13. दानलक्खणादिविनिच्छयकथा
69. एवं रूपियादिपटिग्गहणविनिच्छयं कथेत्वा इदानि दानविस्सासग्गाहलाभपरिणामनविनिच्छयंकथेतुं दानविस्सासग्गाहेहीति-आदिमाह. तत्थ दीयते दानं, चीवरादिवत्थुंआरम्मणं कत्वा पवत्तो अलोभप्पधानो कामावचरकुसलकिरियचित्तुप्पादो. ससनंसासो, ससु हिंसायन्ति धातु, हिंसनन्ति अत्थो, विगतो सासो एतस्मा गाहातिविस्सासो. गहणं गाहो, विस्सासेन गाहो विस्सासग्गाहो. विसेसने चेत्थकरणवचनं, विस्सासवसेन गाहो, न थेय्यचित्तवसेनाति अत्थो. लच्छतेति लाभो, चीवरादिवत्थु,तस्स लाभस्स. परिणमियते परिणामनं, अञ्ञेसं अत्थाय परिणतस्स त्तनो, अञ्ञस्स वा परिणामनं, दापनन्ति अत्थो. दानविस्सासग्गाहेहि लाभस्सपरिणामनन्ति एत्थ उद्देसे समभिनिविट्ठस्स दानन्ति पदस्स अत्थविनिच्छयो तावपठमं एवं वेदितब्बोति योजना. अत्तनो सन्तकस्स चीवरादिपरिक्खारस्स दानन्तिसम्बन्धो. यस्स कस्सचीति सम्पदाननिद्देसो, यस्स कस्सचि पटिग्गाहकस्साति अत्थो.यदिदं दानन्ति वुत्तं, तत्थ किं लक्खणन्ति आह तत्रिदं दानलक्खणन्ति.इदं तुय्हं देमीति वदतीति इदं तिवङ्गसम्पन्नं दानलक्खणं होतीति योजना.तत्थ इदन्ति देय्यधम्मनिदस्सनं. तुय्हन्ति पटिग्गाहकनिदस्सनं. देमीति दायकनिदस्सनं.ददामीति-आदीनि पन परियायवचनानि. वुत्तञ्हि देय्यदायकपटिग्गाहका वियदानस्साति, तिण्णं सम्मुखीभावा कुसलं होतीति च. वत्थुपरिच्चागलक्खणत्तादानस्साति इदं पन एकदेसलक्खणकथनमेव, किं एवं दीयमानं सम्मुखायेव दिन्नंहोति, उदाहु परम्मुखापीति आह सम्मुखापि परम्मुखापि दिन्नंयेव होतीति.तुय्हं गण्हाहीति-आदीसु अयमत्थो गण्हाहीति वुत्ते देमीति वुत्तसदिसंहोति, तस्मा मुख्यतो दिन्नत्ता सुदिन्नं होति, गण्हामीति च वुत्ते मुख्यतोगहणं होति, तस्मा सुग्गहितं होति. तुय्हं मय्हन्ति इमानि पन पटिग्गाहकपटिबन्धताकरणेवचनानि. तव सन्तकं करोहीति-आदीनि पन परियायतो दानग्गहणानि, तस्मा दुदिन्नंदुग्गहितञ्च होति. लोके हि अपरिच्चजितुकामापि पुन गण्हितुकामापि तवसन्तकं होतूति निय्यातेन्ति यथा तं कुसरञ्ञो मातु रज्जनिय्यातनं. तेनाह नेव दाता दातुं जानाति, न इतरो गहेतुन्ति. सचे पनाति-आदीसु पन दायकेन पञ्ञत्तियं अकोविदताय परियायवचने वुत्तेपि पटिग्गाहको त्तनो पञ्ञत्तियं कोविदताय मुख्यवचनेन गण्हाति, तस्मा सुग्गहितन्ति वुत्तं.सचे पन एकोति-आदीसु पन दायको मुख्यवचनेन देति, पटिग्गाहकोपि मुख्यवचनेनपटिक्खिपति, तस्मा दायकस्स पुब्बे अधिट्ठितम्पि चीवरं दानवसेन अधिट्ठानं विजहति,परिच्चत्तत्ता अत्तनो असन्तकत्ता अतिरेकचीवरम्पि न होति, तस्मा दसाहातिक्कमेपिआपत्ति न होति. पटिग्गाहकस्सपि न पटिक्खिपितत्ता अत्तनो सन्तकं न होति, तस्माअतिरेकचीवरं न होतीति दसाहातिक्कमेपि आपत्ति नत्थि. यस्स पन रुच्चतीतिएत्थ पन इमस्स चीवरस्स अस्सामिकत्ता पंसुकूलट्ठाने ठितत्ता यस्स रुच्चति, तेनपंसुकूलभावेन गहेत्वा परिभुञ्जितब्बं, परिभुञ्जन्तेन पन दायकेन पुब्ब-अधिट्ठितम्पिदानवसेन अधिट्ठानस्स विजहितत्ता पुन अधिट्ठहित्वा परिभुञ्जितब्बं इतरेन पुब्बेअनधिट्ठितत्ताति दट्ठब्बं.