खुद्दकवत्थुक्खन्धककथा

2783. रुक्खे वा पन कुट्टेवा, अट्टाने थम्भकेसु वा;
न्हायमानो सकं कायं, उग्घंसेय्यस्स दुक्कटं.
2784. कायं गन्धब्बहत्थेन, कुरुविन्दकसुत्तिया;
मल्लकेन न घंसेय्य, नाञ्ञमञ्ञञ्च कायतो.
2785. अकतं मल्लकं नाम, गिलानस्सेव वट्टति;
कतं तं मल्लकं नाम, सब्बेसम्पि न वट्टति.
2786. कपालिट्ठकखण्डानि, सब्बस्स पुथुपाणिकं;
गिलानस्सागिलानस्स, वत्थवट्टि च वट्टति.
2787. वुत्ता फेणकपासाण-कथला पादघंसने;
वट्टं वा चतुरस्सं वा, कतकं न च वट्टति.
2788. यं किञ्चिपि अलङ्कारं, धारेन्तस्सपि दुक्कटं;
होति अन्तमसो ताल-पण्णमत्तम्पि भिक्खुनो.
2789. ओसण्हेय्य सके केसे, यो हत्थफणकेन वा;
फणकेनपि कोच्छेन, दुक्कटं तस्स निद्दिसे.
2790. सित्थतेलोदतेलेहि मण्डनत्थं न वट्टति;
अनुलोमनिपातत्थं, उद्धंलोमेन भिक्खुना.
2791. हत्थं तेलेन तेमेत्वा, पुञ्छितब्बा सिरोरुहा;
वट्टतुण्हाभितत्तस्स, अल्लहत्थेन पुञ्छितुं.
2792. आदासे उदपत्ते वा, यत्थ कत्थचि अत्तनो;
मुखबिम्बं विना हेतुं, ओलोकेन्तस्स दुक्कटं.
2793. “सञ्छविं तु मुखं, नो”ति, दट्ठुमाबाधपच्चया;
“जिण्णो नो”तायुसङ्खार-जाननत्थञ्च वट्टति.
2794. नच्चं वा पन गीतं वा, वादितं वापि भिक्खुनो;
दट्ठुं वा पन सोतुं वा, गच्छतो होति दुक्कटं.
2795. दट्ठुमन्तमसो मोर-नच्चम्पि च न वट्टति;
सोतुमन्तमसो दन्त-गीतम्पि च न वट्टति.
2796. नच्चन्तस्स सयं वापि, नच्चापेन्तस्स दुक्कटं;
अनापत्तन्तरारामे, ठत्वा सुणाति पस्सति.
2797. “पस्सिस्सामी”ति नच्चं वा, गीतं वा पन वादितं;
विहारतो विहारं वा, गच्छतो होति दुक्कटं.
2798. आपत्तन्तोविहारेपि, उट्ठहित्वान गच्छतो;
ठत्वा गीवं पसारेत्वा, पस्सतोपि च वीथियं.
2799. केसा दीघा न धारेय्या, यो धारेय्यस्स दुक्कटं;
द्वङ्गुलं वा दुमासं वा, ततो उद्धं न वट्टति.
2800. नखे नासिकलोमानि, दीघानि न तु धारये;
न च वीसतिमट्ठं वा, कातुं वट्टति भिक्खुनो.
2801. कप्पापेय्य विसुं मस्सुं, दाठिकं वा ठपेय्य यो;
संहरापेय्य वा लोमं, सम्बाधे तस्स दुक्कटं.
2802. छिन्दतो दुक्कटं वुत्तं, केसे कत्तरिकाय वा;
अगिलानस्स अञ्ञेन, छिन्दापेन्तस्स वा तथा.
2803. छिन्दतो अत्तनो अङ्ग-जातं थुल्लच्चयं सिया;
सेसङ्गछेदने अत्त-वधे आपत्ति दुक्कटं.
