न-उप्पादेतुकामस्स, कुक्कुच्चं नत्थि वज्जता.
1751. “हितेसितायहं मञ्ञे, निसिन्नं इत्थिया सह;
विकाले च तया भुत्तं, मा एवन्”ति च भासतो.
1752. तथा उम्मत्तकादीन-मनापत्ति पकासिता;
समुट्ठानादयो सब्बे, अनन्तरसमा मता.
सञ्चिच्चकथा.
1753. सचे भण्डनजातानं, भिक्खूनं पन भिक्खु यो;
तिट्ठेय्युपस्सुतिं सोतुं, तस्स पाचित्तियं सिया.
1754. “यं इमे तु भणिस्सन्ति, तं सोस्सामी”ति गच्छतो;
चोदेतुकामतायस्स, दुक्कटं तु पदे पदे.
1755. पुरतो गच्छतो सोतुं, ओहीयन्तस्स दुक्कटं;
गच्छतो तुरितं वापि, अयमेव विनिच्छयो.
1756. Ýhitok±sa½ पनागन्त्वा, यदि मन्तेन्ति अत्तनो;
उक्कासित्वापि वा एत्थ, ञापेतब्बमहन्ति वा.
1757. तस्सेवमकरोन्तस्स पाचित्ति सवने सिया;
तिकपाचित्तियं वुत्तं, सेसे च तिकदुक्कटं.
1758. “इमेसं वचनं सुत्वा, ओरमिस्सन्”ति गच्छतो;
तथा उम्मत्तकादीन-मनापत्ति पकासिता.
1759. थेय्यसत्थसमुट्ठानं, इदं होति क्रियाक्रियं;
कायकम्मं वचीकम्मं, सदोसं दुक्खवेदनं.
उपस्सुतिकथा.
1760. धम्मिकानं तु कम्मानं, छन्दं दत्वा सचे पन;
पच्छा खीयति पाचित्ति, वाचतो वाचतो सिया.
1761. अधम्मे पन कम्मस्मिं, धम्मकम्मन्ति सञ्ञिनो;
विमतिस्सुभयत्थापि, होति आपत्ति दुक्कटं.
1762. “अधम्मेन च वग्गेन, तथाकम्मारहस्स च;
इमे कम्मं करोन्ती”ति, ञत्वा खीयति तस्स च.
1763. तथा उम्मत्तकादीन-मनापत्ति पकासिता;
अमूलकसमानाव, समुट्ठानादयो नया.
कम्मपटिबाहनकथा.
1764. याव आरोचितं वत्थु, अविनिच्छितमेव वा;
ठपिता ञत्ति वा निट्ठं, कम्मवाचा न गच्छति.
1765. एतस्मिं अन्तरे कम्मं, कोपेतुं परिसाय हि;
हत्थपासं जहन्तस्स, होति आपत्ति दुक्कटं.
1766. अदत्वा जहिते छन्दं, तस्स पाचित्तियं सिया;
धम्मकम्मे अधम्मे च, विमतिस्स च दुक्कटं.
1767. अधम्मेपि च कम्मस्मिं, धम्मकम्मन्ति सञ्ञिनो;
“सङ्घस्स भण्डनादीनि, भविस्सन्ती”ति सञ्ञिनो.
1768. गिलानो वा गिलानस्स, करणीये न दोसता;
न च कोपेतुकामस्स, कम्मं पस्सावनादिना.
1769. पीळितस्सागमिस्सामि, इच्चेवं गच्छतोपि वा;
समं समनुभासेन, समुट्ठानं क्रियाक्रियं.
छन्दं अदत्वा गमनकथा.
1770. समग्गेन च सङ्घेन, सद्धिं दत्वान चीवरं;
सम्मतस्स हि भिक्खुस्स, पच्छा खीयति यो पन.
1771. तस्स वाचाय वाचाय, पाचित्ति परिदीपिता;
तिकपाचित्तियं धम्म- कम्मे वुत्तं तु चीवरं.
1772. Ýhapetv±ññaparikkh±ra½, दत्वा खीयति दुक्कटं;
सङ्घेनासम्मतस्सापि, चीवरं अञ्ञमेव वा.
1773. तथेवानुपसम्पन्ने, सब्बत्थापि च दुक्कटं;
छन्दादीनं वसेनेव, करोन्तञ्च सभावतो.
1774. खीयन्तस्स अनापत्ति, तथा उम्मत्तकादिनो;
अमूलकसमा ञेय्या, समुट्ठानादयो नया.
दुब्बलकथा.
1775. इदं तिंसककण्डस्मिं, अन्तिमेन च सब्बथा;
तुल्यं द्वादसमं सब्बं, अयमेव विसेसता.
1776. तत्थ निस्सग्गियं वुत्तं, अत्तनो परिणामना;
इध सुद्धिकपाचित्ति, पुग्गले परिणामना.
परिणामनकथा.
