17. मञ्चपीठादिसङ्घिकसेनासनेसुपटिपज्जितब्बविनिच्छयकथा
82. एवं सहसेय्यविनिच्छयं कथेत्वा इदानि सङ्घिके विहारे सेय्यासु कत्तब्बविनिच्छयंकथेतुं विहारे सङ्घिके सेय्यन्त्यादिमाह. तत्थ समग्गं कम्मं समुपगच्छतीतिसङ्घो, अयमेव वचनत्थो सब्बसङ्घसाधारणो. सङ्घस्स दिन्नो सङ्घिको, विहरति एत्थातिविहारो, तस्मिं. सयन्ति एत्थाति सेय्या, तं. असन्थरीति सन्थरित्वान.पक्कमनं पक्कमो, गमनन्ति अत्थो. विहारे सङ्घिके सेय्यं, सन्थरित्वान pakkamotiimassa उद्देसपाठस्स सङ्घिके विहारे
पे
पक्कमनन्ति अत्थो दट्ठब्बोति योजना.तत्राति तस्मिं पक्कमने अयं ईदिसो मया वुच्चमानो विनिच्छयो वेदितब्बोति अत्थो.कतमो सो विनिच्छयोति आह सङ्घिके
पे
पाचित्तियन्ति. अपरिक्खित्तस्सौपचारो नाम सेनासनतो द्वे लेड्डुपाता. पाचित्तियन्ति पठमं पादं अतिक्कामेन्तस्सदुक्कटं, दुतियातिक्कमे पाचित्तियं. कथं विञ्ञायतिच्चाह यो पन भिक्खु
पे
वचनतोति.तत्थ सङ्घिको विहारो पाकटो, सेय्या अपाकटा, सा कतिविधा-इच्चाहसेय्या नाम
पे
दसविधाति. तत्थापि कतमा भिसि, कतमा चिमिलिकादयोतिआह तत्थ भिसीति
पे
एस नयो पण्णसन्थारेति. तत्थ मञ्चे अत्थरितब्बातिमञ्चकभिसि, एवं इतरत्र, वण्णानुरक्खणत्थं कताति पटखण्डादीहि सिब्बित्वाकता. भूमियं अत्थरितब्बाति चिमिलिकाय सति तस्सा उपरि, असति सुद्धभूमियं अत्थरितब्बा. सीहधम्मादीनं परिहरणे एव पटिक्खेपोति इमिना मञ्चपीठादीसुअत्थरित्वा पुन संहरित्वा ठपनादिवसेन अत्तनो अत्थाय परिहरणमेव न वट्टति, भूमत्थरणादिवसेनपरिभोगो पन अत्तनो परिहरणं न होतीति दस्सेति. खन्धके हि अन्तोपि मञ्चेपञ्ञत्तानि होन्ति, बहिपि मञ्चे पञ्ञत्तानि होन्तीति एवं अत्तनो अत्थाय मञ्चादीसुपञ्ञपेत्वा परिहरणवत्थुस्मिं न, भिक्खवे, महाचम्मानि धारेतब्बानि सीहचम्मं ब्यग्घचम्मंदीपिचम्मं, यो धारेय्य, आपत्ति दुक्कटस्साति (महाव. 255) पटिक्खेपो कतो,तस्मा वुत्तनयेनेवेत्थ अधिप्पायो दट्ठब्बो. सारत्थदीपनियं (सारत्थ. टी. p±cittiya3.112) पन यदि एवं परिहरणेयेव पटिक्खेपोति इदं कस्मा वुत्तन्ति चोदनं कत्वाअनुजानामि, भिक्खवे, सब्बं पासादपरिभोगन्ति (चूळव. 320) वचनतो पुग्गलिकेपिसेनासने सेनासनपरिभोगवसेन नियमितं सुवण्णघटादिकं परिभुञ्जितुं वट्टमानम्पिकेवलं अत्तनो सन्तकं कत्वा परिभुञ्जितुं न वट्टति. एवमिदं भूमत्थरणवसेन परिभुञ्जितुंवट्टमानम्पि अत्तनो सन्तकं कत्वा तं तं विहारं हरित्वा परिभुञ्जितुं न वट्टतीतिदस्सनत्थं परिहरणेयेव पटिक्खेपो वेदितब्बोति vutta½.