2804. अहिकीटादिदट्ठस्स, तादिसाबाधपच्चया;
न दोसो छिन्दतो अङ्गं, मोचेन्तस्स च लोहितं.
2805. अपरिस्सावनो मग्गं, सचे गच्छति दुक्कटं;
याचमानस्स वा मग्गे, तथेवाददतोपि तं.
2806. न भुञ्जे न पिवे नग्गो, न खादे न च सायये;
न ददे न च गण्हेय्य, न गच्छेय्यपि अञ्जसं.
2807. वन्दितब्बं न नग्गेन, वन्दापेतब्बमेव वा;
परिकम्मं न कातब्बं, न नग्गेन च कारये.
2808. परिकम्मे पटिच्छादी, तिस्सो जन्ताघरादिका;
वुत्ता, वत्थपटिच्छादी, सब्बत्थ पन वट्टति.
2809. यत्थ कत्थचि पेळायं, भुञ्जितुं न च वट्टति;
एकतो भुञ्जतो होति, दुक्कटं एकभाजने.
2810. एकपावुरणा एक-त्थरणा वा निपज्जरे;
एकमञ्चेपि वा तेसं, होति आपत्ति दुक्कटं.
2811. न निसीदेय्य सङ्घाटि-पल्लत्थिकमुपागतो;
किञ्चि कीळं न कीळेय्य, पलितं न च गाहये.
2812. भमुकाय नलाटे वा, दाठिकायपि उग्गतं;
तादिसं पलितं चञ्ञं, गाहापेतुम्पि वट्टति.
2813. अगिलानो सचे भिक्खु, छत्तं धारेय्य दुक्कटं;
अत्तनो चीवरादीनं, गुत्तत्थं पन वट्टति.
2814. हत्थिसोण्डं चतुक्कण्णं, वसनं मच्छवाळकं;
वेल्लियं तालवण्टञ्च, निवासेन्तस्स दुक्कटं.
2815. गहिपारुपनं वापि, पारुपन्तस्स दुक्कटं;
निवासने पारुपने, परिमण्डलता मता.
2816. लोकायतं न वाचेय्य, न च तं परियापुणे;
न तिरच्छानविज्जा वा, वाचेतब्बाव भिक्खुना.
2817. न च वट्टति धारेतुं, सब्बा चामरिबीजनी;
न चालिम्पेय्य दायं वा, न च लञ्जे मुखम्पि च.
2818. न वहे उभतोकाजं, वट्टतन्तरकाजकं;
सीसक्खन्धकटोलम्ब-भारे दोसो न विज्जति.
2819. अट्ठङ्गुलादिकं भिक्खु, पच्छिमं चतुरङ्गुला;
खादतो दन्तकट्ठञ्च, होति आपत्ति दुक्कटं.
2820. रुक्खं नेवाभिरूहेय्य, किच्चे सतिपि पोरिसं;
आपदासु यथाकामं, वट्टतेवाभिरूहितुं.
2821. लसुणं न च खादेय्य, सचे नाकल्लको सिया;
नारोपेतब्बकं बुद्ध-वचनं अञ्ञथा पन.
2822. खिपितेन च वत्तब्बं, “जीवा”ति, गिहिना पुन;
“जीवथा”ति च वुत्तेन, “चिरं जीवा”ति वट्टति.
2823. सामणेरं गहट्ठं वा, आकोटेन्तस्स दुक्कटं;
सयने पुप्फसंकिण्णे, न वट्टति निपज्जितुं.
2824. खुरभण्डं न गण्हेय्य, सचे न्हापितपुब्बको;
न च धारणिया उण्ही, सब्बा बाहिरलोमिका.
2825. अङ्गरागं करोन्तस्स, दुक्कटं समुदीरितं;
अकायबन्धनस्सापि, गामं पविसतोपि च.
2826. लोहजं दारुजं सब्बं, कप्पियं मत्तिकामयं;
विना सत्थञ्च पत्तञ्च, कतकं कुम्भकारिकं.

खुद्दकवत्थुक्खन्धककथा.