चम्मक्खन्धककथा
2650. एळकाजमिगानं तु, चम्मं वट्टति भिक्खुनो;
रोहितेणिकुरङ्गानं, पसदंमिगमातुया.
2651. Ýhapetv± चम्ममेतेसं, अञ्ञं दुक्कटवत्थुकं;
थविकोपाहने सब्बं, चम्मं वट्टत्यमानुसं.
2652. वट्टन्ति मज्झिमे देसे, न गुणङ्गुणुपाहना;
वट्टन्ति अन्तो-आरामे, सब्बत्थापि च रोगिनो.
2653. पुटखल्लकबद्धा च, तथेव पालिगुण्ठिमा;
तूलपुण्णा न वट्टन्ति, सब्बनीलादयोपि च.
2654. चित्रा उपाहना मेण्ड-विसाणूपमवद्धिका;
न च वट्टन्ति मोरस्स, पिञ्छेन परिसिब्बिता.
2655. मज्जारकाळकोलूक-सीहब्यग्घुद्ददीपिनं;
अजिनस्स च चम्मेन, न वट्टति परिक्खटा.
2656. पुटादिं अपनेत्वा वा, छिन्दित्वा वापि सब्बसो;
वण्णभेदं तथा कत्वा, धारेतब्बा उपाहना.
2657. सब्बापि पन धारेतुं, न च वट्टन्ति पादुका;
ठपेत्वा तत्थ पस्साव- वच्चाचमनपादुका.
2658. आसन्दिञ्चेव पल्लङ्कं, उच्चासयनसञ्ञितं;
अतिक्कन्तपमाणं तु, सेवमानस्स दुक्कटं.
2659. गोनकं कुत्तकं चित्तं, पटिकं पटलिकम्पि च;
एकन्तलोमिं विकतिं, तूलिकं उद्दलोमिकं.
2660. कट्टिस्सं पन कोसेय्यं, हत्थि-अस्सरथत्थरं;
कदलिमिगपवर-पच्चत्थरणकम्पि च.
2661. हेट्ठा रत्तवितानस्स, द्विधा रत्तूपधानकं;
अकप्पियमिदं सब्बं, दुक्कटं परिभुञ्जतो.
2662. हेट्ठा अकप्पिये पच्चत्थरे सति न वट्टति;
उद्धं सेतवितानम्पि, तस्मिं असति वट्टति.
2663. आसन्दिं पन पल्लङ्कं, ठपेत्वा तूलिकम्पि च;
सेसं पन च सब्बम्पि, लभते गिहिसन्तकं.
2664. धम्मासने अनापत्ति, भत्तग्गेपि निसीदितुं;
भूमत्थरणके तत्थ, सयितुम्पि च वट्टति.
चम्मक्खन्धककथा.