पावारो कोजवोति पच्चत्थरणत्थायेव ठपिता उग्गतलोमा अत्थरणविसेसा. एत्तकमेववुत्तन्ति अट्ठकथासु (पाचि. अट्ठ. 116) वुत्तं. इदं अट्ठकथासुतथावुत्तभावदस्सनत्थं वुत्तं, अञ्ञम्पि तादिसं मञ्चपीठेसु अत्थरितब्बं अत्थरणमेवातितीसुपि गण्ठिपदेसु वुत्तं. मातिकाट्ठकथायं (कङ्खा. अट्ठ. दुतियसेनासनसिक्खापदवण्णना)पन पच्चत्थरणं नाम पावारो कोजवोति नियमेत्वा वुत्तं, तस्मा गण्ठिपदेसुवुत्तं इमिना न समेति, वीमंसित्वा गहेतब्बन्ति सारत्थदीपनियं (सारत्थ. µ².पाचित्तिय 3.116) वुत्तं. वीमंसिते पन एवमधिप्पायो पञ्ञायति मातिकाट्ठकथापिअट्ठकथायेव, तस्मा महा-अट्ठकथादीसु वुत्तनयेन पावारो कोजवोति नियमेत्वावुत्तं, एवं नियमने सतिपि यथा लद्धातपत्तो राजकुमारोति आतपत्तस्स लद्धभावेयेवनियमेत्वा वुत्तेपि निदस्सननयवसेन राजककुधभण्डसामञ्ञेन समाना वालबीजनादयोपिवुत्तायेव होन्ति, एवं पावारो कोजवोति नियमेत्वा वुत्तेपि निदस्सननयवसेनतेहि मञ्चपीठेसु अत्थरितब्बभावसामञ्ञेन समाना अञ्ञे अत्थरणापि वुत्तायेव होन्ति,तस्मा गण्ठिपदेसु वुत्तवचनं अट्ठकथावचनस्स पटिलोमं न होति, अनुलोममेवाति दट्ठब्बं.इमस्मिं पन ठाने येन विहारो कारितो, सो विहारस्सामिकोति पाठं निस्सायएकच्चे विनयधरा सङ्घिकविहारस्स वा पुग्गलिकविहारस्स वा विहारदायकोयेवसामिको, सोयेव इस्सरो, तस्स रुचिया एव वसितुं लभति, न सङ्घगणपुग्गलानं रुचियातिविनिच्छयं करोन्ति, सो वीमंसितब्बो, कथं अयं पाठो किमत्थं साधेति इस्सरत्थंवा आपुच्छितब्बत्थं वाति? एवं वीमंसिते भिक्खुम्हि सति भिक्खु आपुच्छितब्बोति-आदिवचनतोआपुच्छितब्बत्थमेव साधेति, न इस्सरत्थन्ति विञ्ञायति.अथ सिया आपुच्छितब्बत्थे सिद्धे इस्सरत्थो सिद्धोयेव होति. इस्सरभावतोयेवहि सो आपुच्छितब्बोति. तत्थेवं वत्तब्बं आपुच्छन्तेन च भिक्खुम्हि सतिभिक्खु आपुच्छितब्बो, तस्मिं असति सामणेरो, तस्मिं असति आरामिकोति-आदिवचनतोआयस्मन्तानं मतेन भिक्खुपि सामणेरोपि आरामिकोपि विहारकारकोपि तस्स कुलेयो कोचि पुग्गलोपि इस्सरोति आपज्जेय्य, एवं विञ्ञायमानेपि भिक्खुम्हि वासामणेरे वा आरामिके वा सति तेयेव इस्सरा, न विहारकारको. तेसु एकस्मिम्पिअसतियेव विहारकारको इस्सरो सियाति. इमस्मिं पन अधिकारे सङ्घिकं सेनासनंरक्खणत्थाय आपुच्छितब्बंयेव वदति, न इस्सरभावतो आपुच्छितब्बं. वुत्तञ्हि अट्ठकथायं(पाचि. अट्ठ. 116) अनापुच्छं वा गच्छेय्याति एत्थ भिक्खुम्हि सति भिक्खु आपुच्छितब्बोति-आदि.