वट्टतेव च तं सप्पि, सत्ताहम्पि निरामिसं.
785. खीरं दधिं चापि पटिग्गहेत्वा;
सयं पुरेभत्तमथो करोति;
सप्पिं पुरेभत्तकमेव तस्स;
निरामिसं वट्टति भिक्खुनो तं.
786. पच्छाभत्तकतो उद्धं, तं न वट्टति सायितुं;
सवत्थुकस्स सप्पिस्स, गहितत्ताव भिक्खुनो.
787. सत्ताहातिक्कमेपिस्स न दोसो कोचि विज्जति;
“पटिग्गहेत्वा तानी”ति, वुत्तत्ता हि महेसिना.
788. यथा कप्पियसप्पिम्हि, निस्सग्गियमुदीरितं;
तथाकप्पियसप्पिम्हि, दुक्कटं परिदीपितं.
789. सब्बाकप्पियमंसानं वज्जेत्वा मंसमेव च;
खीरं दधि च सप्पि च, नवनीतञ्च वट्टति.
790. “येसं कप्पति मंसञ्हि, तेसं सप्पी”ति किं इदं?
पणीतभोजनस्सापि, तथा सत्ताहकालिके.
791. निस्सग्गियस्स वत्थूनं, परिच्छेदनियामनं;
न चाकप्पियमंसानं, सप्पि-आदि निवारितं.
792. नवनीतेपि सप्पिम्हि, गहितुग्गहितादिके;
sabbo vuttanayeneva, veditabbo vinicchayo.
793. तेलभिक्खाय भिक्खूनं, पविट्ठानं उपासका;
तेलं वा नवनीतं वा, सप्पिं वा आकिरन्ति हि.
794. भत्तसित्थानि वा तत्थ, तण्डुला वा भवन्ति चे;
आदिच्चपक्कसंसट्ठं, होति सत्ताहकालिकं.
795. तिलसासपतेलं वा, मधुकेरण्डतेलकं;
गहितं तु पुरेभत्तं, सामिसम्पि निरामिसं.
796. पच्छाभत्तकतो उद्धं, सायितब्बं निरामिसं;
सत्ताहातिक्कमे तेसं, वसा निस्सग्गियं सिया.
797. एरण्डमधुकट्ठीनि, सासपादीनि चत्तना;
गहेत्वा कततेलम्पि, होति सत्ताहकालिकं.
798. यावजीविकवत्थुत्ता, तेसं तिण्णम्पि भिक्खुनो;
सवत्थुगहणे तस्स, काचापत्ति न विज्जति.
799. अत्तना यं कतं तेलं, तं वट्टति निरामिसं;
सत्ताहातिक्कमेनस्स, होति निस्सग्गियं पन.
800. दुक्कटं सासपादीनं, तेलत्थायेव भिक्खुना;
गहेत्वा ठपितानं तु, सत्ताहातिक्कमे सिया.
801. नाळिकेरकरञ्जानं, तेलं कुरुवकस्स च;
निम्बकोसम्बकानञ्च, तेलं भल्लातकस्स च.
802. इच्चेवमादिकं सब्बं, अवुत्तं पाळियं पन;
गहेत्वा निक्खिपन्तस्स, दुक्कटं समयच्चये.
803. यावकालिकभेदञ्च यावजीवकमेव च;
विदित्वा सेसमेत्थापि, सप्पिना सदिसो नयो.
804. अच्छमच्छवराहानं, सुसुकागद्रभस्स च;
वसानं पन पञ्चन्नं, तेलं पञ्चविधं भवे.
805. सब्बमेव वसातेलं, कप्पियाकप्पियस्स च;
मनुस्सानं वसातेलं, ठपेत्वा पन वट्टति.
806. वसं पटिग्गहेत्वान, पुरेभत्तं पनत्तना;
पक्कं वट्टति संसट्ठं, सत्ताहम्पि निरामिसं.
807. सचे अनुपसम्पन्नो, कत्वा तं देति वट्टति;
सामिसम्पि पुरेभत्तं, ततो उद्धं निरामिसं.
808. पटिग्गहेतुं कातुं वा, पच्छाभत्तं न वट्टति;
सेसो वुत्तनयेनेव, वेदितब्बो विभाविना.
809. गहितञ्हि पुरेभत्तं, मधुं मधुकरीकतं;
वट्टतेव पुरेभत्तं, सामिसम्पि निरामिसं.
810. पच्छाभत्तकतो उद्धं, सत्ताहम्पि निरामिसं;
सत्ताहातिक्कमे दोसो, वत्थूनं गणनावसा.
