सेखियकथा

1870. यो अनादरियेनेव, पुरतो पच्छतोपि वा;
ओलम्बेत्वा निवासेय्य, तस्स चापत्ति दुक्कटं.
1871. हत्थिसोण्डादितुल्यं तु, निवासेन्तस्स दुक्कटं;
आपत्तिभीरुना निच्चं, वत्थब्बं परिमण्डलं.
1872. जाणुमण्डलतो हेट्ठा, अट्ठङ्गुलप्पमाणकं;
ओतारेत्वा निवत्थब्बं, ततो ऊनं न वट्टति.
1873. असञ्चिच्चासतिस्सापि, अजानन्तस्स केवलं;
अनापत्ति गिलानस्सा-पदासुम्मत्तकादिनो.

परिमण्डलकथा.

1874. उभो कोणे समं कत्वा, सादरं परिमण्डलं;
कत्वा पारुपितब्बेवं, अकरोन्तस्स दुक्कटं.
1875. अविसेसेन वुत्तं तु, इदं सिक्खापदद्वयं;
तस्मा घरे विहारे वा, कत्तब्बं परिमण्डलं.

दुतियं.

1876. गण्ठिकं पटिमुञ्चित्वा, कत्वा कोणे उभो समं;
छादेत्वा मणिबन्धञ्च, गन्तब्बं गीवमेव च.
1877. तथा अकत्वा भिक्खुस्स, जत्तूनिपि उरम्पि च;
विवरित्वा यथाकामं, गच्छतो होति दुक्कटं.

ततियं.

1878. गलवाटकतो उद्धं, सीसञ्च मणिबन्धतो;
हत्थे पिण्डिकमंसम्हा, हेट्ठा पादे उभोपि च.
1879. विवरित्वावसेसञ्च छादेत्वा चे निसीदति;
होति सो सुप्पटिच्छन्नो, दोसो वासूपगस्स न.

चतुत्थं.

1880. हत्थं वा पन पादं वा, अचालेन्तेन भिक्खुना;
सुविनीतेन गन्तब्बं, छट्ठे नत्थि विसेसता.

पञ्चमछट्ठानि.

1881. सतीमताविकारेन, युगमत्तञ्च पेक्खिना;
सुसंवुतेन गन्तब्बं, भिक्खुनोक्खित्तचक्खुना.
1882. यत्थ कत्थचि हि ट्ठाने, एकस्मिं अन्तरे घरे;
ठत्वा परिस्सयाभावं, ओलोकेतुम्पि वट्टति.
1883. यो अनादरियं कत्वा, ओलोकेन्तो तहिं तहिं;
सचेन्तरघरे याति, दुक्कटं अट्ठमं तथा.

सत्तमट्ठमानि.

1884. एकतो उभतो वापि, हुत्वा उक्खित्तचीवरो;
इन्दखीलकतो अन्तो, गच्छतो होति दुक्कटं.

नवमं.

1885. तथा निसिन्नकालेपि, नीहरन्तेन कुण्डिकं;
अनुक्खिपित्वा दातब्बा, दोसो वासूपगस्स न.

दसमं.

पठमो वग्गो.

1886. न वट्टति हसन्तेन, गन्तुञ्चेव निसीदितुं;
वत्थुस्मिं हसनीयस्मिं, सितमत्तं तु वट्टति.

पठमदुतियानि.

1887. अप्पसद्देन गन्तब्बं, चतुत्थेपि अयं नयो;
महासद्दं करोन्तस्स, उभयत्थापि दुक्कटं.

ततियचतुत्थानि.

1888. कायप्पचालकं कत्वा, बाहुसीसप्पचालकं;
गच्छतो दुक्कटं होति, तथेव च निसीदतो.
1889. कायं बाहुञ्च सीसञ्च, पग्गहेत्वा उजुं पन;
गन्तब्बमासितब्बञ्च, समेनिरियापथेन तु.
1890. निसीदनेन युत्तेसु, तीसु वासूपगस्स हि;
अनापत्तीति ञातब्बं, विञ्ञुना विनयञ्ञुना.

दुतियो वग्गो.

1891. खम्भं कत्वा ससीसं वा, पारुपित्वान गच्छतो;
दुक्कटं मुनिना वुत्तं, तथा उक्कुटिकाय वा.
1892. हत्थपल्लत्थिकायापि, दुस्सपल्लत्थिकाय वा;
तस्सन्तरघरे होति, निसीदन्तस्स दुक्कटं.
1893. दुतिये च चतुत्थे च, छट्ठे वासूपगस्स तु;
अनापत्तीति सारुप्पा, छब्बीसति पकासिता.

