पाळियं (पाचि. 255) सत्ताहकालिकं यावजीविकं आहारत्थाय पटिग्गण्हाति,आपत्ति दुक्कटस्साति-आदिना सन्निहितेसु सत्ताहकालिकयावजीविकेसु पुरेभत्तम्पिआहारत्थाय अज्झोहरणेपि दुक्कटस्स वुत्तत्ता यामकालिकेपि अज्झोहारे विसुं दुक्कटेनभवितब्बन्ति आह आहारत्थाय अज्झोहरतो दुक्कटेन सद्धिं पाचित्तियन्ति. पकति-आमिसेतिओदनादिकप्पियामिसे. द्वेति पुरेभत्तं पटिग्गहितं यामकालिकं पुरेभत्तंसामिसेन मुखेन भुञ्जतो सन्निधिपच्चया एकं, यावकालिकसंसट्ठताय y±vak±likattabhajanenaanatirittapaccay± एकन्ति द्वे पाचित्तियानि. विकप्पद्वयेति सामिसनिरामिसपक्खद्वये.थुल्लच्चयं दुक्कटञ्च वड्ढतीति मनुस्समंसे थुल्लच्चयं, सेस-अकप्पियमंसे दुक्कटंवड्ढति.पटिग्गहणपच्चया ताव दुक्कटन्ति एत्थ सन्निहितत्ता पुरेभत्तम्पि दुक्कटमेव. सतिपच्चये पन सन्निहितम्पि सत्ताहकालिकं यावजीविकञ्च भेसज्जत्थाय गण्हन्तस्सपरिभुञ्जन्तस्स च अनापत्तियेव. 94. उग्गहितकं कत्वा निक्खित्तन्ति अपटिग्गहितं सयमेव गहेत्वा निक्खित्तं.विमतिविनोदनियं (वि. वि. टी. 1.622) उग्गहितकन्ति परिभोगत्थाय सयंगहितन्ति वुत्तं. सयं करोतीति पचित्वा करोति. पुरेभत्तन्तितदहुपुरेभत्तमेव वट्टति सवत्थुकपटिग्गहितत्ता. सयंकतन्ति नवनीतं पचित्वाकतं. निरामिसमेवाति तदहुपुरेभत्तं सन्धाय वुत्तं. 95. अज्ज सयंकतं निरामिसमेव भुञ्जन्तस्स कस्मा सामंपाको न होतीति आह नवनीतंतापेन्तस्साति-आदि. पच्छाभत्तं पटिग्गहितकेहीति खीरदधीनि सन्धाय वुत्तं.उग्गहितकेहि कतं अब्भञ्जनादीसु उपनेतब्बन्ति योजना. उभयेसम्पीति पच्छाभत्तंपटिग्गहितखीरदधीहि च पुरेभत्तं उग्गहितकेहि च कतानं. एस नयोति निस्सग्गियंन होतीति अत्थो. अकप्पियमंससप्पिम्हीति हत्थि-आदीनं सप्पिम्हि. कारणपतिरूपकंवत्वाति सजातिकानं सप्पिभावतोति कारणपतिरूपकं वत्वा. सप्पिनयेनवेदितब्बन्ति निरामिसमेव सत्ताहं वट्टतीति अत्थो. एत्थाति नवनीते. धोतंवट्टतीति अधोतञ्चे, सवत्थुकपटिग्गहितं होति, तस्मा धोतं पटिग्गहेत्वा सत्ताहंनिक्खिपितुं वट्टतीति थेरानं अधिप्पायो.महासीवत्थेरस्स पन वत्थुनो वियोजितत्ता दधिगुळिकादीहि युत्ततामत्तेन सवत्थुकपटिग्गहितंनाम न होति, तस्मा तक्कतो उद्धटमत्तमेव पटिग्गहेत्वा धोवित्वा, पचित्वा वा निरामिसमेवकत्वा भुञ्जिंसूति अधिप्पायो, न पन दधिगुळिकादीहि सह विकाले भुञ्जिंसूति.तेनाह तस्मा नवनीतं परिभुञ्जन्तेन
पे
