45. अतिरित्तप्पमाणाय छेदनकं पाचित्तियन्ति आह अनतिरित्तप्पमाणाति.ततो परं पच्चुद्धरित्वा विकप्पेतब्बाति वस्सिकमासतो परं अधिट्ठानं पच्चुद्धरित्वाविकप्पेतब्बा, इमिना चतुन्नं वस्सिकमासानं उपरि अधिट्ठानं तिट्ठतीति विञ्ञायति,असतो पच्चुद्धरायोगा, यञ्च मातिकाट्ठकथायं (कङ्खा. अट्ठ. कथिनसिक्खापदवण्णना) वस्सिकसाटिकावस्सानमासातिक्कमेनापि कण्डुपटिच्छादि आबाधवूपसमेनापि अधिट्ठानं विजहन्तीतिवुत्तं, तं समन्तपासादिकायं नत्थि, परिवारट्ठकथायञ्च अत्थापत्ति हेमन्ते आपज्जति,नो गिम्हेति एत्थ न तं वुत्तं, कत्तिकपुण्णमासिया पच्छिमे पाटिपददिवसे विकप्पेत्वाठपितं वस्सिकसाटिकं निवासेन्तो हेमन्ते आपज्जति. कुरुन्दियं पन कत्तिकपुण्णमदिवसेअपच्चुद्धरित्वा हेमन्ते आपज्जतीति वुत्तं, तम्पि सुवुत्तं. चातुमासं अधिट्ठातुं,ततो परं विकप्पेतुन्ति हि वुत्तं. तत्थ महा-अट्ठकथायं निवासनपच्चया दुक्कटंवुत्तं, कुरुन्दट्ठकथायं पन अपच्चुद्धारपच्चया, तस्मा कुरुन्दियं वुत्तनयेनपिवस्सिकसाटिका वस्सानातिक्कमेपि अधिट्ठानं न विजहतीति पञ्ञायति. अधिट्ठानविजहनेसुच वस्सानमास-आबाधानं विगमे विजहनं मातिकाट्ठकथायम्पि न उद्धटं, तस्मा समन्तपासादिकायं(पारा. अट्ठ. 2.469) आगतनयेन याव पच्चुद्धारा अधिट्ठानं तिट्ठतीति गहेतब्बं.नहानत्थाय अनुञ्ञातत्ता वण्णभेदमत्तरत्तापि चेसा वट्टतीति वुत्तं. द्वे पनन वट्टन्तीति इमिना सङ्घाटि-आदीसुपि दुतिय-अधिट्ठानं न रुहति, तं अतिरेकचीवरंहोतीति दस्सेति. महापच्चरियं चीवरवसेन परिभोगकिच्चस्स अभावं sandh±yaan±patt²ti वुत्ता सेनासनपरिभोगत्थाय दिन्नपच्चत्थरणे विय. यं पन पच्चत्थरणम्पिअधिट्ठातब्बन्ति वुत्तं, तं सेनासनत्थायेवाति नियमितं न होति नवसु चीवरेसुगहितत्ता, तस्मा अत्तनो नामेन अधिट्ठहित्वा निदहित्वा परिक्खारचोळं विय यथातथा विनियुज्जितमेवाति गहेतब्बं, पावारोकोजवोति इमेसम्पि पच्चत्थरणादिनालोकेपि वोहरणतो सेनासनपरिक्खारत्थाय दिन्नपच्चत्थरणतो विसुं गहणं कतं. सचेअवसाने अपरावस्सिकसाटिका उप्पन्ना होति, पुरिमवस्सिकसाटिकं पच्चुद्धरित्वाविकप्पेत्वा अधिट्ठातब्बाति वदन्ति.