अथापि एवं वदेय्य न सकलस्स वाक्यपाठस्स अधिप्पायत्थं सन्धाय अम्हेहि वुत्तं,अथ खो विहारस्सामिकोति एतस्स पदत्थंयेव सन्धाय वुत्तं. कथं? सं etassaatth²ti सामिको, विहारस्स सामिको विहारस्सामिको. को विहारस्सामिकोनामाति वुत्ते येन विहारो कारितो, सो विहारस्सामिको नामाति वत्तब्बो,तस्मा विहारकारको दायको विहारस्सामिको नामाति विञ्ञायति, एवं विञ्ञायमानेसति सामिको नाम सस्स धनस्स इस्सरो, तस्स रुचिया एव अञ्ञे लभन्ति, तस्मा विहारस्सामिकभूतस्सदायकस्स रुचिया एव भिक्खू वसितुं लभन्ति, न सङ्घगणपुग्गलानं रुचियाति इममत्थंसन्धाय वुत्तन्ति. ते एवं वत्तब्बा मा आयस्मन्तो एवं अवचुत्थ, यथा आम घटिकारो ब्रह्माति वुत्तो सो ब्रह्मा इदानि घटं न करोति, पुरिमत्तभावेपन करोति, तस्मा घटं करोतीति वचनत्थेन घटिकारोति नामं लभति.इति पुब्बे लद्धनामत्ता पुब्बवोहारवसेन ब्रह्मभूतोपि घटिकारोइच्चेव वुच्चति,एवं सो विहारकारको भिक्खूनं परिच्चत्तकालतो पट्ठाय विहारस्सामिको न होतिवत्थुपरिच्चागलक्खणत्ता दानस्स, पुब्बे पन अपरिच्चत्तकाले विहारस्स कारकत्ताविहारस्सामिको नाम होति, सो एवं पुब्बे लद्धनामत्ता पुब्बवोहारवसेन विहारस्सामिकोतिवुच्चति, न, परिच्चत्तस्स विहारस्स इस्सरभावतो. तेनेव सम्मासम्बुद्धेन विहारदायकानंरुचिया भिक्खू वसन्तूति अवत्वा सेनासनपञ्ञापको अनुञ्ञातोति दट्ठब्बो. तथाहि वुत्तं विमतिविनोदनियं (वि. वि. टी. महावग्ग 2.295) तेसं गेहानीति एत्थभिक्खूनं वासत्थाय कतम्पि याव न देन्ति, ताव तेसं सन्तकंयेव भविस्सतीति दट्ठब्बन्ति,तेन दिन्नकालतो पट्ठाय तेसं सन्तकानि न होन्तीति दस्सेति. अयं पन कथा पाठस्ससम्मुखीभूतत्ता इमस्मिं ठाने कथिता. विहारविनिच्छयो पन चतुपच्चयभाजनविनिच्छये(वि. सङ्ग. अट्ठ. 194 आदयो) आवि भविस्सति. यो कोचीति ञातको वा अञ्ञातकोवा यो कोचि. येन मञ्चं पीठं वा विनन्ति, तं मञ्चपीठकवानं. 83. सिलुच्चयलेणन्ति सिलुच्चये लेणं, पब्बतगुहाति अत्थो. सेनासनं उपचिकाहिखायितन्ति इमस्मिं वत्थुस्मिं पञ्ञत्तत्ता वत्थु-अनुरूपवसेन अट्ठकथायं upacik±saŖk±yaabh±vena अनापत्ति वुत्ता. वत्तक्खन्धके (चूळव. 360 आदयो) गमिकवत्तं पञ्ञापेन्तेनसेनासनं आपुच्छितब्बन्ति वुत्तत्ता केवलं इतिकत्तब्बतामत्तदस्सनत्थं आपुच्छनंपन वत्तन्ति वुत्तं न पन वत्तभेदे दुक्कटन्ति दस्सनत्थं, tenevaandhakaµµhakath±ya½ सेनासनं आपुच्छितब्बन्ति एत्थ यं पासाणपिट्ठियं वा पासाणत्थम्भेसुवा कतसेनासनं यत्थ उपचिका नारोहन्ति, तं अनापुच्छन्तस्सपि अनापत्तीति वुत्तं.तस्मा यं वुत्तं गण्ठिपदे तादिसे सेनासने अनापुच्छा गच्छन्तस्स पाचित्तियंनत्थि, गमिकवत्ते सेनासनं अनापुच्छा गच्छन्तो वत्तभेदो होति, तस्मा दुक्कटंआपज्जतीति, तं न गहेतब्बं.पच्छिमस्स आभोगेन मुत्ति नत्थीति तस्स पच्छतो गच्छन्तस्स अञ्ञस्स अभावतो वुत्तं.