811. उच्छुम्हा पन निब्बत्तं, पक्कापक्कं घनाघनं;
रसादि पन तं सब्बं, “फाणितन्”ति पवुच्चति.
812. फाणितं तु पुरेभत्तं, गहितं पन वट्टति;
सामिसम्पि पुरेभत्तं, ततो उद्धं निरामिसं.
813. असंसट्ठेन उच्छुस्स, रसेन कतफाणितं;
गहितेन पुरेभत्तं, तदहेव निरामिसं.
814. उच्छुं पटिग्गहेत्वान, कतेपेस नयो मतो;
पच्छाभत्तकतो उद्धं, तं न वट्टति सायितुं.
815. गहितत्ता सवत्थुस्स, सत्ताहातिक्कमेपि च;
होति तस्स अनापत्ति, पच्छाभत्तं कतेपि च.
816. संसट्ठञ्च पुरेभत्तं, गहितं तमुपासको;
तदहे देति चे कत्वा, सामिसम्पि च वट्टति.
817. संसट्ठेन पुरेभत्तं, गहितेन सयंकतं;
पच्छाभत्तं कतञ्चापि, सत्ताहम्पि निरामिसं.
818. कतं मधुकपुप्फानं, फाणितं सीतवारिना;
सामिसम्पि पुरेभत्तं, ततो उद्धं निरामिसं.
819. सत्ताहातिक्कमेपिस्स, दुक्कटं परिदीपितं;
पक्खिपित्वा कतं खीरं, होति तं यावकालिकं.
820. फलानं पन सब्बेसं, यावकालिकसञ्ञिनं;
यावकालिकमिच्चेव, फाणितं परिदीपितं.
821. पच्छाभत्तम्पि भिक्खुस्स, पच्चये सति केवलं;
कालिका पन वट्टन्ति, पुरेभत्तं यथासुखं.
822. लभित्वा पन निस्सट्ठं, तं तु सत्ताहकालिकं;
अरु-आदीनि मक्खेतुं, सायितुं वा न वट्टति.
823. अञ्ञस्स पन भिक्खुस्स, कायभोगे च वट्टति;
चजित्वा निरपेक्खोव, लभित्वा पुन सायितुं.
824. अनापत्ति अधिट्ठेति, विस्सज्जेति विनस्सति;
अच्छिन्दित्वा च विस्सासं, गण्हतुम्मत्तकादिनो.
825. समुट्ठानादयो सब्बे, कथिनेन समा मता;
सदाकथिनचित्तेन, पठमेनेव सत्थुना.
भेसज्जसिक्खापदकथा.
826. मासो सेसोति गिम्हानं, परियेसेय्य साटिकं;
अद्धमासोव सेसोति, कत्वा परिदहे बुधो.
827. कत्वा पन सतुप्पादं, वस्ससाटिकचीवरं;
निप्फादेन्तस्स भिक्खुस्स, समये पिट्ठिसम्मते.
828. होति निस्सग्गियापत्ति, ञातकाञ्ञातकादिनो;
तेसुयेव च विञ्ञत्तिं, कत्वा निप्फादने तथा.
829. कत्वा पन सतुप्पादं, समये कुच्छिसञ्ञिते;
निप्फादेन्तस्स भिक्खुस्स, वत्थमञ्ञातकादिनो.
830. तस्सादिन्नकपुब्बेसु वत्तभेदेन दुक्कटं;
करोतो तत्र विञ्ञत्तिं, निस्सग्गियमुदीरितं.
831. ओवस्सापेति चे कायं, नग्गो सतिपि चीवरे;
न्हानस्स परियोसाने, दुक्कटं विवटङ्गणे.
832. ञ्नके पन मासस्मिं, अतिरेकोति सञ्ञिनो;
तत्थ वेमतिकस्सापि, होति आपत्ति दुक्कटं.
833. अच्छिन्नचीवरस्सापि, अनापत्तापदासुपि;
न्हानकोट्ठकवापीसु, न्हायन्तस्स च भिक्खुनो.
834. सञ्चरित्तसमुट्ठानं क्रियं पण्णत्तिवज्जकं;
कायकम्मं वचीकम्मं, तिचित्तञ्च तिवेदनं.
वस्सिकसाटिककथा.
835. सामं तु चीवरं दत्वा, अच्छिन्दन्तस्स तं पुन;
सकसञ्ञाय भिक्खुस्स, तस्स निस्सग्गियं सिया.
836. एकायेव पनापत्ति, एकमच्छिन्दतो सिया;
बहूनि एकबद्धानि, अच्छिन्दन्तस्स वा तथा.
837. विसुं ठितानि एकेक-माहरापयतो पन;
वत्थानं गणनायस्स, आपत्तिगणना सिया.
