22. पब्बज्जाविनिच्छयकथा

123. एवं पटिक्खेपपवारणाविनिच्छयं कथेत्वा इदानि पब्बज्जाविनिच्छयं कथेतुं“पब्बज्जाति एत्थ पना”त्यादिमाह. तत्थ पठमं वजितब्बाति पब्बज्जा, उपसम्पदातोपठमं उपगच्छितब्बाति अत्थो. प-पुब्ब वज गतिम्हीति धातु. कुलपुत्तन्तिआचारकुलपुत्तं सन्धाय वदति. ये पुग्गला पटिक्खित्ता, ते वज्जेत्वाति सम्बन्धो.पब्बज्जादोसविरहितोति पब्बज्जाय अन्तरायकरेहि पञ्चाबाधादिदोसेहि विरहितो.नखपिट्ठिप्पमाणन्ति एत्थ कनिट्ठङ्गुलिनखपिट्ठि अधिप्पेता. “तञ्चे नखपिट्ठिप्पमाणम्पिवड्ढनपक्खे ठितं होति, न पब्बाजेतब्बोति इमिना सामञ्ञलक्खणं दस्सितं,तस्मा यत्थ कत्थचि सरीरावयवेसु नखपिट्ठिप्पमाणं वड्ढनकपक्खे ठितं चे, न वट्टतीतिसिद्धं. एवञ्च सति नखपिट्ठिप्पमाणम्पि अवड्ढनकपक्खे ठितं चे, सब्बत्थ वट्टतीति आपन्नं,तञ्च न सामञ्ञतो अधिप्पेतन्ति पदेसविसेसेयेव नियमेत्वा dassento ‘sace पना’ति-आदिमाह.सचे हि अविसेसेन नखपिट्ठिप्पमाणं अवड्ढनकपक्खे ठितं वट्टेय्य, ‘निवासनपारुपनेहिपकतिपटिच्छन्नट्ठाने’ति पदेसनियमं न करेय्य, तस्मा निवासनपारुपनेहि पकतिपटिच्छन्नट्ठानतोअञ्ञत्थ नखपिट्ठिप्पमाणं अवड्ढनकपक्खे ठितम्पि न वट्टतीति सिद्धं. नखपिट्ठिप्पमाणतोखुद्दकतरं पन अवड्ढनकपक्खे वा वड्ढनकपक्खे वा ठितं होतु, वट्टति नखपिट्ठिप्पमाणतोखुद्दकतरस्स वड्ढनकपक्खे अवड्ढनकपक्खे वा ठितस्स मुखादीसुयेव पटिक्खित्तत्ता”तिसारत्थदीपनियं (सारत्थ. टी. महावग्ग 3.88) वुत्तं.
विमतिविनोदनियं (वि. वि. टी. महावग्ग 88-89) पन “पटिच्छन्नट्ठाने नखपिट्ठिप्पमाणंअवड्ढनकपक्खे ठितं होति, वट्टतीति वुत्तत्ता अप्पटिच्छन्नट्ठाने तादिसम्पि न वट्टति,पटिच्छन्नट्ठानेपि च वड्ढनकपक्खे ठितं न वट्टतीति सिद्धमेव होति. पाकटट्ठानेपि पननखपिट्ठिप्पमाणतो ऊनतरं अवड्ढनकं वट्टतीति ये गण्हेय्युं, तेसं तं गहणं पटिसेधेतुं‘मुखे पना’ति-आदि वुत्तन्”ति वुत्तं. गोधा…पे… न वट्टतीति इमिना तादिसोपिरोगो कुट्ठेयेव अन्तोगधोति दस्सेति. गण्डेपि इमिना नयेन विनिच्छयोवेदितब्बो. तत्थ पन मुखादीसु कोलट्ठिमत्ततो खुद्दकतरोपि गण्डो न वट्टतीति विसुंन दस्सितो. “अप्पटिच्छन्नट्ठाने अवड्ढनकपक्खे ठितेपि न वट्टती”ति एत्तकमेव हितत्थ वुत्तं, तथापि कुट्ठे वुत्तनयेन मुखादीसु कोलट्ठिप्पमाणतो खुद्दकतरोपि गण्डोन वट्टतीति विञ्ञायति, तस्मा अवड्ढनकपक्खे ठितेपीति एत्थ पि-सद्दो अवुत्तसम्पिण्डनत्थो,तेन कोलट्ठिमत्ततो खुद्दकतरोपि न वट्टतीति अयमत्थो दस्सितोयेवाति अम्हाकं खन्ति.पकतिवण्णे जातेति रोगहेतुकस्स विकारवण्णस्स अभावं सन्धाय वुत्तं.