एकं वा पेसेत्वा आपुच्छितब्बन्ति एत्थ गमनचित्तस्स उप्पन्नट्ठानतो अनापुच्छित्वागच्छन्ते दुतियपादुद्धारे पाचित्तियं. मण्डपे वाति साखामण्डपे वा पदरमण्डपेवा. रुक्खमूलेति यस्स कस्सचि रुक्खस्स हेट्ठा. पलुज्जतीति विनस्सति. 84. मज्झे संखित्तं पणवसण्ठानं कत्वा बद्धन्ति एरकपत्तादीहि वेणिं कत्वा ताय वेणिया उभोसु पस्सेसु वित्थतट्ठाने बहुं वेठेत्वा ततो पट्ठाय याव मज्झट्ठानं, t±vaanto-आकड्ढनवसेन वेठेत्वा मज्झे संखिपित्वा तत्थ तत्थ बन्धित्वा कतं. यत्थकाका वा कुलला वा न ऊहदन्तीति यत्थ धुवनिवासेन कुलावके कत्वा वसमानाएते काककुलला, अञ्ञे वा सकुणा तं सेनासनं न ऊहदन्ति, तादिसे रुक्खमूलेनिक्खिपितुं अनुजानामीति अत्थो. 85. नववायिमोति अधुना सुत्तेन वीतकच्छेन पलिवेठितमञ्चो. ओनद्धोति कप्पियचम्मेनओनद्धो, सोव ओनद्धको सकत्थे क-पच्चयवसेन. तेन हि वस्सेन सीघं न नस्सति.उक्कट्ठ-अब्भोकासिकोति इदं तस्स सुखपटिपत्तिदस्सनमत्तं उक्कट्ठस्सापिपन चीवरकुटि वट्टतेव. कायानुगतिकत्ताति भिक्खुनो तत्थेव निसिन्नभावंदीपेति, तेन च वस्सभयेन सयं अञ्ञत्थ गच्छन्तस्स आपत्तिं दस्सेति. अब्भोकासिकानंअतेमनत्थाय नियमेत्वा दायकेहि दिन्नम्पि अत्तानं रक्खन्तेन रक्खितब्बमेव. यस्मापन दायकेहि दानकालेयेव सतसहस्सग्घनकम्पि कम्बलं पादपुञ्छनिं कत्वा परिभुञ्जथातिदिन्नं तथेव परिभुञ्जितुं वट्टति, तस्मा इदम्पि मञ्चपीठादिसेनासनं अज्झोकासेपियथासुखं परिभुञ्जथाति दायकेहि दिन्नं चे, सब्बस्मिम्पि काले अज्झोकासे निक्खिपितुंवट्टतीति वदन्तीति सारत्थदीपनियं (सारत्थ. टी. पाचित्तिय 3.108-110) वुत्तं.पेसेत्वा गन्तब्बन्ति एत्थ यो भिक्खु इमं ठानं आगन्त्वा वसति, तस्स देथातिवत्वा पेसेतब्बं.वलाहकानं अनुट्ठितभावं सल्लक्खेत्वाति इमिना गिम्हानेपि मेघे उट्ठिते अब्भोकासेनिक्खिपितुं न वट्टतीति दीपेति. तत्र तत्राति चेतियङ्गणादिके तस्मिं तस्मिं अब्भोकासेनियमेत्वा निक्खित्ता. मज्झतो पट्ठाय पादट्ठानाभिमुखाति यत्थ समन्ततो सम्मज्जित्वाअङ्गणमज्झे सब्बदा कचवरस्स सङ्कड्ढनेन मज्झे वालिका सञ्चिता होति, तत्थ कत्तब्बविधिदस्सनत्थंवुत्तं, उच्चवत्थुपादट्ठानाभिमुखं, भित्तिपादट्ठानाभिमुखं वा वालिका हरितब्बातिअत्थो. यत्थ वा पन कोणेसु वालिका सञ्चिता, तत्थ ततो पट्ठाय अपरदिसाभिमुखाहरितब्बाति केचि अत्थं वदन्ति. केचि पन सम्मट्ठट्ठानस्स पदवलञ्जेन अविकोपनत्थायसयं असम्मट्ठट्ठाने ठत्वा अत्तनो पादाभिमुखं वालिका हरितब्बाति वुत्तन्ति वदन्ति.