छट्ठं.

1894. सक्कच्चं सतियुत्तेन, भिक्खुना पत्तसञ्ञिना;
पिण्डपातो गहेतब्बो, समसूपोव विञ्ञुना.
1895. सूपो भत्तचतुब्भागो, “समसूपो”ति वुच्चति;
मुग्गमासकुलत्थानं, सूपो “सूपो”ति वुच्चति.
1896. अनापत्ति असञ्चिच्च, गिलानस्स रसेरसे;
तथेव ञातकादीनं, अञ्ञत्थाय धनेन वा.

सत्तमट्ठमनवमानि.

1897. अन्तोलेखापमाणेन पत्तस्स मुखवट्टिया;
पूरितोव गहेतब्बो, अधिट्ठानूपगस्स तु.
1898. तत्थ थूपीकतं कत्वा, गण्हतो यावकालिकं;
यं किञ्चि पन भिक्खुस्स, होति आपत्ति दुक्कटं.
1899. अधिट्ठानूपगे पत्ते, कालिकत्तयमेव च;
सेसे थूपीकतं सब्बं, वट्टतेव न संसयो.
1900. द्वीसु पत्तेसु भत्तं तु, गहेत्वा पत्तमेककं;
पूरेत्वा यदि पेसेति, भिक्खूनं पन वट्टति.
1901. पत्ते पक्खिप्पमानं यं, उच्छुखण्डफलादिकं;
ओरोहति सचे हेट्ठा, न तं थूपीकतं सिया.
1902. पुप्फतक्कोलकादीनं, ठपेत्वा चे वटंसकं;
दिन्नं अयावकालित्ता, न तं थूपीकतं सिया.
1903. वटंसकं तु पूवस्स, ठपेत्वा ओदनोपरि;
पिण्डपातं सचे देन्ति, इदं थूपीकतं सिया.
1904. भत्तस्सूपरि पण्णं वा, थालकं वापि किञ्चिपि;
ठपेत्वा परिपूरेत्वा, सचे गण्हाति वट्टति.
1905. पटिग्गहेतुमेवस्स, तं तु सब्बं न वट्टति;
गहितं सुगहितं, पच्छा, भुञ्जितब्बं यथासुखं.

ततियो वग्गो.

1906. पठमं दुतियं वुत्त-नयं तु ततिये पन;
उपरोधिमदस्सेत्वा, भोत्तब्बं पटिपाटिया.
1907. अञ्ञेसं अत्तनो भत्तं, आकिरं पन भाजने;
नत्थोमसति चे दोसो, तथा उत्तरिभङ्गकं.

ततियं.

1908. चतुत्थे यं तु वत्तब्बं, वुत्तं पुब्बे असेसतो;
पञ्चमे मत्थकं दोसो, मद्दित्वा परिभुञ्जतो.
1909. अनापत्ति गिलानस्स, परित्तेपि च सेसके;
एकतो पन मद्दित्वा, संकड्ढित्वान भुञ्जतो.

चतुत्थपञ्चमानि.

1910. यो भिय्योकम्यताहेतु, सूपं वा ब्यञ्जनम्पि वा;
पटिच्छादेय्य भत्तेन, तस्स चापत्ति दुक्कटं.

छट्ठं.

1911. विञ्ञत्तियं तु वत्तब्बं, अपुब्बं नत्थि किञ्चिपि;
अट्ठमे पन उज्झाने, गिलानोपि न मुच्चति.
1912. “दस्सामि दापेस्सामी”ति, ओलोकेन्तस्स भिक्खुनो;
अनापत्तीति ञातब्बं, न च उज्झानसञ्ञिनो.

अट्ठमं.

1913. महन्तं पन मोरण्डं, कुक्कुटण्डञ्च खुद्दकं;
तेसं मज्झप्पमाणेन, कत्तब्बो कबळो पन.
1914. खज्जके पन सब्बत्थ, मूलखादनियादिके;
फलाफले अनापत्ति, गिलानुम्मत्तकादिनो.

नवमं.

1915. अदीघो पन कातब्बो, आलोपो परिमण्डलो;
खज्जतुत्तरिभङ्गस्मिं, अनापत्ति फलाफले.

दसमं.

चतुत्थो वग्गो.

1916. अनाहटे मुखद्वारं, अप्पत्ते कबळे पन;
अत्तनो च मुखद्वारं, विवरन्तस्स दुक्कटं.