निसीदनम्हि पमाणयुत्तन्ति दीघतो सुगतविदत्थिया द्वे विदत्थियो, वित्थारतोदियड्ढं, दसा विदत्थीति-इमिना पमाणेन युत्तं, तं पन मज्झिमपुरिसहत्थसङ्खातेन वड्ढकीहत्थेनदीघतो तिहत्थं होति, वित्थारतो छळङ्गुलाधिकद्विहत्थं, दसा विदत्थाधिकहत्थं, इदानिमनुस्सानं पकतिहत्थेन दीघतो विदत्थाधिकचतुहत्थं होति, वित्थारतो नवङ्गुलाधिकतिहत्थं,दसा छळङ्गुलाधिकद्विहत्था, ततो ऊनं वट्टति, न अधिकं तं अतिक्कामयतो छेदनकंपाचित्तियन्ति (पाचि. 533) वुत्तत्ता. कण्डुपटिच्छादिया पमाणिकाति दीघतोचतस्सो विदत्थियो सुगतविदत्थिया, तिरियं द्वे विदत्थियोति (पाचि. 538) वुत्तत्ताएवं वुत्तप्पमाणयुत्ता, सा पन वड्ढकीहत्थेन दीघतो छहत्था होति, वित्थारतो तिहत्था,इदानि पकतिहत्थेन पन दीघतो नवहत्था होति, तिरियतो विदत्थाधिकचतुहत्थाति वेदितब्बा.विकप्पनूपगपच्छिमचीवरप्पमाणं परिक्खारचोळन्ति एत्थ पन विकप्पनूपगपच्छिमचीवरप्पमाणंनाम सुगतङ्गुलेन दीघतो अट्ठङ्गुलं होति, तिरियतो चतुरङ्गुलं, वड्ढकीहत्थेनदीघतो एकहत्थं होति, तिरियतो विदत्थिप्पमाणं, इदानि पकतिहत्थेन पन दीघतोविदत्थाधिकहत्थं होति, तिरियतो छळङ्गुलाधिकविदत्थिप्पमाणं. तेनाह तस्सपमाणन्ति-आदि.भेसज्जत्थायाति-आदीसु अत्तनो सन्तकभावतो मोचेत्वा ठपितं सन्धाय अनधिट्ठितेपिनत्थि आपत्तीति वुत्तं, इदं भेसज्जत्थाय, इदं मातुयाति विभजित्वासकसन्तकभावतो मोचेत्वा ठपेन्तेन अधिट्ठानकिच्चं नत्थीति अधिप्पायो. इमिनाभेसज्जं चेतापेस्सामि, इदं मातुया दस्सामीति ठपेन्तेन पन अधिट्ठातब्बमेवाति वदन्ति.सेनासनपरिक्खारत्थाय दिन्नपच्चत्थरणेति एत्थ अनिवासेत्वा अपारुपित्वा केवलंमञ्चपीठेसुयेव अत्थरित्वा परिभुञ्जियमानं पच्चत्थरणं अत्तनो सन्तकम्पि अनधिट्ठातुंवट्टतीति वदन्ति, हेट्ठा पन पच्चत्थरणम्पि अधिट्ठातब्बमेवाति अविसेसेन वुत्तत्ता अत्तनोसन्तकं अधिट्ठातब्बमेवाति अम्हाकं खन्ति, वीमंसित्वा गहेतब्बं. तन्ते µhita½yevaadhiµµh±tabbanti एत्थ पच्छा वीतट्ठानं अधिट्ठितमेव होति, पुन अधिट्ठानकिच्चं नत्थि.सचे पन परिच्छेदं दस्सेत्वा अन्तरन्तरा वीतं होति, पुन अधिट्ठातब्बन्ति वदन्ति.एसेव नयोति विकप्पनूपगप्पमाणमत्ते वीते तन्ते ठितंयेव अधिट्ठातब्बन्ति अत्थो. 46. हीनायावत्तनेनाति सिक्खं अप्पच्चक्खाय गिहिभावूपगमनेनाति तीसुपिगण्ठिपदेसु वुत्तं, तं युत्तं अञ्ञस्स दाने विय चीवरे निरालयभावेनेव परिच्चत्तत्ता.