838. “मया दिन्नानि सब्बानि, आहरा”ति च भासतो;
एकेन वचनेनेव, होन्ति आपत्तियो बहू.
839. आणापेति सचे अञ्ञं, भिक्खुं गण्हाति चीवरं;
बहूनि गण्हताणत्तो, एकं पाचित्तियं सिया.
840. “मया दिन्नानि सब्बानि, गण्हा”ति वदतो पन;
एकायस्स च वाचाय, होन्ति आपत्तियो बहू.
841. “सङ्घाटिमुत्तरासङ्गं, गण्ह गण्हा”ति भासतो;
होति वाचाय वाचाय, आणापेन्तस्स दुक्कटं.
842. विकप्पनुपगं किञ्चि, ठपेत्वा पच्छिमं परं;
अञ्ञं पन परिक्खारं, छिन्दापेन्तस्स दुक्कटं.
843. Ýhapetv± उपसम्पन्नं, अञ्ञेसं चीवरादिकं;
अच्छिन्दतोपि भिक्खुस्स, होति आपत्ति दुक्कटं.
844. एवं अनुपसम्पन्ने, उपसम्पन्नसञ्ञिनो;
तत्थ वेमतिकस्सापि, अच्छिन्दन्तस्स दुक्कटं.
845. सो वा देति सचे तुट्ठो, दुट्ठो विस्सासमेव वा;
गण्हतोपि अनापत्ति, तथा उम्मत्तकादिनो.
846. अदिन्नादानतुल्याव, समुट्ठानादयो नया;
अञ्ञत्र वेदनायेत्थ, होति सा दुक्खवेदना.
चीवरच्छिन्दनकथा.
847. विञ्ञापेत्वा सचे सुत्तं, छब्बिधं सानुलोमिकं;
चीवरं तन्तवायेहि, वायापेति न वट्टति.
848. सामं विञ्ञापितं सुत्तं, अकप्पियमुदीरितं;
तन्तवायोपि विञ्ञत्तो, तथा अञ्ञातकादिको.
849. विञ्ञत्ततन्तवायेन, सुत्तेनाकप्पियेन च;
चीवरं वायापेन्तस्स, निस्सग्गियमुदीरितं.
850. विदत्थिमत्ते दीघेन, हत्थमत्ते तिरीयतो;
वीते निस्सग्गियं वुत्तं, फलके फलकेपि च.
851. तेनेव कप्पियं सुत्तं, वायापेन्तस्स दुक्कटं;
तथेव तन्तवायेन, कप्पियेन अकप्पियं.
852. एकन्तरिकतो वापि, दीघतो वा तिरीयतो;
कप्पियाकप्पियेहेव, वीते सुत्तेहि दुक्कटं.
853. कप्पियाकप्पियेहेव, तन्तवायेहि वे कते;
कप्पियाकप्पियं सुत्तं, मिस्सेत्वा तस्स दुक्कटं.
854. सचे अकप्पियं सुत्तं, वारेनेव विनन्ति ते;
दस्सेत्वाव परिच्छेदं, अकप्पियविते पन.
855. पाचित्तियं पमाणस्मिं, तदूने दुक्कटं सिया;
इतरेन विते वत्थे, उभयत्थेव दुक्कटं.
856. द्वेपि वेमं गहेत्वा वा, एकतो वा विनन्ति चे;
फलके फलके तस्स, दुक्कटं परिदीपितं.
857. एतेनेव उपायेन, भेदे सब्बत्थ साधुकं;
आपत्तिभेदो विञ्ञेय्यो, विञ्ञुना विनयञ्ञुना.
858. कप्पियो तन्तवायोपि, सचे सुत्तम्पि कप्पियं;
चीवरं वायापेन्तस्स, अनापत्ति पकासिता.
859. अनापत्ति परिस्सावे, आयोगे अंसबद्धके;
समुट्ठानादयो सब्बे, सञ्चरित्तसमा मता.
सुत्तविञ्ञत्तिकथा.
860. अप्पवारितञातीनं, तन्तवाये समेच्च चे;
विकप्पं चीवरे भिक्खु, आपज्जति न वट्टति.
861. दीघायतप्पितत्थाय, सुत्तवड्ढनके कते;
भिक्खु निस्सग्गियापत्तिं, आपज्जति न संसयो.
862. भिक्खुनो ञातकादीनं, तन्तवायेसु अत्तनो;
धनेनञ्ञस्स चत्थाय, अनापत्तिं विनिद्दिसे.
863. वायापेन्तस्स अप्पग्घं, महग्घं कत्तुकामिनो;
तथा उम्मत्तकादीनं, सेसं वुत्तमनन्तरे.