पठमं.

1917. मुखे च सकलं हत्थं, पक्खिपन्तस्स दुक्कटं;
मुखे च कबळं कत्वा, कथेतुं न च वट्टति.
1918. वचनं यत्तकेनस्स, परिपुण्णं न होति हि;
मुखस्मिंतत्तके सन्ते, ब्याहरन्तस्स दुक्कटं.
1919. मुखे हरीतकादीनि, पक्खिपित्वा कथेति यो;
वचनं परिपुण्णं चे, कथेतुं पन वट्टति.

दुतियततियानि.

1920. यो पिण्डुक्खेपकं भिक्खु, कबळच्छेदकम्पि वा;
मक्कटो विय गण्डे वा, कत्वा भुञ्जेय्य दुक्कटं.

चतुत्थपञ्चमछट्ठानि.

1921. निद्धुनित्वान हत्थं वा, भत्तं सित्थावकारकं;
जिव्हानिच्छारकं वापि, तथा “चपु चपू”ति वा.
1922. अनादरवसेनेव, भुञ्जतो होति दुक्कटं;
सत्तमे अट्ठमे नत्थि, दोसो कचवरुज्झने.

सत्तमदसमानि.

पञ्चमो वग्गो.

1923. कत्वा एवं न भोत्तब्बं, सद्दं “सुरु सुरू”ति च;
हत्थनिल्लेहकं वापि, न च वट्टति भुञ्जितुं.
1924. फाणितं घनयागुं वा, गहेत्वा अङ्गुलीहि तं;
मुखे अङ्गुलियो भोत्तुं, पवेसेत्वापि वट्टति.
1925. न पत्तो लेहितब्बोव, एकायङ्गुलिकाय वा;
एक-ओट्ठोपि जिव्हाय, न च निल्लेहितब्बको.

चतुत्थं.

1926. सामिसेन तु हत्थेन, न च पानीयथालकं;
गहेतब्बं, पटिक्खित्तं, पटिक्कूलवसेन हि.
1927. पुग्गलस्स च सङ्घस्स, गहट्ठस्सत्तनोपि च;
सन्तको पन सङ्खो वा, सरावं वापि थालकं.
1928. तस्मा न च गहेतब्बं, गण्हतो होति दुक्कटं;
अनामिसेन हत्थेन, गहणं पन वट्टति.

पञ्चमं.

1929. उद्धरित्वापि भिन्दित्वा, गहेत्वा वा पटिग्गहे;
नीहरित्वा अनापत्ति, छड्डेन्तस्स घरा बहि.

छट्ठं.

1930. छत्तं यं किञ्चि हत्थेन, सरीरावयवेन वा;
सचे धारयमानस्स, धम्मं देसेति दुक्कटं.

सत्तमं.

1931. अयमेव नयो वुत्तो, दण्डपाणिम्हि पुग्गले;
चतुहत्थप्पमाणोव, दण्डो मज्झिमहत्थतो.

अट्ठमं.

1932. तथेव सत्थपाणिस्स, धम्मं देसेति दुक्कटं;
सत्थपाणी न होतासिं, सन्नय्हित्वा ठितो पन.

नवमं.

1933. धनुं सरेन सद्धिं वा, धनुं वा सरमेव वा;
सजियं निजियं वापि, गहेत्वा धनुदण्डकं.
1934. Ýhitassapi निसिन्नस्स, निपन्नस्सापि वा तथा;
सचे देसेति सद्धम्मं, होति आपत्ति दुक्कटं.
1935. पटिमुक्कम्पि कण्ठम्हि, धनुं हत्थेन यावता;
न गण्हाति नरो ताव, धम्मं देसेय्य वट्टति.

छट्ठो वग्गो.

1936. पादुकारुळ्हकस्सापि, धम्मं देसेति दुक्कटं;
अक्कमित्वा ठितस्सापि, पटिमुक्कस्स वा तथा.

पठमं.

1937. उपाहनगतस्सापि, अयमेव विनिच्छयो;
सब्बत्थ अगिलानस्स, याने वा सयनेपि वा.
1938. निपन्नस्सागिलानस्स, कटसारे छमाय वा;
पीठे मञ्चेपि वा उच्चे, निसिन्नेन ठितेन वा.
1939. न च वट्टति देसेतुं, ठत्वा वा उच्चभूमियं;
सयनेसु गतेनापि, सयनेसु गतस्स च.
1940. समाने वापि उच्चे वा, निपन्ने नेव वट्टति;
निपन्नेन ठितस्सापि, निपन्नस्सपि वट्टति.
1941. निसिन्नेन निसिन्नस्स, ठितस्सापि च वट्टति;
ठितस्सेव ठितेनापि, देसेतुम्पि तथेव च.

