उच्चासयनमहासयनकथा
56. उच्चासयनमहासयनकथायं “वाळरूपानीति आहरिमानि वाळरूपानि, ‘अकप्पियरूपाकुलोअकप्पियमञ्चो पल्लङ्को’ति सारसमासे वुत्तं. दीघलोमको महाकोजवोतिचतुरङ्गुलाधिकलोमो काळकोजवो. ‘चतुरङ्गुलाधिकानि किर तस्स लोमानी’ति वचनतोचतुरङ्गुलतो हेट्ठा वट्टतीति वदन्ति. वानचित्रो उण्णामयत्थरणोति भित्तिच्छेदादिवसेनविचित्रो उण्णामयत्थरणो. घनपुप्फको उण्णामयत्थरणोति उण्णामयलोहितत्थरणो पकतितूलिकाति रुक्खतूललतातूलपोटकीतूलसङ्खातानं तिण्णं तूलानंअञ्ञतरपुण्णा तूलिका. ‘उद्दलोमीति उभतोदसं उण्णामयत्थरणं. एकन्तलोमीतिएकतोदसं उण्णामयत्थरणन्’ति दीघनिकायट्ठकथायं वुत्तं. सारसमासे पन ‘उद्दलोमीतिएकतो-उग्गतपुप्फं. एकन्तलोमीति उभतो-उग्गतपुप्फन्’ति वुत्तं. ‘कोसेय्यकट्टिस्समयन्तिकोसेय्यकसटमयन्’ति आचरियधम्मपालत्थेरेन वुत्तं. सुद्धकोसेय्यन्ति ratanaparisibbanarahita½.दीघनिकायट्ठकथायं पनेत्थ ‘ठपेत्वा तूलिकं सब्बानेव गोनकादीनि रतनपरिसिब्बितानिन वट्टन्ती’ति वुत्तं. तत्थ ‘ठपेत्वा तूलिकन्’ति एतेन रतनपरिसिब्बनरहितापितूलिका न वट्टतीति दीपेति. ‘रतनपरिसिब्बितानि न वट्टन्ती’ति इमिना पन यानि रतनपरिसिब्बितानि,तानि भूमत्थरणवसेन यथानुरूपं मञ्चादीसु च उपनेतुं वट्टतीति दीपितन्ति वेदितब्बं.एत्थ च विनयपरियायं पत्वा गरुके ठातब्बत्ता इध वुत्तनयेनेवेत्थ विनिच्छयो वेदितब्बो.सुत्तन्तिकदेसनाय पन गहट्ठानम्पि वसेन वुत्तत्ता तेसं सङ्गण्हनत्थं ‘ठपेत्वा तूलिकं…पे…वट्टती’ति वुत्तन्ति अपरे.अजिनचम्मेहीति अजिनमिगचम्मेहि. तानि किर चम्मानि सुखुमतरानि, तस्मा दुपट्टतिपट्टानिकत्वा सिब्बन्ति. तेन वुत्तं ‘अजिनप्पवेणी’ति. उत्तरं उपरिभागं छादेतीतिउत्तरच्छदो, वितानं, तञ्च लोहितवितानं इधाधिप्पेतन्ति आह ‘उपरिबद्धेन रत्तवितानेना’ति,‘रत्तवितानेसु च कासावं वट्टति, कुसुम्भादिरत्तमेव न वट्टती’ति गण्ठिपदेसुवुत्तं. महा-उपधानन्ति पमाणातिक्कन्तं उपधानं. एत्थ च किञ्चापि दीघनिकायट्ठकथायं‘अलोहितकानि द्वेपि वट्टन्तियेव, ततो उत्तरि लभित्वा अञ्ञेसं d±tabb±ni.