आदासादिकथा

24. आदासादिकथायं आदासो नाम मण्डनपकतिकानं मनुस्सानं अत्तनो मुखच्छायादस्सनत्थंकंसलोहादीहि कतो भण्डविसेसो. उदकपत्तो नाम उदकट्ठपनकोपातिसरावादिको भाजनविसेसो. कंसपत्तादीनीति आदासभावेन अकतानि परिसुद्धभावेनआलोककरानि वत्थूनि. आदि-सद्देन सुवण्णरजतजातिफलिकादयो सङ्गण्हाति, कञ्जियादीनीतिएत्थ आदि-सद्देन द्रवजातिकानि तेलमधुखीरादीनि. आबाधपच्चयाति अत्तनोमुखे उप्पन्नवणपच्चया. तेनाह “सञ्छवि नु खो मे वणो”ति-आदि. आयुं सङ्खरोतीतिआयुसङ्खारो. को सो? अत्तभावो, तं आयुसङ्खारं, तं ओलोकेन्तो केनाकारेनओलोकेय्याति पुच्छायमाह “जिण्णो नु खोम्हि नोति एवन्”ति. तस्सत्थो– mamaattabh±vo जिण्णो नु खो वा, नो जिण्णो नु खो वाति एवं इमिना मनसिकारेन कम्मट्ठानसीसेनओलोकेतुं वट्टति. “सोभति नु खो मे अत्तभावो, नो वा”ति एवं पवत्तेन अत्तसिनेहवसेनओलोकेतुं न वट्टतीति.
न मुखं आलिम्पितब्बन्ति विप्पसन्नछविवण्णकरेहि मुखलेपनेहि न लिम्पितब्बं. नउम्मद्दितब्बन्ति नाना-उम्मद्दनेहि न उम्मद्दितब्बं. न चुण्णेतब्बन्ति मुखचुण्णकेनन मक्खेतब्बं. न मनोसिलिकाय मुखं लञ्जेतब्बन्ति मनोसिलाय तिलकादिलञ्जनानिन कातब्बानि न केवलं मनोसिलायमेव, हरितालादीहिपि तानि न वट्टन्तियेव.अङ्गरागादयो पाकटायेव.