पेसकारकथा.
864. वस्संवुट्ठे यमुद्दिस्स, भिक्खू दीयति चीवरं;
पवारणाय पुब्बेव, तं होतच्चेकचीवरं.
865. पुरे पवारणायेव, भाजेत्वा यदि गय्हति;
वस्सच्छेदो न कातब्बो, सङ्घिकं तं करोति चे.
866. अनापत्ति अधिट्ठेति, अन्तोसमयमेव तं;
विस्सज्जेति विकप्पेति, विनस्सति च डय्हति.
867. तस्सच्चायिकवत्थस्स, कथिने तु अनत्थते;
परिहारेकमासोव, दसाहपरमो मतो.
868. अत्थते कथिने तस्स, पञ्च मासा पकासिता;
परिहारो मुनिन्देन, दसाहपरमा पन.
869. समुट्ठानादयो सब्बे, कथिनेन समा मता;
पठमेनाक्रियाचित्तं, तिचित्तञ्च तिवेदनं.
अच्चेकचीवरकथा.
870. वसित्वा पन चे भिक्खु, पुब्बकत्तिकपुण्णमं;
ठपेत्वा चीवरं गामे, पच्चये सति तादिसे.
871. छारत्तपरमं तेन, वसितब्बं विना ततो;
उत्तरिं वसतो दोसो, विना सङ्घस्स सम्मुतिं.
872. कत्तिकेयेव मासस्मिं, पठमाय पवारितो;
पच्छिमेन पमाणेन, युत्ते सासङ्कसम्मते.
873. सेनासने वसन्तोव, ठपेतुं एकचीवरं;
चतुरङ्गसमायोगे, लभतीति पकासितो.
874. यं गामं गोचरं कत्वा, भिक्खु आरञ्ञके वसे;
तस्मिं गामे ठपेतुं तं, मासमेकं तु वट्टति.
875. अञ्ञत्थेव वसन्तस्स, छारत्तपरमं मतं;
अयमस्स अधिप्पायो, पटिच्छन्नो पकासितो.
876. सेनासनमथागन्त्वा, सत्तमं अरुणं पन;
उट्ठापेतुं विदूरत्ता, असक्कोन्तस्स भिक्खुनो.
877. गामसीमम्पि वा गन्त्वा, वसित्वा यत्थ कत्थचि;
चीवरस्स पवत्तिं सो, ञत्वा गच्छति वट्टति.
878. एवञ्चापि असक्कोन्तो, ञत्वा तत्थेव पण्डितो;
खिप्पं पच्चुद्धरे ठाने, अतिरेके हि तिट्ठति.
879. विस्सज्जेति अनापत्ति, विनस्सति च डय्हति;
अच्छिन्दने च विस्सासे, भिक्खुसम्मुतियापि वा.
880. समुट्ठानादयो सब्बे, कथिनेन समा मता;
दुतियेन, मुनिन्देन, तेन सासङ्कसम्मते.
सासङ्ककथा.
881. जानं परिणतं लाभं, भिक्खुसङ्घस्स यो पन;
अत्तनो परिणामेय्य, तस्स निस्सग्गियं सिया.
882. सचे “अञ्ञस्स देही”ति, परिणामेति भिक्खुनो;
सुद्धिकं सुद्धचित्तेन, पाचित्तियमुदीरितं.
883. चीवरं वा परस्सेक-मेकं वा पन अत्तनो;
परिणामेय्य चे सद्धिं, द्वे पाचित्तियो सियुं.
884. सङ्घस्स पन यं दिन्नं, तं गहेतुं न वट्टति;
सङ्घस्सेव पदातब्बो, अदेन्तस्स पराजयो.
885. चेतियस्स च सङ्घस्स, पुग्गलस्सपि वा पन;
अञ्ञस्स पोणमञ्ञस्स, परिणामेय्य दुक्कटं.
886. यो पनन्तमसो भिक्खु, सुनखस्सपि ओणतं;
सुनखस्स पनञ्ञस्स, परिणामेय्य दुक्कटं.
887. इदञ्हि तिसमुट्ठानं, क्रियं सञ्ञाविमोक्खकं;
कायकम्मं वचीकम्मं, तिचित्तञ्च तिवेदनं.
परिणतकथा.
पत्तवग्गो ततियो.
888. तेनेकवत्थुग्गतरङ्गमालं;
सीलन्तमापत्तिविपत्तिगाहं;
तरन्ति पञ्ञत्तिमहासमुद्दं;
विनिच्छयं ये पनिमं तरन्ति.
इति विनयविनिच्छये निस्सग्गियकथा निट्ठिता.