दातुमसक्कोन्तो मञ्चे तिरियं अत्थरित्वा उपरिपच्चत्थरणं दत्वा निपज्जितुम्पि लभती’तिअविसेसेन वुत्तं, सेनासनक्खन्धकवण्णनायं (चूळव. अट्ठ. 297) पन ‘अगिलानस्स सीसूपधानञ्चपादूपधानञ्चाति द्वयमेव वट्टति. गिलानस्स बिम्बोहनानि सन्थरित्वा उपरि च पच्चत्थरणंदत्वा निपज्जितुम्पि वट्टती’ति वुत्तत्ता गिलानोयेव मञ्चे तिरियं अत्थरित्वा निपज्जितुंवट्टतीति वेदितब्बं. अभिनिस्साय निसीदितुन्ति अपस्साय निसीदितुन्”ति एत्तकोविनिच्छयो सारत्थदीपनियं आगतो.विमतिविनोदनियं (वि. वि. टी. महावग्ग 2.254)– पन वाळरूपानीति आहरिमानिवाळरूपानि. चतुरङ्गुलाधिकानीति उद्दलोमी-एकन्तलोमीहि विसेसदस्सनं. चतुरङ्गुलतोहि ऊनानि किर उद्दलोमी-आदीसु पविसन्ति. वानचित्रो उण्णामयत्थरणोति नानावण्णेहिउण्णामयसुत्तेहि भित्तिच्छेदादिवसेन वायित्वा कतचित्तत्थरणो. घनपुप्फकोतिबहलरागो. पकतितूलिकाति तूलपुण्णा भिसि. विकतिकाति सीहरूपादिवसेनवानचित्राव गय्हति. “उद्दलोमीति उभतोदसं उण्णामयत्थरणं. एकन्तलोमीति एकन्तदसंउण्णामयत्थरणन्”ति दीघनिकायट्ठकथायं वुत्तं. कोसेय्यकट्टिस्समयन्ति कोसियसुत्तानंअन्तरा सुवण्णमयसुत्तानि पवेसेत्वा वीतं, सुवण्णसुत्तं किर कट्टिस्सं कसटन्तिच वुच्चति. तेनेव “कोसेय्यकसटमयन्”ति आचरियधम्मपालत्थेरेन वुत्तन्ति वदन्ति.रतनपरिसिब्बितन्ति सुवण्णलित्तं. सुद्धकोसेय्यन्ति रतनपरिसिब्बनरहितं.अजिनमिगचम्मानं अतिसुखुमत्ता दुपट्टतिपट्टानि कत्वा सिब्बन्तीति वुत्तं “अजिनप्पवेणी”ति.रत्तवितानेनाति सब्बरत्तेन वितानेन. यं पन नानावण्णं वानचित्तंवा लेपचित्तं वा, तं वट्टति. उभतोलोहितकूपधानेपि एसेव नयो. चित्रं v±tiida½ पन सब्बथा कप्पियत्ता वुत्तं, न पन उभतो-उपधानेसु अकप्पियत्ता. न हि लोहितकसद्दोचित्ते वट्टति. पटलिग्गहणेनेव चित्तकस्सपि अत्थरणस्स सङ्गहेतब्बप्पसङ्गतो. कासावंपन लोहितङ्गवोहारं न गच्छति, तस्मा वितानेपि उभतो-उपधानेपि वट्टति. सचे पमाणयुत्तन्ति-आदिअञ्ञस्स पमाणातिक्कन्तस्स बिम्बोहनस्स पटिक्खित्तभावदस्सनत्थं वुत्तं, न पन उच्चासयनमहासयनभावदस्सनत्थंतथा अवुत्तत्ता, तं पन उपधानं उपोसथिकानं गहट्ठानं वट्टति. उच्चासयनमहासयनमेवहि तदा तेसं न वट्टति. दीघनिकायट्ठकथादीसु किञ्चापि “ठपेत्वा तूलिकं सब्बानेव गोनकादीनि रतनपरिसिब्बितानि न वट्टन्ती”ति वुत्तं, विनयट्ठकथा एव पन कप्पियाकप्पियभावेपमाणन्ति गहेतब्बं. अभिनिस्सायाति अपस्सायाति वुत्तं.