एवमादीनि गच्छन्ति, यावकालिकसङ्गहं.
1361. पुन्नागमधुकट्ठीनि, सेल्लट्ठि तिफलट्ठि च;
एवमादीनि अट्ठीनि, निद्दिट्ठानि अनामिसे.
1362. सत्तन्नं पन धञ्ञानं, अपरण्णानमेव च;
पिट्ठं पनससालानं, लबुजम्बाटकस्स च.
1363. तालपिट्ठं तथा धोतं, पिट्ठं यं खीरवल्लिया;
एवमादिमनेकम्पि, कथितं यावकालिकं.
1364. अधोतं तालपिट्ठञ्च, पिट्ठं यं खीरवल्लिया;
अस्सगन्धादिपिट्ठञ्च, होति तं यावजीविकं.
1365. निय्यासो उच्छुनिब्बत्तो, एको सत्ताहकालिको;
अवसेसो च हिङ्गादि, निय्यासो यावजीविको.
1366. मूलादीसु मया किञ्चि, मुखमत्तं निदस्सितं;
एतस्सेवानुसारेन, सेसो ञेय्यो विभाविना.
1367. “भुञ्जिस्सामि विकाले”ति, आमिसं पटिगण्हतो;
काले विकालसञ्ञिस्स, काले वेमतिकस्स च.
1368. दुक्कटं, कालसञ्ञिस्स, अनापत्ति पकासिता;
इदं एळकलोमेन, समुट्ठानादिना समं.

विकालभोजनकथा.

1369. भोजनं सन्निधिं कत्वा, खादनं वापि यो पन;
भुञ्जेय्य वापि खादेय्य, तस्स पाचित्तियं सिया.
1370. भिक्खु यं सामणेरानं, परिच्चजत्यनालयो;
निदहित्वा सचे तस्स, देन्ति तं पुन वट्टति.
1371. सयं पटिग्गहेत्वान, अपरिच्चत्तमेव यं;
दुतिये दिवसे तस्स, निहितं तं न वट्टति.
1372. Tato ajjhoharantassa, ekasitthampi bhikkhuno;
पाचित्ति कथिता सुद्धा, सुद्धचित्तेन तादिना.
1373. अकप्पियेसु मंसेसु, मनुस्सस्सेव मंसके;
थुल्लच्चयेन पाचित्ति, दुक्कटेन सहेतरे.
1374. यामकालिकसङ्खातं पाचित्ति परिभुञ्जतो;
दुक्कटापत्तिया सद्धिं, आहारत्थाय भुञ्जतो.
1375. सचे पवारितो हुत्वा, अन्नं अनतिरित्तकं;
भुञ्जतो पकतं तस्स, होति पाचित्तियद्वयं.
1376. थुल्लच्चयेन सद्धिं द्वे, मंसे मानुसके सियुं;
सेसे अकप्पिये मंसे, दुक्कटेन सह द्वयं.
1377. यामकालिकसङ्खातं, भुञ्जतो सति पच्चये;
सामिसेन मुखेन द्वे, एकमेव निरामिसं.
1378. तमेवज्झोहरन्तस्स, आहारत्थाय केवलं;
द्वीसु तेसु विकप्पेसु, दुक्कटं पन वड्ढति.
1379. विकाले भुञ्जतो सुद्धं, सन्निधिपच्चयापि च;
विकालभोजना चेव, होति पाचित्तियद्वयं.
1380. मंसे थुल्लच्चयञ्चेव, दुक्कटम्पि च वड्ढति;
मनुस्समंसे सेसे च, यथानुक्कमतो द्वयं.
1381. नत्थेवानतिरित्तम्पि, विकाले परिभुञ्जतो;
doso sabbavikappesu, bhikkhuno tannimittako.
1382. विकालपच्चया वापि, न दोसो यामकालिके;
सत्ताहकालिकं याव-जीविकं पटिगण्हतो.
1383. आहारस्सेव अत्थाय, गहणे दुविधस्स तु;
अज्झोहारपयोगेसु, दुक्कटं तु निरामिसे.
1384. अथ आमिससंसट्ठं, गहेत्वा ठपितं सचे;
पुन अज्झोहरन्तस्स, पाचित्तेव पकासिता.
1385. कालो यामो च सत्ताहं, इति कालत्तयं इदं;
अतिक्कमयतो दोसो, कालं तं तं तु कालिकं.
1386. अत्तना तीणि सम्भिन्न-रसानि इतरानि हि;
सभावमुपनेतेव, यावकालिकमत्तनो.
1387. एवमेव च सेसेसु, कालिकेसु विनिद्दिसे;
इमेसु पन सब्बेसु, कालिकेसु चतूस्वपि.
1388. कालिकद्वयमादिम्हि, अन्तोवुत्थञ्च सन्निधि;
उभयम्पि न होतेव, पच्छिमं कालिकद्वयं.
1389. अकप्पियाय कुटिया, वुत्थेनन्तद्वयेन तं;
गहितं तदहे वापि, द्वयं पुब्बं न वट्टति.
1390. मुखसन्निधि नामायं, अन्तोवुत्थं न कप्पति;
इति वुत्तं दळ्हं कत्वा, महापच्चरियं पन.
1391. न दोसो निदहित्वापि, पठमं कालिकत्तयं;
तं तं सकं सकं काल-मनतिक्कम्म भुञ्जतो.
1392. तथा उम्मत्तकादीनं, अनापत्ति पकासिता;
सममेळकलोमेन, समुट्ठानादिना इदं.

