पाटिदेसनीयकथा

2432. अगिलाना सचे सप्पिं, लद्धं विञ्ञत्तिया सयं;
“भुञ्जिस्सामी”ति गहणे, दुक्कटं परिदीपितं.
2433. अज्झोहारवसेनेव, पाटिदेसनियं सिया;
तिपाटिदेसनीयं तु, गिलानाय द्विदुक्कटं.
2434. गिलाना विञ्ञापेत्वान, पच्छा सेवन्तियापि च;
गिलानायावसेसं वा, विञ्ञत्तं ञातकादितो.
2435. अञ्ञस्सत्थाय वा अत्त-धनेनुम्मत्तिकाय वा;
अनापत्ति समुट्ठानं, अद्धानसदिसं मतं.

पठमं.

2436. अयमेव च सेसेसु, दुतियादीसु निच्छयो;
समुट्ठानादिना सद्धिं, नत्थि काचि विसेसता.
2437. अनागतेसु सब्बेसु, सप्पि-आदीसु पाळियं;
भुञ्जन्तिया तु विञ्ञत्वा, अट्ठसुपि च दुक्कटं.

इति विनयविनिच्छये

पाटिदेसनीयकथा निट्ठिता.

2438. सेखिया पन ये धम्मा, उद्दिट्ठा पञ्चसत्तति;
तेसं महाविभङ्गे तु, वुत्तो अत्थविनिच्छयो.

इति विनयविनिच्छये

सिक्खाकरणीयकथा निट्ठिता.

2439. उभतोपातिमोक्खानं
सविभङ्गानमेव यो;
अत्थो अट्ठकथासारो;
so ca vutto visesato.
2440. तञ्च सब्बं समादाय, विनयस्स विनिच्छयो;
भिक्खूनं भिक्खुनीनञ्च, हितत्थाय कतो मया.
2441. इमं पटिभानजन्तु नो जन्तुनो;
सुणन्ति विनये हि ते ये हिते;
जनस्स सुमतायने तायने;
भवन्ति पकतञ्ञुनो तञ्ञुनो.
2442. बहुसारनये विनये परमे;
अभिपत्थयता हि विसारदतं;
परमा पन बुद्धिमता महती;
करणीयतमा यतिनादरता.
2443. अवगच्छति यो पन भिक्खु इमं;
विनयस्स विनिच्छयमत्थयुतं;
अमरं अजरं अरजं अरुजं;
अधिगच्छति सन्तिपदं पन सो.

इति विनयविनिच्छये

भिक्खुनीविभङ्गकथा निट्ठिता.