कोलट्ठिमत्तकोति बदरट्ठिप्पमाणो. “सञ्जातछविं कारेत्वा”ति पाठो, विज्जमानछविंकारेत्वाति अत्थो. विमतिविनोदनियं (वि. वि. टी. महावग्ग 2.88-89) पन “सच्छविंकारेत्वाति विज्जमानछविं कारेत्वाति अत्थो, सञ्छविन्ति वा पाठो, सञ्जातछ-अन्तिअत्थो. गण्डादीसु वूपसन्तेसुपि तं ठानं विवण्णम्पि होति, तं वट्टती”ति वुत्तं.
पदुमपुण्डरीकपत्तवण्णन्ति रत्तपदुमसेतपदुमपुप्फदलवण्णं. कुट्ठे वुत्तनयेनेवाति“पटिच्छन्नट्ठाने अवड्ढनकं वट्टति, अञ्ञत्थ न किञ्चि वट्टती”ति वुत्तनयं दस्सेति.सोसब्याधीति खयरोगो. यक्खुम्मादोति कदाचि आगन्त्वा भूमियं पातेत्वाहत्थमुखादिकं अवयवं भूमियं घंसनको यक्खोव रोगो.
124. महामत्तोति महतिया इस्सरियमत्ताय समन्नागतो. “न दानाहं देवस्सभटो”ति आपुच्छतीति रञ्ञा एव दिन्नं ठानन्तरं सन्धाय वुत्तं. यो पन राजकम्मिकेहिअमच्चादीहि ठपितो, अमच्चादीनं एव वा भटो होति, तेन तं तं अमच्चादिम्पिआपुच्छितुं वट्टतीति.
125. “धजबन्धो”ति वुत्तत्ता अपाकटचोरो पब्बाजेतब्बोति विञ्ञायति. तेनवक्खति “ये पन अम्बलबुजादिचोरका”ति-आदि. एवं जानन्तीति “सीलवा जातो”तिजानन्ति.
126. भिन्दित्वाति अन्दुबन्धनं भिन्दित्वा. छिन्दित्वाति सङ्खलिकबन्धनं छिन्दित्वा.मुञ्चित्वाति रज्जुबन्धनं मुञ्चित्वा. विवरित्वाति गामबन्धनादीसु गामद्वारादीनिविवरित्वा. अपस्समानानं वा पलायतीति पुरिसगुत्तियं पुरिसानं गोपकानं अपस्समानानंपलायति.
129. पुरिमनयेनेवाति “कसाहतो कतदण्डकम्मो”ति एत्थ वुत्तनयेनेव.
130. पलातोपीति इणस्सामिकानं आगमनं ञत्वा भयेन पलातोपि इणायिको. गीवा होति इणायिकभावं ञत्वा अनादरेन इणमुत्तके भिक्खुभावे पवेसितत्ता.
उपड्ढुपड्ढन्ति थोकं थोकं. दातब्बमेवाति इणायिकेन धनं सम्पज्जतु वा,मा वा, दाने स-उस्साहेनेव भवितब्बं, अञ्ञेहि च भिक्खूहि “मा धुरं निक्खिपाही”तिवत्वा सहायकेहि भवितब्बन्ति दस्सेति. धुरनिक्खेपेन हिस्स भण्डग्घेन कारेतब्बतासियाति.
131. दासचारित्तं आरोपेत्वा कीतोति इमिना दासभावपरिमोचनत्थाय कीतंनिवत्तेति. तादिसो हि धनक्कीतोपि अदासो एव. वजिरबुद्धिटीकायं (वजिर. टी.महावग्ग 97) पन “देसचारित्तन्ति सावनपण्णारोपनादिकं तं तंदेसचारित्तन्”ति वुत्तं. तत्थ तत्थ चारित्तवसेनाति तस्मिं तस्मिं जनपदेदासपण्णज्झापनादिना अदासकरणनियामेन. अभिसेकादीसु सब्बबन्धनानि मोचापेन्ति,तं सन्धाय “सब्बसाधारणेना”ति वुत्तं.