सन्निधिकारकथा.

1393. भोजनानि पणीतानि, अगिलानो पनत्तनो;
अत्थाय विञ्ञापेत्वान, पाचित्ति परिभुञ्जतो.
1394. “सप्पिना देहि भत्तं मे, ससप्पिं सप्पिमिस्सकं;
सप्पिभत्तञ्च देही”ति, विञ्ञापेन्तस्स दुक्कटं.
1395. विञ्ञापेत्वा तथा तं चे, दुक्कटं पटिगण्हतो;
पुन अज्झोहरन्तस्स, पाचित्ति परियापुता.
1396. सुद्धानि सप्पि-आदीनि, विञ्ञापेत्वान भुञ्जतो;
सेखियेसुपि विञ्ञत्ति, दुक्कटं परिदीपये.
1397. तस्मा पणीतसंसट्ठं, विञ्ञापेत्वाव भुञ्जतो;
सत्तधञ्ञमयं भत्तं, पाचित्तियमुदीरये.
1398. सचे “गोसप्पिना मय्हं, देहि भत्तन्”ति याचितो;
अजिया सप्पि-आदीहि, विसङ्केतं ददाति चे.
1399. “सप्पिना देहि” वुत्तो चे, नवनीतादिकेसुपि;
देति अञ्ञतरेनस्स, विसङ्केतन्ति दीपितं.
1400. येन येन हि विञ्ञत्तं, तस्मिं मूलेपि तस्स वा;
लद्धेपि पन तं लद्धं, होतियेव न अञ्ञथा.
1401. Ýhapetv± सप्पि-आदीनि, आगतानि हि पाळियं;
अञ्ञेहि विञ्ञापेन्तस्स, होति आपत्ति दुक्कटं.
1402. सब्बेहि सप्पि-आदीहि, विञ्ञापेत्वाव एकतो;
भुञ्जतेकरसं कत्वा, नव पाचित्तियो मता.
1403. अकप्पियेन वुत्तेपि, सप्पिना देति तेन चे;
गहणे परिभोगेपि, दुक्कटं परिदीपितं.
1404. गिलानस्स गिलानोति, सञ्ञिनो विमतिस्स वा;
दुक्कटं मुनिना वुत्तं, अनापत्ति पकासिता.
1405. गिलानकाले विञ्ञत्त-मगिलानस्स भुञ्जतो;
गिलानस्सावसेसं वा, ञातकादीनमेव वा.
1406. इदं चतुसमुट्ठानं, कायतो कायवाचतो;
कायचित्ता तथा काय-वाचाचित्तत्तयापि च.

पणीतभोजनकथा.