इत्थन्नामस्स देहीति-आदीसु पन आणत्यत्थे पवत्ताय पञ्चमीविभत्तिया वुत्तत्ता आणत्तेनपटिग्गाहकस्स दिन्नकालेयेव पटिग्गाहकस्स सन्तकं होति, न ततो पुब्बे, पुब्बेपन आणापकस्सेव, तस्मा यो पहिणति, तस्सेव सन्तकन्ति वुत्तं. इत्थन्नामस्सदम्मीति पन पच्चुप्पन्नत्थे पवत्ताय वत्तमानविभत्तिया वुत्तत्ता ततो पट्ठाय पटिग्गाहकस्सेवसन्तकं होति, तस्मा यस्स पहीयति, तस्स सन्तकन्ति वुत्तं. तस्माति इमिनाआयस्मता रेवतत्थेरेन आयस्मतो सारिपुत्तस्स चीवरपेसनवत्थुस्मिं भगवता देसितेसुअधिट्ठानेसु इध वुत्तलक्खणेन असम्मोहतो जानितब्बन्ति दस्सेति.तत्थ द्वाधिट्ठितं, स्वाधिट्ठितन्ति च न तिचीवराधिट्ठानं सन्धाय वुत्तं, अथ खो सामिकेजीवन्ते विस्सासग्गाहचीवरभावेन च सामिके मते मतकचीवरभावेन च गहणं सन्धाय वुत्तं, ततो पन दसाहे अनतिक्कन्तेयेव तिचीवराधिट्ठानं वा परिक्खारचोळाधिट्ठानंवा विकप्पनं वा कातब्बं. यो पहिणतीति दायकं सन्धायाह, यस्स पहीयतीतिपटिग्गाहकं.परिच्चजित्वा
पे
न लभति, आहरापेन्तो भण्डग्घेन कारेतब्बोति अत्थो.अत्तना
पे
निस्सग्गियन्ति इमिना परसन्तकभूतत्तं जानन्तो theyyapasayhavasenaacchindanto पाराजिको होतीति दस्सेति. पोराणटीकायं पन सकसञ्ञाय विनागण्हन्तो भण्डं अग्घापेत्वा आपत्तिया कारेतब्बोति वुत्तं. सकसञ्ञाय विनापितावकालिकपंसुकूलसञ्ञादिवसेन गण्हन्तो आपत्तिया न कारेतब्बो. अट्ठकथायंपन पसय्हाकारं सन्धाय वदति. तेनाह अच्छिन्दतो निस्सग्गियन्ति. सचेपन
पे
वट्टतीति तुट्ठदानं आह, अथ पनाति-आदिना कुपितदानं. उभयथापिसयं दिन्नत्ता वट्टति, गहणे आपत्ति नत्थीति अत्थो.मम सन्तिके
पे
एवं पन दातुं न वट्टतीति वत्थुपरिच्चागलक्खणत्ता दानस्सएवं ददन्तो अपरिच्चजित्वा दिन्नत्ता दानं न होतीति न वट्टति, ततो एव दुक्कटंहोति. आहरापेतुं पन वट्टतीति पुब्बे अकरोन्तस्स न देमीति वुत्तत्तायथावुत्त-उपज्झायग्गहणादीनि अकरोन्ते आचरियस्सेव सन्तकं होतीति कत्वा वुत्तं.करोन्ते पन अन्तेवासिकस्स सन्तकं भवेय्य सब्बसो अपरिच्चजित्वा दिन्नत्ता. सकसञ्ञायविज्जमानत्ता आहरापेतुं वट्टतीति वुत्तं सिया. ݲकायं (सारत्थ. टी. 2.635)पन एवं दिन्नं भतिसदिसत्ता आहरापेतुं वट्टतीति वुत्तं. भतिसदिसे सतिपिकम्मे कते भति लद्धब्बा होति, तस्मा आरोपेतुं न वट्टेय्य. विमतिविनोदनियं (वि.वि. टी. 1.635) पन आहरापेतुं वट्टतीति कम्मे अकते भतिसदिसत्ता उत्तन्ति वुत्तं, तेन कम्मे कते आहरापेतुं न वट्टतीति सिद्धं. उपज्झं गण्हिस्सतीतिसामणेरस्स दानं दीपेति, तेन च सामणेरकाले दत्वा उपसम्पन्नकाले अच्छिन्दतोपिपाचित्तियं दीपेति. अयं ताव दाने विनिच्छयोति इमिना दानविनिच्छयादीनंतिण्णं विनिच्छयानं एकपरिच्छेदकतभावं दीपेति.