दुतियततियचतुत्थानि.

1942. पल्लत्थिका निसिन्नस्स, अगिलानस्स देहिनो;
तथा वेठितसीसस्स, धम्मं देसेति दुक्कटं.
1943. केसन्तं विवरापेत्वा, देसेति यदि वट्टति;
ससीसं पारुतस्सापि, अयमेव विनिच्छयो.

पञ्चमछट्ठसत्तमानि.

1944. अट्ठमे नवमे वापि, दसमे नत्थि किञ्चिपि;
सचेपि थेरुपट्ठानं, गन्त्वान दहरं ठितं.
1945. पञ्हं पुच्छति चे थेरो, कथेतुं न च वट्टति;
तस्स पस्से पनञ्ञस्स, कथेतब्बं विजानता.

अट्ठमनवमदसमानि.

सत्तमो वग्गो.

1946. गच्छतो पुरतो पञ्हं, न वत्तब्बं तु पच्छतो;
“पच्छिमस्स कथेमी”ति, वत्तब्बं विनयञ्ञुना.
1947. सद्धिं उग्गहितं धम्मं, सज्झायति हि वट्टति;
सममेव युगग्गाहं, कथेतुं गच्छतोपि च.

पठमं.

1948. एकेकस्सापि चक्कस्स, पथेनापि च गच्छतो;
उप्पथेन समं वापि, गच्छन्तस्सेव वट्टति.

दुतियं.

1949. ततिये नत्थि वत्तब्बं, चतुत्थे हरिते पन;
उच्चारादिचतुक्कं तु, करोतो दुक्कटं सिया.
1950. जीवरुक्खस्स यं मूलं, दिस्समानं तु गच्छति;
साखा वा भूमिलग्गा तं, सब्बं हरितमेव हि.
1951. सचे अहरितं ठानं, पेक्खन्तस्सेव भिक्खुनो;
वच्चं निक्खमतेवस्स, सहसा पन वट्टति.
1952. पलालण्डुपके वापि, गोमये वापि किस्मिचि;
कत्तब्बं, हरितं पच्छा, तमोत्थरति वट्टति.
1953. कतो अहरिते ठाने, हरितं एति वट्टति;
सिङ्घाणिका गता एत्थ, खेळेनेव च सङ्गहं.

चतुत्थं.

1954. वच्चकुटिसमुद्दादि-उदकेसुपि भिक्खुनो;
तेसं अपरिभोगत्ता, करोतो नत्थि दुक्कटं.
1955. Deve pana ca vassante, udakoghe samantato;
अजलं अलभन्तेन, जले कातुम्पि वट्टति.

पञ्चमं.

अट्ठमो वग्गो.

1956. समुट्ठानादयो ञेय्या, सेखियानं पनेत्थ हि;
उज्जग्घिकादिचत्तारि, कबळेन मुखेन च.
1957. छमानीचासनट्ठान-पच्छा उप्पथवा दस;
समुट्ठानादयो तुल्या, वुत्ता समनुभासने.
1958. छत्तं दण्डावुधं सत्थं, पादुकारुळ्हुपाहना;
यानं सयनपल्लत्थ-वेठितोगुण्ठितानि च.
1959. धम्मदेसनातुल्याव, समुट्ठानादिना पन;
सूपोदनेन विञ्ञत्ति, थेय्यसत्थसमं मतं.
1960. अवसेसा तिपञ्ञास, समाना पठमेन तु;
सेखियेसुपि सब्बेसु, अनापत्तापदासुपि.
1961. उज्झानसञ्ञिके थूपी-कते सूपपटिच्छदे;
तीसु सिक्खापदेस्वेव, गिलानो न पनागतो.

सेखियकथा.

1962. इमं विदित्वा विनये विनिच्छयं;
विसारदो होति, विनीतमानसो;
परेहि सो होति च दुप्पधंसियो;
ततो हि सिक्खे सततं समाहितो.
1963. इमं परमसंकरं संकरं;
अवेच्च सवनामतं नामतं;
पटुत्तमधिके हिते के हि ते;
न यन्ति कलिसासने सासने.

इति विनयविनिच्छये

भिक्खुविभङ्गकथा निट्ठिता.