केचि पन हीनायावत्तनेनाति भिक्खुनिया गिहिभावूपगमनेनेवाति एतमत्थं गहेत्वाभिक्खु पन विब्भमन्तोपि याव सिक्खं न पच्चक्खाति, ताव भिक्खुयेवाति अधिट्ठानंन विजहतीति वदन्ति, तं न गहेतब्बं भिक्खुनिया हीनायावत्तनेनातिविसेसेत्वा अवुत्तत्ता. भिक्खुनिया हि गिहिभावूपगमनेन अधिट्ठानविजहनं विसुंवत्तब्बं नत्थि तस्सा विब्भमनेनेव अस्समणीभावतो. सिक्खापच्चक्खानेनाति पन इदंसचे भिक्खुलिङ्गे ठितोव सिक्खं पच्चक्खाति, तस्स कायलग्गम्पि चीवरं अधिट्ठानं विजहतीतिदस्सनत्थं वुत्तन्ति सारत्थदीपनियं (सारत्थ. टी. 2.469) वुत्तं. विमतिविनोदनियं(वि. वि. टी. 1.469) पन हीनायावत्तनेनाति इदं अन्तिमवत्थुं अज्झापज्जित्वाभिक्खुपटिञ्ञाय ठितस्स चेव तित्थियपक्कन्तस्स च भिक्खुनिया च भिक्खुनिभावे निरपेक्खतायगिहिलिङ्गतित्थियलिङ्गग्गहणं सन्धाय वुत्तं. सिक्खं अप्पच्चक्खाय गिहिभावूपगमनंसन्धाय वुत्तन्ति केचि वदन्ति, तं न युत्तं, तदापि तस्स उपसम्पन्नत्ता चीवरस्सच तस्स सन्तकत्ता विजहनतोति वुत्तं, इति इमानि द्वे वचनानि अञ्ञमञ्ञविरुद्धानिहुत्वा दिस्सन्ति.अट्ठकथायं पन हीनायावत्तनेन सिक्खापच्चक्खानेनाति (पारा. अट्ठ. 2.469) विसुंवुत्तत्ता हीनायावत्तन्ते सति सिक्खं अप्पच्चक्खन्तेपि चीवरं अधिट्ठानं विजहति, सिक्खंपच्चक्खन्ते सति हीनाय अनावत्तन्तेपीति अधिप्पायो दिस्सति, तस्मा सिक्खं अप्पच्चक्खायकेवलं गिहिभावं उपगच्छन्तस्स किञ्चापि भिक्खुभावो अत्थि, चीवरस्स च तस्स सन्तकत्ताविजहनं, तथापि हीनायावत्तनेनाति वुत्तत्ता गिहिभावूपगमनेनेव अधिट्ठानविजहनंसिया यथा तं लिङ्गपरिवत्तनेन. गिहिभावं अनुपगन्त्वा च केवलं सिक्खापच्चक्खानंकरोन्तस्स किञ्चापि भिक्खुलिङ्गं अत्थि, चीवरस्स च तस्स सन्तकत्ता विजहनं, तथापिसिक्खापच्चक्खानेनाति वुत्तत्ता सिक्खापच्चक्खानेनेव अधिट्ठानविजहनं सिया यथातं पच्चुद्धरणे, तस्मा भिक्खु वा होतु भिक्खुनी वा, हीनायावत्तिस्सामीति इत्तेन गिहिलिङ्गग्गहणेन चीवरं अधिट्ठानं विजहति. सिक्खापच्चक्खानेन पन भिक्खुस्सेवचीवरं भिक्खुनिया सिक्खापच्चक्खानाभावाति अयमम्हाकं खन्ति. अन्तिमवत्थु-अज्झापन्नकतित्थियपक्कन्तकानंपन चीवरस्स अधिट्ठानविजहनं अट्ठकथायं अनागतत्ता तेसञ्च हीनायावत्तानवोहाराभावाविचारेतब्बं.कनिट्ठङ्गुलिनखवसेनाति हेट्ठिमपरिच्छेदं दस्सेति. ओरतो परतोति एत्थ च ओरतोछिद्दं अधिट्ठानं भिन्दति, परतो न भिन्दतीति वुत्तं. कथं ओरपरभावो वेदितब्बोति?