सवत्थुकपटिग्गहं नाम न होतीति.तत्थ अधोतं पटिग्गहेत्वापि तं नवनीतं परिभुञ्जन्तेन दधि-आदीनि अपनेत्वा परिभुञ्जितब्बन्तिअत्थो. केचि पन तक्कतो उद्धटमत्तमेव खादिंसूति वचनस्स अधिप्पायं अजानन्तातक्कतो उद्धटमत्तं अधोतम्पि दधिगुळिकादिसहितं विकाले परिभुञ्जितुंवट्टतीति वदन्ति, तं न गहेतब्बं. न हि दधिगुळिकादि-आमिसेन संसट्ठरसं नवनीतंपरिभुञ्जितुं वट्टतीति सक्का वत्तुं. नवनीतं परिभुञ्जन्तेनाति अधोवित्वा पटिग्गहितनवनीतंपरिभुञ्जन्तेन. दधि एव दधिगतं यथा गूथगतं मुत्तगतन्ति (म. नि. 2.119;a. नि. 9.11). खयं गमिस्सतीति वचनतो खीरं पक्खिपित्वा पक्कसप्पि-आदिपिविकाले कप्पतीति वेदितब्बं. खयं गमिस्सतीति निरामिसं होति, तस्मा विकालेपिवट्टतीति अत्थो. एत्तावताति नवनीते लग्गमत्तेन विसुं दधि-आदिवोहारं aladdhenaappamattena दधि-आदिनाति अत्थो, एतेन विसुं पटिग्गहितदधि-आदीहि सह पक्कं सवत्थुकपटिग्गहितसङ्खमेवगच्छतीति दस्सेति. तस्मिम्पीति निरामिसभूतेपि. कुक्कुच्चकानं पन अयंअधिप्पायो पटिग्गहणे ताव दधि-आदीहि असम्भिन्नरसत्ता भत्तेन सहितगुळपिण्डादि वियसवत्थुकपटिग्गहितं नाम होति. तं पन पचन्तेन धोवित्वाव पचितब्बं. इतरथा पचनक्खणेपच्चमानदधिगुळिकादीहि सम्भिन्नरसताय सामंपक्कं जातं, तेसु खीणेसुपि सामंपक्कमेवहोति, तस्मा निरामिसमेव पचितब्बन्ति. तेनेव आमिसेन सद्धिं पक्कत्तातिकारणं वुत्तं.एत्थ चायं विचारणा सवत्थुकपटिग्गहितत्ताभावे आमिसेन सह भिक्खुना पक्कस्ससयंपाकदोसो वा परिसङ्कीयति, यावकालिकता वा. तत्थ न ताव सयंपाकदोसो एत्थसम्भवति सत्ताहकालिकत्ता. यञ्हि तत्थ दधि-आदि आमिसगतं, तं परिक्खीणन्ति.अथ पटिग्गहितदधिगुळिकादिना सह अत्तना पक्कत्ता सवत्थुकपक्कं विय भवेय्यातिपरिसङ्कीयति, तदा आमिसेन सह पटिग्गहितत्ताति कारणं वत्तब्बं, न पन पक्कत्ताति,तथा च उपड्ढत्थेरानं मतमेव अङ्गीकतं सिया. तत्थ च सामणेरादीहि पक्कम्पियावकालिकमेव सिया पटिग्गहितखीरादिं पचित्वा अनुपसम्पन्नेहि कतसप्पि-आदि विय,न च तं युत्तं भिक्खाचारेन लद्धनवनीतादीनं तक्कादि-आमिससंसट्ठसम्भवेन अपरिभुञ्जितब्बत्ताप्पसङ्गतो.न हि गहट्ठा धोवित्वा, सोधेत्वा वा पत्ते आकिरन्तीति नियमो अत्थि.अट्ठकथायञ्च यथा तत्थ पतिततण्डुलकणादयो न पच्चन्ति, एवं
पे
पुन पचित्वादेति, पुरिमनयेनेव सत्ताहं वट्टतीति इमिना वचनेनपेतं विरुज्झति, तस्मा इधकुक्कुच्चकानं कुक्कुच्चुप्पत्तिया निमित्तमेव न दिस्सति. यथा चेत्थ, एवं लज्जीसामणेरो यथा तत्थ तण्डुलकणादयो न पच्चन्ति, एवं अग्गिम्हि विलीयापेत्वा
पे
देतीति वचनस्सापि निमित्तं न दिस्सति. यदि हि एतं यावकालिकसंसग्गपरिहारायवुत्तं सिया. अत्तनापि तथा कातब्बं भवेय्य. गहट्ठेहि दिन्नसप्पि-आदीसु च आमिससंसग्गसङ्कान विगच्छेय्य. न हि गहट्ठा एवं विलीयापेत्वा परिस्सावेत्वा कणतण्डुलादिं अपनेत्वापुन पचन्ति. अपिच भेसज्जेहि सद्धिं खीरादिं पक्खिपित्वा यथा खीरादि खयं गच्छति,एवं परेहि पक्कभेसज्जतेलादिपि यावकालिकमेव सिया, न च तम्पि युत्तं दधि-आदिखयकरणत्थंपुन पचित्वा देतीति वुत्तत्ता, तस्मा महासीवत्थेरवादे कुक्कुच्चं अकत्वाअधोतम्पि नवनीतं तदहुपि पुनदिवसादीसुपि पचितुं, तण्डुलादिमिस्सं सप्पि-आदिं अत्तनापिअग्गिम्हि विलीयापेत्वा पुन तक्कादिखयत्थं पचितुञ्च वट्टति.