सहधम्मिकवग्गो अट्ठमो.
1777. अनिक्खन्ते चे राजस्मिं, अनिक्खन्ताय देविया;
सयनीयघरा तस्स, उम्मारं यो अतिक्कमे.
1778. दुक्कटं पठमे पादे, पाचित्ति दुतिये सिया;
देविया वापि रञ्ञो वा, सचे न विदितागमो.
1779. पटिसंविदिते नेव-पटिसंविदितसञ्ञिनो;
तत्थ वेमतिकस्सापि, दुक्कटं परिदीपितं.
1780. पटिसंविदितसञ्ञिस्स, नेव च खत्तियस्स वा;
न खत्तियाभिसेकेन, अभिसित्तस्स वा पन.
1781. उभोसुभिन्नमञ्ञस्मिं, निक्खन्ते विसतोपि वा;
न दोसुम्मत्तकादीनं, कथिनेन क्रियाक्रियं.
अन्तेपुरकथा.
1782. रजतं जातरूपं वा, उग्गण्हन्तस्स अत्तनो;
तस्स निस्सग्गियापत्ति, उग्गण्हापयतोपि वा.
1783. गणपुग्गलसङ्घानं, नवकम्मस्स चेतिये;
उग्गण्हापयतो होति, दुक्कटं गण्हतोपि वा.
1784. अवसेसञ्च मुत्तादि-रतनं अत्तनोपि वा;
सङ्घादीनम्पि अत्थाय, उग्गण्हन्तस्स दुक्कटं.
1785. सचे कप्पियवत्थुं वा, वत्थुं वापि अकप्पियं;
तालपण्णम्पि वा होतु, मातुकण्णपिलन्धनं.
1786. भण्डागारिकसीसेन, यं किञ्चि गिहिसन्तकं;
तस्स पाचित्तियापत्ति, पटिसामयतो पन.
1787. “इदं ठपेत्वा देही”ति, वुत्तेन पन केनचि;
“न वट्टती”ति वत्वा तं, न निधेतब्बमेव तु.
1788. “Ýhapeh²”ति च पातेत्वा, सचे गच्छति पुग्गलो;
पलिबोधो हि नामेसो, ठपेतुं पन वट्टति.
1789. अनुञ्ञाते पनट्ठाने, उग्गहेत्वा अनादरा;
सम्मा अनिक्खिपन्तस्स, होति आपत्ति दुक्कटं.
1790. अनुञ्ञाते पनट्ठाने, गहेत्वा रतनं पन;
निक्खिपन्तस्स वा सम्मा, भण्डं रतनसम्मतं.
1791. गण्हन्तस्स च विस्सासं, तावकालिकमेव च;
न दोसुम्मत्तकादीनं, सञ्चरित्तसमोदयं.
रतनकथा.
1792. मज्झण्हसमया उद्धं, अरुणुग्गमतो पुरे;
एतस्मिं अन्तरे कालो, विकालोति पवुच्चति.
1793. सन्तं भिक्खुमनापुच्छा, विकाले पच्चयं विना;
परिक्खित्तस्स गामस्स, परिक्खेपोक्कमे पन.
1794. अपरिक्खित्तगामस्स, उपचारोक्कमेपि वा;
दुक्कटं पठमे पादे, पाचित्ति दुतिये सिया.
1795. अथ सम्बहुला गामं, विकाले पविसन्ति चे;
आपुच्छित्वाव गन्तब्बं, अञ्ञमञ्ञं न चञ्ञथा.
1796. गच्छन्ति चे ततो अञ्ञं, ततो अञ्ञन्ति वट्टति;
पुन आपुच्छने किच्चं, नत्थि गामसतेपि च.
1797. पस्सम्भेत्वान उस्साहं, विहारत्थाय निग्गता;
पविसन्ति सचे अञ्ञं, पुच्छितब्बं तु अन्तरा.
1798. कत्वा कुलघरे भत्त- किच्चं अञ्ञत्थ वा पन;
सचे चरितुकामो यो, सप्पिभिक्खाय वा सिया.
1799. आपुच्छित्वाव गन्तब्बं, पस्से चे भिक्खु लब्भति;
असन्ते पन नत्थीति, गन्तब्बं तु यथासुखं.
1800. ओतरित्वा महावीथिं, भिक्खुं यदि च पस्सति;
नत्थि आपुच्छने किच्चं, चरितब्बं यथासुखं.
1801. गाममज्झेन मग्गेन, गच्छन्तस्सेव भिक्खुनो;
“चरिस्सामी”ति उप्पन्ने, तेलभिक्खाय मानसे.
1802. आपुच्छित्वाव गन्तब्बं, पस्से चे भिक्खु विज्जति;
अनोक्कम्म चरन्तस्स, मग्गा आपुच्छनेन किं?
1803. तिकपाचित्तियं काले, विकालोयन्ति सञ्ञिनो;
काले वेमतिकस्सापि, होति आपत्ति दुक्कटं.