तत्थ मज्झतो पट्ठायाति वचनस्स पयोजनं न दिस्सति. सारत्थदीपनियं पन पादट्ठानाभिमुखाति निसीदन्तानं पादट्ठानाभिमुखन्ति केचि, सम्मज्जन्तस्स पादट्ठानाभिमुखन्तिअपरे, बहिवालिकाय अगमननिमित्तं पादट्ठानाभिमुखा हरितब्बाति वुत्तन्ति एकेतिवुत्तं. कचवरं हत्थेहि गहेत्वा बहि छड्डेतब्बन्ति इमिना कचवरं छड्डेस्सामीतिवालिका न छड्डेतब्बाति दीपेति. 86. कप्पं लभित्वाति गच्छाति वुत्तवचनेन कप्पं लभित्वा. थेरस्स हि आणत्तियागच्छन्तस्स अनापत्ति. पुरिमनयेनेवाति निसीदित्वा सयं गच्छन्तोति-आदिनापुब्बे वुत्तनयेनेव.अञ्ञत्थ गच्छतीति तं मग्गं अतिक्कमित्वा अञ्ञत्थ गच्छति. लेड्डुपातुपचारतो बहिठितत्ता पादुद्धारेन कारेतब्बोति वुत्तं, अञ्ञत्थ गच्छन्तस्स पठमपादुद्धारेदुक्कटं, दुतियपादुद्धारे पाचित्तियन्ति अत्थो. पाकतिकं अकत्वाति अपटिसामेत्वा.अन्तरसन्निपातेति अन्तरन्तरा सन्निपाते. 87. आवासिकानंयेव पलिबोधोति एत्थ आगन्तुकेसु आगन्त्वा किञ्चि अवत्वातत्थ निसिन्नेसुपि निसीदित्वा आवासिकायेव उद्धरिस्सन्तीति गतेसुपि आवासिकानमेवपलिबोधो. महापच्चरिवादे पन इदं अम्हाकन्ति वत्वापि अवत्वापि निसिन्नानमेवातिअधिप्पायो. महा-अट्ठकथावादे आपत्तीति पाचित्तियमेव वुत्तं. महापच्चरियंपन सन्थरापने पाचित्तियेन भवितब्बन्ति अनाणत्तिया पञ्ञत्तत्ता दुक्कटं वुत्तं.उस्सारकोति सरभाणको. सो हि उद्धंउद्धं पाळिपाठं सारेति पवत्तेतीति उस्सारकोतिवुच्चति. इदं उस्सारकस्स, इदं धम्मकथिकस्साति विसुं पञ्ञत्तत्ता अनाणत्तियापञ्ञत्तेपि पाचित्तियेनेव भवितब्बन्ति अधिप्पायेन तस्मिं आगन्त्वा निसिन्ने तस्सपलिबोधोति वुत्तं. केचि पन वदन्ति अनाणत्तिया पञ्ञत्तेपि dhammakathikassaanuµµh±pan²yatt± पाचित्तियेन भवितब्बं, आगन्तुकस्स पन पच्छा आगतेहिवुड्ढतरेहि उट्ठापनीयत्ता दुक्कटं वुत्तन्ति. 88. पादपुञ्छनी नाम रज्जुकेहि वा पिलोतिकाय वा पादपुञ्छनत्थं कता. फलकपीठंनाम फलकमयं पीठं. अथ वा फलकञ्चेव दारुमयपीठञ्च. दारुमयपीठन्तिच फलकमयमेव पीठं वेदितब्बं. पादकठलिकन्ति अधोतपादट्ठापनकं. अज्झोकासेरजनं पचित्वा
पे
पटिसामेतब्बन्ति एत्थ थेवे असति रजनकम्मे निट्ठितेपटिसामेतब्बं. भिक्खु वा सामणेरो वा आरामिको वा लज्जी होतीति वुत्तत्ताअलज्जिं आपुच्छित्वा गन्तुं न वट्टतीति वदन्ति. ओतापेन्तो
पे
गच्छतीतिएत्थ किञ्चापि एत्तकं दूरं गन्तब्बन्ति परिच्छेदो नत्थि, तथापि लेड्डुपातंअतिक्कम्म नातिदूरं गन्तब्बन्ति वदन्ति.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
मञ्चपीठादिसङ्घिकसेनासनेसुपटिपज्जितब्ब-
विनिच्छयकथालङ्कारो नाम
Sattarasamo paricchedo.