तत्थ विज्जमानस्सापि पच्चमानक्खणे सम्भिन्नरसस्स यावकालिकस्स अब्बोहारिकत्तेन सवत्थुकपटिग्गहितपुरेपटिग्गहितकानम्पिअब्बोहारिकतोति निट्ठमेत्थ गन्तब्बन्ति. तेनेव एत्तावता हि सवत्थुकपटिग्गहितंनाम न होतीति वुत्तं. विसुं पटिग्गहितेन पन खीरादिनाआमिसेन नवनीतादिं मिस्सेत्वा भिक्खुना वा अञ्ञेहि वा पक्कतेलादिभेसज्जं सवत्थुकपटिग्गहितसङ्खमेवगच्छति तत्थ पविट्ठयावकालिकस्स अब्बोहारिकत्ताभावा. यं पन पुरेपटिग्गहितभेसज्जेहिसद्धिं अप्पटिग्गहितं खीरादिं पक्खिपित्वा पक्कतेलादिकं अनुपसम्पन्नेहेव पक्कम्पिसवत्थुकपटिग्गहितम्पि सन्निधिपि न होति तत्थ पक्खित्तखीरादिमिस्सापि तस्मिं खणेसम्भिन्नरसताय पुरेपटिग्गहितत्तापत्तितो, सचे पन अप्पटिग्गहितेहेव, अञ्ञेहि वापक्कतेलादीसुपि आमिसरसो पञ्ञायति, तं यावकालिकंव होतीति वेदितब्बं.अयं कथामग्गो विमतिविनोदनियं (वि. वि. टी. 1.622) आगतो. सारत्थदीपनियं(सारत्थ. टी. 2.622) पन कुक्कुच्चायन्ति कुक्कुच्चकाति इमिना अत्तनोपितत्थ कुक्कुच्चसब्भावम्पि दीपेति. तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. भेसज्जसिक्खापदवण्णना)निब्बट्टितसप्पि वा नवनीतं वा पचितुं वट्टतीति वुत्तन्ति एत्तकमेव आगतो.उग्गहेत्वाति सयमेव गहेत्वा. तानि पटिग्गहेत्वाति तानि खीरदधीनि पटिग्गहेत्वा.गहितन्ति तण्डुलादिविगमत्थं पुन पचित्वा गहितन्ति अत्थो. पटिग्गहेत्वा चठपितभेसज्जेहीति अतिरेकसत्ताहपटिग्गहितेहि यावजीविकभेसज्जेहि, एतेनतेहि युत्तम्पि सप्पि-आदि अतिरेकसत्ताहपटिग्गहितं न होतीति दस्सेति. वद्दलिसमयेतिवस्सकालसमये, अनातपकालेति अत्थो. वुत्तनयेन यथा तण्डुलादीनि न पच्चन्ति,तथा लज्जीयेव सम्पादेत्वा देतीति लज्जिसामणेरग्गहणं. अपिच अलज्जिना अज्झोहरितब्बंयं किञ्चि अभिसङ्खरापेतुं न वट्टति, तस्मापि एवमाह. 96. तिले पटिग्गहेत्वा कततेलन्ति अत्तना भज्जादीनि अकत्वाकततेलं. तेनेव सामिसम्पि वट्टतीति वुत्तं. निब्बट्टीतत्ताति यावकालिकतोविवेचितत्ता, एतेन एला-अभावतो यावकालिकत्ताभावं, भिक्खुनो सवत्थुकपटिग्गहणेनयावकालिकत्तुपगमनञ्च दस्सेति. उभयम्पीति अत्तना अञ्ञेहि च kata½.याव अरुणुग्गमना तिट्ठति, निस्सग्गियन्ति सत्तमे दिवसे कततेलं सचे याव अरुणुग्गमनातिट्ठति, निस्सग्गियं.अच्छवसन्ति दुक्कटवत्थुनो वसाय अनुञ्ञातत्ता तंसदिसानं दुक्कटवत्थूनंयेव अकप्पियमंससत्तानंवसा अनुञ्ञाता, न थुल्लच्चयवत्थु मनुस्सानं वसाति आह ठपेत्वा मनुस्सवसन्ति.