विपज्जन्ति, अनुस्सावनतोपि च.
3023. एकादसहि सीमाहि, सीमतो कम्मदोसता;
वुत्ता उपोसथे ताव, खन्धके सब्बसो मया.
3024. चतुवग्गेन कातब्बे, कम्मप्पत्ता अनागता;
छन्दो च न पनानीतो, पटिक्कोसन्ति सम्मुखा.
3025. एवं तिवङ्गिको दोसो, परिसाय वसा सिया;
आगता कम्मपत्ता च, छन्दो च न पनागतो.
3026. सम्मुखा पटिसेधेन्ति, दुतिये चतुवग्गिके;
आगता कम्मपत्ता च, छन्दोपि च समाहटो.
3027. पटिक्कोसोव एत्थत्थि, ततिये चतुवग्गिके;
एवं पञ्चादिवग्गेसु, सङ्घेसु तिविधेसुपि.
3028. चतुत्थिका सियुं दोसा, दस द्वे परिसावसा;
एवं द्वादसधा एत्थ, कम्मानि हि विपज्जरे.
कम्मविपत्तिकथा.