यथा नदीपरिच्छिन्ने पदेसे मनुस्सानं वसनदिसाभागे तीरं ओरिमं नाम होति, इतरदिसाभागेतीरं पारिमं नाम, तथा भिक्खूनं निवासनपारुपनट्ठानभूतं चीवरस्स मज्झट्ठानं यथावुत्तविदत्थि-आदिप्पमाणस्सपदेसस्स ओरं नाम, चीवरपरियन्तट्ठानं परं नाम, इति लोकतो वा यथा च ओरतोभोगं परतो अन्तं कत्वा चीवरं ठपेतब्बन्ति वुत्ते भिक्खुनो अभिमुखट्ठानं ओरं नाम,इतरट्ठानं परं नाम, एवं भिक्खूनं निवासनपारुपनट्ठानं ओरं नाम, इतरं परंनाम. एवं सासनतो वा ओरपरभावो वेदितब्बो. तेनेव यो पन दुब्बलट्ठाने पठमंअग्गळं दत्वा पच्छा दुब्बलट्ठानं छिन्दित्वा अपनेति, अधिट्ठानं न भिज्जति. मण्डलपरिवत्तनेपिएसेव नयोति सकलस्मिं चीवरे अधिट्ठानभिज्जनाभिज्जनभावो दस्सितो. तेन वुत्तंविमतिविनोदनियं (वि. वि. टी. 1.469) एस नयोति इमिना पमाणयुत्तेसु यत्थकत्थचि छिद्दे अधिट्ठानं विजहतीति-आदि-अत्थं सङ्गण्हातीति.खुद्दकं चीवरन्ति मुट्ठिपञ्चकादिभेदप्पमाणतो अनूनमेव खुद्दकचीवरं. महन्तंवा खुद्दकं करोतीति एत्थ तिण्णं चीवरानं चतूसु पस्सेसु यस्मिं पदेसे छिद्दं अधिट्ठानंन विजहति, तस्मिं पदेसे समन्ततो छिन्दित्वा खुद्दकं करोन्तस्स अधिट्ठानंन विजहतीति अधिप्पायो. विमतिविनोदनियं पन वुत्तं महन्तं वा खुद्दकं वाकरोतीति एत्थ अतिमहन्तं चीवरं मुट्ठिपञ्चकादिपच्छिमप्पमाणयुत्तं कत्वा समन्ततोछिन्दनेनपि विच्छिन्दनकाले छिज्जमानट्ठानं छिद्दसङ्खं न गच्छति, अधिट्ठानं न विजहतिएवाति सिज्झति, घटेत्वा छिन्दति न भिज्जतीति वचनेन च समेति. परिक्खारचोळंपन विकप्पनूपगपच्छिमप्पमाणतो ऊनं कत्वा छिद्दं अधिट्ठानं विजहति अधिट्ठानस्स अनिस्सयत्ता,तानि पुन बद्धानि घटितानि पुन अधिट्ठातब्बमेवाति वेदितब्बं. केचि पन वस्सिकसाटिकचीवरेद्विधा छिन्ने यदिपि एकेकं खण्डं पच्छिमप्पमाणं होति, एकस्मिंयेव खण्डे अधिट्ठानंतिट्ठति, न इतरस्मिं, द्वे पन न वट्टन्तीति वुत्तत्ता निसीदनकण्डुपटिच्छादीसुपि एसेवनयोति वदन्तीति. 47. सम्मुखे पवत्ता सम्मुखाति पच्चत्तवचनं, तञ्च विकप्पनाविसेसनं, तस्मासम्मुखेति भुम्मत्थे निस्सक्कवचनं कत्वापि अत्थं वदन्ति, अभिमुखेति अत्थो.अथ वा सम्मुखेन अत्तनो वाचाय एव विकप्पना सम्मुखाविकप्पना. परम्मुखेनविकप्पना परम्मुखाविकप्पनाति करणत्थेनपि अत्थो दट्ठब्बो. अयमेव पाळिया समेति.सन्निहितासन्निहितभावन्ति आसन्नदूरभावं. एत्तावता निधेतुं वट्टतीति एत्तकेनेवविकप्पनाकिच्चस्स निट्ठितत्ता अतिरेकचीवरं न होतीति दसाहातिक्कमे निस्सग्गियंन जनेतीति अधिप्पायो. परिभुञ्जितुं