1407. अदिन्नञ्हि मुखद्वारं, आहारं आहरेय्य यो;
दन्तपोनोदकं हित्वा, तस्स पाचित्तियं सिया.
1408. हत्थपासोभिनीहारो, मज्झिमुच्चारणक्खमो;
मनुस्सो वामनुस्सो वा, देति कायादिना तिधा.
1409. पटिग्गण्हाति तं भिक्खु, दीयमानं सचे द्विधा;
एवं पञ्चङ्गसंयोगे, गहणं तस्स रूहति.
1410. दायको गगनट्ठो चे, भूमट्ठो चेतरो सिया;
भूमट्ठस्स च सीसेन, गगनट्ठस्स देहिनो.
1411. यमासन्नतरं अङ्गं, ओरिमन्तेन तस्स तु;
दातुं वापि गहेतुं वा, विना हत्थं पसारितं.
1412. हत्थपासो मिनेतब्बो, नगट्ठादीस्वयं नयो;
एवरूपे पन ठाने, ठत्वा चे देति वट्टति.
1413. पक्खी वा मुखतुण्डेन, हत्थी सोण्डाय वा पन;
सचे यं किञ्चि पुप्फं वा, फलं वा देति वट्टति.
1414. भत्तब्यञ्जनपुण्णानि, भाजनानि बहूनिपि;
सीसेनादाय भिक्खुस्स, गन्त्वा कस्सचि सन्तिकं.
1415. ¿सकं पन ओनत्वा, “गण्हा”ति यदि भासति;
तेन हत्थं पसारेत्वा, हेट्ठिमं पन भाजनं.
1416. पटिच्छितब्बं तं एक- देसेनापि च भिक्खुना;
होन्ति एत्तावता तानि, गहितानेव सब्बसो.
1417. ततो पट्ठाय तं सब्बं, ओरोपेत्वा यथासुखं;
उग्घाटेत्वा ततो इट्ठं, गहेतुं पन वट्टति.
1418. पच्छि-आदिम्हि वत्तब्ब-मत्थि किं एकभाजने;
काजभत्तं हरन्तो चे, ओनत्वा देति वट्टति.
1419. तिंसहत्थो सिया वेळु, अन्तेसु च दुवे घटा;
सप्पिनो, गहितेकस्मिं, सब्बं गहितमेव तं.
1420. बहुपत्ता च मञ्चे वा, पीठे वा कटसारके;
ठपिता दायको हत्थ-पासे ठत्वान देति चे.
1421. पटिग्गहणसञ्ञाय, मञ्चादीनि सचे पन;
निसीदति फुसित्वा यो, यञ्च पत्तेसु दीयति.
1422. गहितं तेन तं सब्बं, होतियेव न संसयो;
पटिग्गहेस्सामिच्चेव, मञ्चादीनि सचे पन.
1423. गहितं होति तं सब्बं, आरुहित्वा निसीदति;
आहच्च कुच्छिया कुच्छिं, ठिता पत्ता हि भूमियं.
1424. यं यं अङ्गुलिया वापि, फुसित्वा सूचियापि वा;
निसिन्नो तत्थ तत्थेव, दीयमानं तु वट्टति.
1425. कटसारे महन्तस्मिं, तथा हत्थत्थरादिसु;
गण्हतो हत्थपासस्मिं, विज्जमाने तु वट्टति.
1426. तत्थजातकपण्णेसु, गहेतुं न च वट्टति;
न पनेतानि कायेन, पटिबद्धानि होन्ति हि.
1427. असंहारिमपासाणे फलके वापि तादिसे;
खाणुबद्धेपि वा मञ्चे, गहणं नेव रूहति.
1428. तिन्तिणिकादिपण्णेसु, भूमियं पत्थटेसु वा;
धारेतुमसमत्थत्ता, गहणं न च रूहति.
1429. हत्थपासमतिक्कम्म, दीघदण्डेन देति चे;
वत्तब्बो भिक्खुनागन्त्वा, देहीति परिवेसको.
1430. Sace patte rajo hoti, dhovitabbo jale sati;
तस्मिं असति पुञ्छित्वा, गहेतब्बो असेसतो.
1431. पिण्डाय विचरन्तस्स, रजं पतति चे पन;
भिक्खा पटिग्गहेत्वाव, गहेतब्बा विजानता.
1432. अप्पटिग्गहिते भिक्खुं, गण्हतो पन दुक्कटं;
पटिग्गहेत्वानापत्ति, पच्छा तं परिभुञ्जतो.
1433. “पटिग्गहेत्वा देथा”ति, वुत्ते तं वचनं पन;
असुत्वानादियित्वा वा, देन्ति चे नत्थि दुक्कटं.
1434. पच्छा पटिग्गहेत्वाव, गहेतब्बं विजानता;
सचे रजं निपातेति, महावातो ततो ततो.
1435. न सक्का च सिया भिक्खं, गहेतुं यदि भिक्खुना;
अञ्ञस्स दातुकामेन, गहेतुं पन वट्टति.
1436. सामणेरस्स तं दत्वा, दिन्नं वा तेन तं पुन;
तस्स विस्सासतो वापि, भुञ्जितुं पन वट्टति.
1437. भिक्खाचारे सचे भत्तं, सरजं देति भिक्खुनो;
“पटिग्गहेत्वा भिक्खं त्वं, गण्ह वा भुञ्ज वा”ति च.
1438. वत्तब्बो सो तथा तेन, कत्तब्बञ्चेव भिक्खुना;
रजं उपरि भत्तस्स, तस्सुप्लवति चे पन.
1439. कञ्जिकं तु पवाहेत्वा, भुञ्जितब्बं यथासुखं;
anto paµiggahetabba½, paviµµha½ tu sace pana.