आवासिकवत्तकथावण्णना

186. आवासिकवत्ते आवसतीति आवासिको, तेन वत्तितब्बन्ति आवासिकवत्तं. तत्थ आवासिकेन भिक्खुना आगन्तुकं भिक्खुं वुड्ढतरं दिस्वा आसनं पञ्ञपेतब्बन्ति-आदि पाळियं (चूळव. 359) आगतञ्च अट्ठकथायं आगतञ्च (चूळव. अट्ठ. 359) गहेतब्बं, गहेत्वा वुत्तत्ता पाकटमेव, उपाहनपुञ्छनं पन अत्तनो रुचिवसेन कातब्बं. तेनेव हेत्थ “सचे उस्सहती”ति वुत्तं, तस्मा उपाहना अपुञ्छन्तस्सपि अनापत्ति. सेनासनं पञ्ञपेतब्बन्ति एत्थ “कत्थ मय्हं सेनासनं पापुणाती”ति पुच्छितेन सेनासनं पञ्ञपेतब्बं, “एतं सेनासनं तुम्हाकं पापुणाती”ति एवं आचिक्खितब्बन्ति अत्थो. पप्फोटेत्वा पत्थरितुं पन वट्टतियेव. एतेन मञ्चपीठादिं पप्फोटेत्वा पत्थरित्वा उपरि पच्चत्थरणं दत्वा दानम्पि सेनासनपञ्ञापनमेवाति दस्सेति. महा-आवासेपि अत्तनो सन्तिकं सम्पत्तस्स आगन्तुकस्स वत्तं अकातुं न लब्भति. सेसं पुरिमसदिसमेव.

आवासिकवत्तकथावण्णना निट्ठिता.