पे
न वट्टतीति सयं अपच्चुद्धारणपरिभुञ्जनेपाचित्तियं, अधिट्ठहने परेसं विस्सज्जने च दुक्कटञ्च सन्धाय वुत्तं. परिभोगादयोपिवट्टन्तीति परिभोगविस्सज्जन-अधिट्ठानानि वट्टन्ति. अपि-सद्देन निधेतुम्पि वट्टतीतिअत्थो. एतेन पच्चुद्धारेपि कते चीवरं अधिट्ठातुकामेन विकप्पितचीवरमेवहोति, न अतिरेकचीवरं, तं पन तिचीवरादिनामेन अधिट्ठातुकामेन अधिट्ठहितब्बं,इतरेन विकप्पितचीवरमेव कत्वा परिभुञ्जितब्बन्ति दस्सेति.केचि पन यं विकप्पितचीवरं, तं याव परिभोगकाला अपच्चुद्धरापेत्वा निदहेतब्बं,परिभोगकाले पन सम्पत्ते पच्चुद्धरापेत्वा अधिट्ठहित्वा परिभुञ्जितब्बं. यदि हिततो पुब्बेपि पच्चुद्धरापेय्य, पच्चुद्धारेनेव विकप्पनाय विगतत्ता अतिरेकचीवरंनाम होति, दसाहातिक्कमे पत्तेव निस्सग्गियं, तस्मा यं अपरिभुञ्जित्वा ठपेतब्बं,तदेव विकप्पेतब्बं. पच्चुद्धारे च कते अन्तोदसाहेयेव अधिट्ठातब्बं. यञ्च अट्ठकथायं(पारा. अट्ठ. 2.469) ततो परं परिभोगादि वट्टतीति-आदि वुत्तं, तं पाळिया विरुज्झतीतिवदन्ति, तं तेसं मतिमत्तमेव. पाळियञ्हि अन्तोदसाहं अधिट्ठेति विकप्पेतीति(पारा. 469) च सामं चीवरं विकप्पेत्वा अपच्चुद्धारणं परिभुञ्जेय्य पाचित्तियन्ति(पाचि. 373) च अनापत्ति सो वा देति, तस्स वा विस्सासन्तो परिभुञ्जतीति(पाचि. 376) च सामञ्ञतो वुत्तत्ता, अट्ठकथायञ्च (पारा. अट्ठ. 2.469) इमं चीवरंवा विकप्पनं वा पच्चुद्धरामीति-आदिना पच्चुद्धारं अदस्सेत्वा मय्हं सन्तकंपरिभुञ्ज वा विस्सज्जेहि वा यथापच्चयं करोहीति एवं अत्तनो सन्तकत्तं अमोचेत्वावपरिभोगादिवसेन पच्चुद्धारस्स वुत्तत्ता, ततो पभुति परिभोगादयोपि वट्टन्तीतिअधिट्ठानं विनापि विसुं परिभोगस्स निधानस्स च वुत्तत्ता विकप्पनानन्तरमेव पच्चुद्धरापेत्वाअनधिट्ठहित्वा एव च तिचीवररहितं विकप्पनारहं चीवरं परिभुञ्जितुञ्च निदहितुञ्चैदं पाटेक्कं विनयकम्मन्ति खायति. अपिच बहूनं पत्तानं विकप्पेतुं पच्चुद्धरेतुञ्चवुत्तत्ता पच्चुद्धारे तेसं अतिरेकपत्तता दस्सिताति सिज्झति तेसुएकस्सेव अधिट्ठातब्बतो, तस्मा अट्ठकथायं आगतनयेनेव गहेतब्बं.मित्तोति दळ्हमित्तो. सन्दिट्ठोति दिट्ठमत्तो, न दळ्हमित्तो. पञ्ञत्तिकोविदोन होतीति एवं विकप्पिते अनन्तरमेव एवं पच्चुद्धरितब्बन्ति विनयकम्मं न जानाति.