1804. आपुच्छित्वाव सन्तं वा, अनापुच्छा असन्तकं;
किच्चे अच्चायिके वापि, पविसन्तस्स भिक्खुनो.
1805. गच्छतो अन्तरारामं, भिक्खुनीनं उपस्सयं;
तथा आसनसालं वा, तित्थियानं उपस्सयं.
1806. सिया गामेन मग्गो चे, अनापत्तापदासुपि;
समुट्ठानादयो सब्बे, कथिनेन समा मता.
1807. न केवलमनापुच्छा, अबन्धित्वा च बन्धनं;
अपारुपित्वा सङ्घाटिं, गच्छतोपिनवज्जता.
विकालगामप्पवेसनकथा.
1808. अट्ठिदन्तमयं सूचि-घरं वापि विसाणजं;
कारापने च करणे, भिक्खुनो होति दुक्कटं.
1809. लाभे भेदनकं तस्स, पाचित्तियमुदीरितं;
अञ्ञस्सत्थाय करणे, तथा कारापनेपि च.
1810. अञ्ञेन च कतं लद्धा, दुक्कटं परिभुञ्जतो;
अनापत्तारणिके विधे, गण्ठिकञ्जनिकासुपि.
1811. दकपुञ्छनिया वासि-जटे उम्मत्तकादिनो;
समुट्ठानादयो नया, सञ्चरित्तसमा मता.
सूचिघरकथा.
1812. नवं मञ्चम्पि पीठं वा, कारापेन्तेन भिक्खुना;
अट्ठङ्गुलप्पमाणेन, सुगतङ्गुलतो पन.
1813. कारापेतब्बमेवं तु, ठपेत्वा हेट्ठिमाटनिं;
सच्छेदा तस्स पाचित्ति, तमतिक्कमतो सिया.
1814. अञ्ञस्सत्थाय करणे, तथा कारापनेपि च;
अञ्ञेन च कतं लद्धा, दुक्कटं परिभुञ्जतो.
1815. अनापत्ति पमाणेन, करोन्तस्सप्पमाणिकं;
लभित्वा तस्स पादेसु, छिन्दित्वा परिभुञ्जतो.
1816. नेव छिन्दितुकामो चे, निखणित्वा पमाणतो;
उत्तानं वापि अट्टं वा, बन्धित्वा परिभुञ्जतो.
मञ्चकथा.
1817. मञ्चं वा पन पीठं वा, तूलोनद्धं करेय्य यो;
तस्सुद्दालनकं वुत्तं, पाचित्तियमनीतिना.
1818. अनापत्ति पनायोगे, बन्धने अंसबद्धके;
बिब्बोहने परिस्सावे, थविकादीसु भिक्खुनो.
1819. अञ्ञेन च कतं लद्धा, उद्दालेत्वा निसेवतो;
अनन्तरस्सिमस्सापि, सञ्चरित्तसमा नया.
तूलोनद्धकथा.
1820. निसीदनं करोन्तेन, कातब्बं तु पमाणतो;
पमाणातिक्कमे तस्स, पयोगे दुक्कटं सिया.
1821. पटिलाभेन सच्छेदं, पाचित्तियमुदीरितं;
द्वीसु ठानेसु फालेत्वा, तस्स तिस्सो दसा सियुं.
1822. अनापत्ति पमाणेन, करोन्तस्स तदूनकं;
वितानादिं करोन्तस्स, सञ्चरित्तसमा नया.
निसीदनकथा.
1823. रोगे कण्डुपटिच्छादि, कातब्बा हि पमाणतो;
पमाणातिक्कमे तस्स, पयोगे दुक्कटं सिया.
1824. पटिलाभेन सच्छेदं, पाचित्तियमुदीरितं;
अनापत्तिनयोपेत्थ, अनन्तरसमो मतो.
कण्डुपटिच्छादिकथा.
1825. पमाणेनेव कातब्बा, तथा वस्सिकसाटिका;
पमाणातिक्कमे तस्स, अनन्तरसमो नयो.
वस्सिकसाटिककथा.
1826. चीवरेन सचे तुल्य-प्पमाणं सुगतस्स तु;
चीवरं भिक्खु कारेय्य, करणे दुक्कटं सिया.
1827. पटिलाभेन सच्छेदं, पाचित्तियमुदीरितं;
अनन्तरसमोयेव, अनापत्तिनयो मतो.
1828. दीघसो च पमाणेन, नव तस्स विदत्थियो;
तिरियं छ विनिद्दिट्ठा, सुगतस्स विदत्थिया.
1829. अञ्ञेन च कतं लद्धा, सेवतो दुक्कटं भवे;
समुट्ठानादयो सब्बे, सञ्चरित्तसमा मता.
नन्दकथा.
राजवग्गो नवमो.
इति विनयविनिच्छये पाचित्तियकथा निट्ठिता.