सचे सयमेव पण्णं आरोपेन्ति, न वट्टतीति ता भुजिस्सित्थियो “मयम्पि वण्णदासियोहोमा”ति अत्तनो रक्खणत्थाय सयमेव राजूनं दासिपण्णे अत्तनो नामं लिखापेन्ति,तासं पुत्तापि राजदासाव होन्ति, तस्मा ते पब्बाजेतुं न वट्टति. तेहि अदिन्नान पब्बाजेतब्बाति यत्तका तेसं सामिनो, तेसु एकेन अदिन्नेपि न पब्बाजेतब्बा.भुजिस्से कत्वा पन पब्बाजेतुं वट्टतीति यस्स विहारस्स ते आरामिका दिन्ना,तस्मिं विहारे सङ्घं ञापेत्वा फातिकम्मेन धनादिं कत्वा भुजिस्से कत्वा पब्बाजेतुंवट्टति. वजिरबुद्धिटीकायं (वजिर. टी. महावग्ग 97) पन “देवदासिपुत्ते वट्टतीतिलिखितं. ‘आरामिकञ्चे पब्बाजेतुकामो, अञ्ञमेकं दत्वा पब्बाजेतब्बन्’ति वुत्तं.महापच्चरिवादस्स अयमिध अधिप्पायो, ‘भिक्खुसङ्घस्स आरामिके देमा’ति दिन्नत्तान ते तेसं दासा, ‘आरामिको च नेव दासो न भुजिस्सो’ति वत्तब्बतो न दासोतिलिखितं. तक्कासिञ्चनं सीहळदीपे चारित्तं, ते च पब्बाजेतब्बा सङ्घस्सारामिकत्ता.निस्सामिकं दासं अत्तनापि भुजिस्सं कातुं लभती”ति वुत्तं.
सारत्थदीपनियं (सारत्थ. टी. महावग्ग 3.97) पन “तक्कं सीसे आसित्तकसदिसावहोन्तीति यथा अदासे करोन्ता तक्केन सीसं धोवित्वा अदासं करोन्ति, एवं आरामिकवचनेन दिन्नत्ता अदासाव तेति अधिप्पायो. ‘तक्कासिञ्चनं पन सीहळदीपे चारित्तन्’ति वदन्ति. नेव पब्बाजेतब्बोति वुत्तन्ति कप्पियवचनेन दिन्नेपि अङ्घस्स आरामिकदासत्ता एवं वुत्तन्”ति वुत्तं. विमतिविनोदनियम्पि (वि.वि. टी. महावग्ग 2.97) “तक्कं सीसे आसित्तकसदिसाव होन्तीति केसुचिजनपदेसु अदासे करोन्ता तक्कं सीसे आसिञ्चन्ति, तेन किर ते अदासा होन्ति,एवमिदम्पि आरामिकवचनेन दिन्नम्पीति अधिप्पायो. तथा दिन्नेपि सङ्घस्स आरामिकदासोएवाति ‘नेव पब्बाजेतब्बो’ति वुत्तं. ‘तावकालिको नाम’ति वुत्तत्ताकालपरिच्छेदं कत्वा वा पच्छापि गहेतुकामताय वा दिन्नं सब्बं तावकालिकमेवातिगहेतब्बं. निस्सामिकदासो नाम यस्स सामिकुलं अञ्ञातिकं मरणेन परिक्खीणं,न कोचि तस्स दायादो, सो पन समानजातिकेहि वा निवासगामवासीहि वा इस्सरेहिवा भुजिस्सो कतोव पब्बाजेतब्बो. देवदासापि दासा एव. ते हि कत्थचि देसे राजदासाहोन्ति, कत्थचि विहारदासा वा, तस्मा पब्बाजेतुं न वट्टती”ति वुत्तं.
सारत्थदीपनियं (सारत्थ. टी. महावग्ग 3.97) पन “निस्सामिकदासो नाम यस्ससामिका सपुत्तदारा मता होन्ति, न कोचि तस्स परिग्गाहको, सोपि पब्बाजेतुंन वट्टति, तं पन अत्तनापि भुजिस्सं कातुं वट्टति. ये वा पन तस्मिं रट्ठे सामिनो,तेहिपि कारापेतुं वट्टति, ‘देवदासिपुत्तं पब्बाजेतुं वट्टती’ति तीसुपि गण्ठिपदेसुवुत्तं. ‘दासस्स पब्बजित्वा अत्तनो सामिके दिस्वा पलायन्तस्स आपत्ति नत्थी’तिवदन्ती”ति वुत्तं. विमतिविनोदनियं पन “दासम्पि पब्बाजेत्वा सामिके दिस्वापटिच्छादनत्थं अपनेन्तो पदवारेन अदिन्नादानापत्तिया कारेतब्बो, दासस्स पनपलायतो अनापत्ती”ति वुत्तं.