तेनाह न जानाति पच्चुद्धरितुन्ति. इमिनापि चेतं वेदितब्बं विकप्पनासमनन्तरमेवपच्चुद्धारो कातब्बोति. विकप्पितविकप्पना नामेसा वट्टतीति अधिट्ठित-अधिट्ठानंवियाति अधिप्पायो. 48. एवं चीवरे अधिट्ठानविकप्पनानयं दस्सेत्वा इदानि पत्ते अधिट्ठानविकप्पनानयंदस्सेन्तो पत्ते पनाति-आदिमाह. तत्थ पतति पिण्डपातो एत्थाति पत्तो, जिनसासनभावोभिक्खाभाजनविसेसो. वुत्तञ्हि पत्तं पक्खे दले पत्तो, भाजने सो गते तिसूति,तस्मिं पत्ते. पनाति पक्खन्तरत्थे निपातो. नयोति अधिट्ठानविकप्पनानयो. चीवरेवुत्त-अधिट्ठानविकप्पनानयतो अञ्ञभूतो अयं वक्खमानो पत्ते अधिट्ठानविकप्पनानयो वेदितब्बोतियोजना. पत्तं अधिट्ठहन्तेन पमाणयुत्तोव अधिट्ठातब्बो, न अप्पमाणयुत्तोति सम्बन्धो.तेन पमाणतो ऊनाधिके पत्ते अधिट्ठानं न रुहति, तस्मा तादिसं पत्तं भाजनपरिभोगेनपरिभुञ्जितब्बन्ति दस्सेति. वक्खति हि एते भाजनपरिभोगेन परिभुञ्जितब्बा,न अधिट्ठानूपगा न विकप्पनूपगाति.द्वे मगधनाळियोति एत्थ मगधनाळि नाम या मागधिकाय तुलाय अड्ढतेरसपलपरिमितं उदकंगण्हाति. सीहळदीपे पकतिनाळितो खुद्दका होति, दमिळनाळितो पन अहन्ता. वुत्तञ्हेतं समन्तपासादिकायं (पारा. अट्ठ. 2.602) मगधनाळि नाम अड्ढतेरसपलाहोतीति अन्धकट्ठकथायं वुत्तं. सीहळदीपे पकतिनाळि महन्ता, दमिळनाळि खुद्दका,मगधनाळिपमाणयुत्ता, ताय मगधनाळिया दियड्ढनाळि एका सीहळनाळि होतीति महा-अट्ठकथायंवुत्तन्ति. अथ वा मगधनाळि नाम या पञ्च कुडुवानि एकञ्च मुट्ठिं एकाय चमुट्ठिया ततियभागं गण्हाति. वुत्तञ्हेतं सारत्थदीपनियं (सारत्थ. टी. 2.598-602)मगधनाळि नाम छपसता नाळीति केचि. अट्ठपसताति अपरे. तत्थ पुरिमानं मतेनतिपसताय नाळिया द्वे नाळियो एका मगधनाळि होति. पच्छिमानं चतुपसताय नाळियाद्वे नाळियो एका मगधनाळि. आचरियधम्मपालत्थेरेन पन पकतिया चतुमुट्ठिकंकुडुवं, चतुकुडुवं नाळिकं, ताय नाळिया सोळस नाळियो दोणं, तं पन मगधनाळियाद्वादस नाळियो होन्तीति वुत्तं, तस्मा तेन नयेन मगधनाळि नाम पञ्च कुडुवानि एकञ्च मुट्ठिं एकाय मुट्ठिया ततियभागञ्च गण्हातीति वेदितब्बन्ति. तत्थ कुडुवोतिपसतो. वुत्तञ्हि अभिधानप्पदीपिकायं
कुडुवो पसतो एको;
पत्थो ते चतुरो सियुं;
आळ्हको चतुरो पत्था;
दोणं वा चतुराळ्हकन्ति.