संसट्ठन्ति परिस्सावितं. तिण्णं दुक्कटानन्ति अज्झोहारे अज्झोहारे तीणि दुक्कटानिसन्धाय वुत्तं. किञ्चापि परिभोगत्थाय विकाले पटिग्गहणपचनपरिस्सावनादीसु पुब्बपयोगेसुपाळियं, अट्ठकथायञ्च आपत्ति न वुत्ता, तथापि एत्थ आपत्तिया एव भवितब्बं पटिक्खित्तस्सकरणतो आहारत्थाय विकाले यामकालिकादीनं पटिग्गहणे विय. काले पटिग्गहितंविकाले अनुपसम्पन्नेनापि निपक्कं संसट्ठञ्च परिभुञ्जन्तस्स द्वेपि दुक्कटानि होन्तियेवातिवदन्ति.यस्मा खीरादीनि पक्खिपित्वा पक्कभेसज्जतेले कसटं आमिसगतिकं, तेन सह तेलंपटिग्गहेतुं, पचितुं वा भिक्खुनो न वट्टति, तस्मा वुत्तं पक्कतेलकसटे वियकुक्कुच्चायतीति. सचे वसाय सह पक्कत्ता न वट्टति, इदं कस्मा वट्टतीतिपुच्छन्ता भन्ते
पे
वट्टतीति आहंसु, थेरो अतिकुक्कुच्चकताय एतम्पिआवुसो न वट्टतीति आह, रोगनिग्गहत्थाय एव वसाय अनुञ्ञातत्तंसल्लक्खेत्वा पच्छा साधूति सम्पटिच्छि. 97. मधुकरीहि मधुमक्खिकाहीति इदं खुद्दकभमरानं द्विन्नं एव विसेसनन्तिकेचि वदन्ति. अञ्ञे पन दण्डकेसु मधुकारिका मधुकरिमक्खिका नाम, ताहिसह तिस्सो मधुमक्खिकजातियोति वदन्ति. भमरमक्खिकाति महापटलकारिका.सिलेससदिसन्ति सुक्खताय वा पक्कताय वा घनीभूतं. इतरन्ति तनुकमधु. मधुपटलन्तिमधुरहितं केवलं मधुपटलं. सचे मधुसहितं पटलं पटिग्गहेत्वा निक्खिपन्ति.पटलस्स भाजनट्ठानियत्ता मधुनो वसेन सत्ताहातिक्कमे निस्सग्गियं होतीति वदन्ति,मधुमक्खितं पन मधुगतिकमेवाति इमिना तं समेति. 98. फाणितं नाम उच्छुम्हा निब्बत्तन्ति पाळियं (पाचि. 260) अविसेसेन वुत्तत्ता,अट्ठकथायञ्च उच्छुरसं उपादाय
पे
अवत्थुका उच्छुविकति फाणितन्तिवेदितब्बाति वचनतो उच्छुरसोपि निक्कसटो सत्ताहकालिकोति वेदितब्बं.केनचि पन मधुम्हि चत्तारो कालिका यथासम्भवं योजेतब्बा, उच्छुम्हि चातिवत्वा समक्खिकण्डं सेलकं मधु यावकालिकं, अनेलकं उदकसम्भिन्नं यामकालिकं,असम्भिन्नं सत्ताहकालिकं, मधुसित्थं परिसुद्धं यावजीविकं, तथा उच्छुरसोसकसटो यावकालिको, निक्कसटो उदकसम्भिन्नो यामकालिको, असम्भिन्नो सत्ताहकालिको,सुद्धकसटं यावजीविकन्ति च वत्वा उत्तरिपि बहुधा पपञ्चितं. तत्थ उदकसम्भिन्नंमधु वा उच्छुरसो वा सकसटो यावकालिको, निक्कसटो उदकसम्भिन्नो y±mak±likotiida½ नेव पाळियं, न अट्ठकथायं दिस्सति, यावकालिकं समानं गरुतरम्पि मुद्दिकाजातिरसंअत्तना संसट्ठं लहुकं यामकालिकभावं उपनेन्तं उदकं लहुतरं सत्ताहकालिकंअत्तना संसट्ठं गरुतरं यामकालिकभावं उपनेतीति एत्थ कारणं सोयेव पुच्छितब्बो.सब्बत्थ पाळियं अट्ठकथायञ्च उदकसम्भिन्नेन गरुतरस्सापि लहुभावोपगमनंयेव dassita½.पाळियम्पि (महाव. 284) हि अनुजानामि, भिक्खवे, गिलानस्स गुळं, अगिलानस्सगुळोदकन्ति वदन्तेन अगिलानेन परिभुञ्जितुं अयुत्तोपि गुळो उदकसम्भिन्नोअगिलानस्सपि वट्टतीति अनुञ्ञातो.