132. हत्थच्छिन्नकादिवत्थूसु कण्णमूलेति सकलस्स कण्णस्स छेदं सन्धायाह.कण्णसक्खलिकायाति कण्णचूळिकाय यस्स पन कण्णावट्टेतिहेट्ठा कुण्डलादिठपनछिद्दं सन्धाय वुत्तं. “तञ्हि सङ्घट्टनक्खमं. अजपदकेतिअजपदनासिकट्ठिकोटियं. ततो हि उद्धं न विच्छिन्दितुं सक्का होति. सन्धेतुन्तिअविरूपसण्ठानं सन्धाय वुत्तं, विरूपं पन परिसदूसकं आपादेति.
खुज्जसरीरोति वङ्कसरीरो. ब्रह्मुनो विय उजुकं गत्तं सरीरं यस्स सो ब्रह्मुजुगत्तो,भगवा. अवसेसो सत्तोति इमिना लक्खणेन रहितसत्तो. एतेन ठपेत्वा महापुरिसंचक्कवत्तिञ्च इतरे सत्ता खुज्जपक्खिकाति दस्सेति. येभुय्येन हि सत्ता खन्धेकटियं जाणूसूति तीसु ठानेसु नमन्ति, ते कटियं नमन्ता पच्छतो नमन्ति, द्वीसुठानेसु नमन्ता पुरतो नमन्ति, दीघसरीरा पन एकेन पस्सेन वङ्का होन्ति, एके मुखंउन्नामेत्वा नक्खत्तानि गणयन्ता विय चरन्ति, एके अप्पमंसलोहिता सूलसदिसा होन्ति,एके पुरतो पब्भारा होन्ति, पवेधमाना गच्छन्ति. परिवटुमोति समन्ततो वट्टकायो.एतेन एवरूपा एव वामनका न वट्टन्तीति दस्सेति.
133. अट्ठिसिराचम्मसरीरोति अट्ठिसिराचम्ममत्तसरीरो. कूटकूटसीसोति अनेकेसुठानेसु पिण्डितमंसतं दस्सेतुं आमेडितं कतं. तेनाह “तालफलपिण्डिसदिसेना”ti.तालफलानं मञ्जरी पिण्डि नाम. अनुपुब्बतनुकेन सीसेनाति चेतियथूपिकाविय कमेन किसेन सीसेन. महावेळुपब्बं विय आदितो पट्ठाय याव परियोसानाअविसमथूलेन सीसेन समन्नागतो नाळिसीसो नाम. कप्पसीसोति गजमत्थकंविय द्विधा भिन्नसीसो. “कण्णिककेसो वा”ति इमस्स विवरणं “पाणकेही”ति-आदि.मक्कटस्सेव नलाटेपि केसानं उट्ठितभावं सन्धायाह “सीसलोमेही”ति-आदि.
मक्कटभमुकोति नलाटलोमेहि अविभत्तलोमभमुको. अक्खिचक्केहीतिअक्खिमण्डलेहि. केकरोति तिरियं पस्सनको. उदकतारकाति ओलोकेन्तानंउदके पटिबिम्बिकच्छाया. उदकबुब्बुळन्ति केचि. अक्खितारकाति अभिमुखेठितानं छाया. अक्खिभण्डकातिपि वदन्ति. अतिपिङ्गलक्खि मज्जारक्खि. मधुपिङ्गलन्तिमधुवण्णपिङ्गलं. निप्पखुमक्खीति एत्थ पखुम-सद्दो अक्खिदललोमेसु निरुळ्हो,तदभावा निप्पखुमक्खि. अक्खिपाकेनाति अक्खिदलपरियन्तेसु पूतितापज्जनरोगेन.
चिपिटनासिकोति अनुन्नतनासिको. पटङ्गमण्डूको नाम महामुखमण्डूको. भिन्नमुखोतिउपक्कमुखपरियोसानो, सब्बदा विवटमुखो वा. वङ्कमुखोति एकपस्से अपक्कम्मठितहेट्ठिमहनुकट्ठिको. ओट्ठच्छिन्नकोति उभोसु ओट्ठेसु यत्थ कत्थचि जातियावा पच्छा वा सत्थादिना अपनीतमंसेन ओट्ठेन समन्नागतो. एळमुखोति निच्चपग्घरितलालामुखो.