2. ञ्नपञ्चबन्धनसिक्खापदवण्णना
पवारितेति एत्थ सङ्घवसेन पवारितट्ठाने पञ्चबन्धनेनेव वट्टति, पुग्गलिकवसेन पवारितट्ठाने ऊनपञ्चबन्धनेनापि वट्टतीति लिखितं.
यो ऊनपञ्चबन्धनत्थं, वुत्तम्पि चेतं करो सो;
ऊनपञ्चबन्धनत्थं, पत्वान सन्तिके.
ञ्नपञ्चबन्धनसिक्खापदवण्णना निट्ठिता.
3. भेसज्जसिक्खापदवण्णना
“पटिसायनीयानि पटिग्गहेत्वा”ति वदन्तेन पादमक्खनादीनं अत्थाय पटिग्गहेत्वा ठपेतुं वट्टतीति दीपितन्ति लिखितं. “येसं मंसं कप्पती”ति वचनेन येसं मंसं न कप्पति, तेसं सप्पि-आदि न कप्पतीति वदन्ता अजानित्वा वदन्ति. येसञ्हि मंसं कप्पति, तेसं सप्पीति-आदि सत्ताहकालिकनिस्सग्गियवत्थुपरिच्छेददस्सनत्थं वुत्तं. तथा पणीतभोजनसिक्खापदे येसं मंसं कप्पति, तेसंयेव खीरादि पणीतभोजनं, नेतरन्ति दस्सेतुं वुत्तन्ति. मधु नाम मधुकरिभमरमक्खिकानं आसयेसु निय्याससदिसं महामधु होति, तं यावजीविकन्ति च लिखितं.
भेसज्जसिक्खापदवण्णना निट्ठिता.
पत्तवग्गो ततियो.
निस्सग्गियपाचित्तियवण्णना निट्ठिता.