अथ वा मगधनाळि नाम या चतुकुडुवाय नाळिया चतस्सो नाळियो गण्हाति. वुत्तञ्हेतंविमतिविनोदनियं (वि. वि. टी. 1.602) दमिळनाळीति पुराणकनाळिं सन्धायवुत्तं. सा च चतुमुट्ठिकेहि कुडुवेहि अट्ठकुडुवा, ताय नाळिया द्वे नाळियो मगधनाळिगण्हाति, पुराणा पन सीहळनाळि तिस्सो नाळियो गण्हातीति वदन्ति, तेसं मतेनमगधनाळि इदानि वत्तमानाय चतुकुडुवाय दमिळनाळिया चतुनाळिकाहोति, ततो मगधनाळितो उपड्ढञ्च पुराणदमिळनाळिसङ्खातं पत्थं नाम होति, एतेनच ओमको नाम पत्तो पत्थोदनं गण्हातीति पाळिवचनं समेति. लोकियेहिपि
लोकियं मगधञ्चेति, पत्थद्वयमुदाहटं;
लोकियं सोळसपलं, मागधं दिगुणं मतन्ति. (वि. वि. टी. 1.602)
एवं लोके नाळिया मगधनाळि दिगुणाति दस्सिता. एवञ्च गय्हमाने ओमकपत्तस्सच यापनमत्तोदनगाहिका च सिद्धा होति. न हि सक्का अट्ठकुडुवतो ऊनोदनगाहिनापत्तेन अथूपीकतं पिण्डपातं परियेसित्वा यापेतुं. तेनेव वुत्तं वेरञ्जकण्डट्ठकथायंपत्थो नाम नाळिमत्तं होति, एकस्स पुरिसस्स अलं यापनायाति. वुत्तम्पि हेतंजातकट्ठकथायं (जा. अट्ठ. 5.21.192) पत्थोदनो नालमयं दुविन्नन्ति, एकस्सदिन्नं द्विन्नं तिण्णं पहोतीति च, तस्मा इध वुत्तनयानुसारेन गहेतब्बन्ति. आलोपस्सआलोपस्स अनुरूपन्ति ओदनस्स चतुभागमत्तं. वुत्तञ्हेतं मज्झिमनिकाये ब्रह्मायुसुत्तसंवण्णनायं(म. नि. अट्ठ. 2.387) ब्यञ्जनस्स मत्ता नाम ओदनचतुत्थभागोति. ओदनगतिकानीतिओदनस्स गति गति येसं तानि ओदनगतिकानि. गतीति च ओकासो odanassaantopavisanas²latt± ओदनस्स ओकासोयेव तेसं ओकासो होति, न अञ्ञं अत्तनोओकासं गवेसन्तीति अत्थो. भाजनपरिभोगेनाति उदकाहरणादिना भाजनपरिभोगेन.
एवं पमाणतो अधिट्ठानूपगविकप्पनूपगपत्तं दस्सेत्वा इदानि पाकतो मूलतो च तं दस्सेतुंपमाणयुत्तानम्पीति-आदिमाह. तत्थ अयोपत्तो पञ्चहि पाकेहि पत्तोति कम्मारपक्कंयेव अनधिट्ठहित्वा समणसारुप्पनीलवण्णकरणत्थाय पुनप्पुनंनानासम्भारेहि पचितब्बो, अयोपत्तस्स अतिकक्खळत्ता कम्मारपाकेन सद्धिं पञ्चवारपक्कोयेवसमणसारुप्पनीलवण्णो होति. मत्तिकापत्तो द्वीहि पाकेहि पक्कोति एत्थापिएसेव नयो. तस्स पन मुदुकत्ता कुम्भकारकपाकेन सद्धिं द्विवारपक्कोपि समणसारुप्पनीलवण्णोहोति. एवं कतोयेव हि पत्तो अधिट्ठानूपगो विकप्पनूपगो च होति, नाकतो.तेन वक्खति पाके च मूले च सुनिट्ठितेयेव अधिट्ठानूपगो होति. यो अधिट्ठानूपगो,स्वेव विकप्पनूपगोति (वि. सङ्ग. अट्ठ. 48). सो हत्थं आगतोपि अनागतोपि अधिट्ठातब्बोविकप्पेतब्बोति एतेन दूरे ठितम्पि अधिट्ठातुं विकप्पेतुञ्च लभति, ठपितट्ठानसल्लक्खणमेवपमाणन्ति दस्सेति. इदानि तमेवत्थं वित्थारेतुमाह यदि हीति-आदि. हि-सद्दोवित्थारजोतको. तत्थ पचित्वा ठपेस्सामीति काळवण्णपाकं सन्धाय वुत्तं.इदानि पत्ताधिट्ठानं दस्सेतुमाह तत्थ द्वे पत्तस्स अधिट्ठानाति-आदि. तत्थ s±mantavih±retiida½ उपलक्खणवसेन वुत्तं, ततो दूरे ठितम्पि अधिट्ठातब्बमेव. Żhapitaµµh±na½ sallakkhetv±tiidampi उपचारमत्तं, पत्तसल्लक्खणमेवेत्थ पमाणं.इदानि अधिट्ठानविजहनं दस्सेतुं एवं अप्पमत्तस्सत्यादिमाह. तत्थ पत्ते वा छिद्दंहोतीति मुखवट्टितो हेट्ठा द्वङ्गुलमत्तोकासतो पट्ठाय यत्थ कत्थचि छिद्दं होति.सत्तन्नं धञ्ञानन्ति
सालि वीहि च कुद्रूसो;
गोधूमो वरको यवो;
कङ्गूति सत्त धञ्ञानि;
नीवारादी तु तब्भिदाति.
वुत्तानं सत्तविधानं धञ्ञानं. 49. एवं पत्ताधिट्ठानं दस्सेत्वा इदानि पत्तविकप्पनं दस्सेतुं विकप्पनेपनाति-आदिमाह. तं चीवरविकप्पने वुत्तनयेनेव वेदितब्बं. 50. एवं विकप्पनानयं दस्सेत्वा इदानि पत्ते भिन्ने कत्तब्बविधिं दस्सेतुमाह एवंअधिट्ठहित्वाइच्चादि. तत्थ अपत्तोति इमिना अधिट्ठानविजहनम्पि दस्सेति. पञ्चबन्धनेपिपत्ते अपरिपुण्णपाके पत्ते विय अधिट्ठानं न रुहति. तिपुपट्टेन वाति वुत्तत्तातम्बलोहादिकप्पियलोहेहि अयोपत्तस्स छिद्दं छादेतुं वट्टति. तेनेव लोहमण्डलकेनातिवुत्तं. सुद्धेहि
पे
न वट्टतीति इदं उण्हभोजने पक्खित्ते विलीयमानत्तावुत्तं. फाणितं झापेत्वा पासाणचुण्णेन बन्धितुं वट्टतीति पासाणचुण्णेनसद्धिं फाणितं पचित्वा तथापक्केन पासाणचुण्णेन बन्धितुं वट्टति. अपरिभोगेनातिअयुत्तपरिभोगेन. अनुजानामि भिक्खवे आधारकन्ति वुत्तत्ता मञ्चपीठादीसुयत्थ कत्थचि आधारकं ठपेत्वा तत्थ पत्तं ठपेतुं वट्टति ±dh±rakaµµhapanok±sassaaniyamitatt±ti वदन्ति.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
अधिट्ठानविकप्पनविनिच्छयकथालङ्कारो नाम
अट्ठमो परिच्छेदो.