7. अनामासविनिच्छयकथा
40. एवं मच्छमंसविनिच्छयं कथेत्वा इदानि अनामासविनिच्छयं कथेतुं “अनामासन्”ति-आदिमाह. तत्थ आमसियतेति आमासं, न आमासं अनामासं, अपरामसितब्बन्ति अत्थो. पारिपन्थिकाति विकुप्पनिका, अन्तरायिकाति वुत्तं होति. नदीसोतेनवुय्हमानं मातरन्ति एतं उक्कट्ठपरिच्छेददस्सनत्थं वुत्तं. अञ्ञासु पन इत्थीसुकारुञ्ञाधिप्पायेन मातरि वुत्तनयेन पटिपज्जन्तस्स नेवत्थि दोसोति वदन्ति.“मातरन्”ति वुत्तत्ता अञ्ञासु न वट्टतीति वदन्तापि अत्थि. एत्थ गण्हाहीति नवत्तब्बाति गेहस्सितपेमेन कायप्पटिबद्धेन फुसने दुक्कटं सन्धाय वुत्तं. कारुञ्ञेनपन वत्थादिं गहेतुं असक्कोन्तिं “गण्हाही”ति वदन्तस्सपि अवसभावप्पत्तितो उदकेनिमुज्जन्तिं कारुञ्ञेन सहसा अनामासन्ति अचिन्तेत्वा केसादीसु गहेत्वा मोक्खाधिप्पायेनआकड्ढतोपि अनापत्तियेव. न हि मीयमानं मातरं उपेक्खितुं वट्टति. अञ्ञातिकायैत्थियापि एसेव नयो. उक्कट्ठाय मातुयापि आमासो न वट्टतीति दस्सनत्थं “मातरन्”तिवुत्तं. तस्स कातब्बं पन अञ्ञासम्पि इत्थीनं करोन्तस्सपि अनापत्तियेव अनामासत्तेविसेसाभावा.तिणण्डुपकन्ति हिरिवेरादिमूलेहि केसालङ्कारत्थाय katacumbaµaka½.तालपण्णमुद्दिकन्ति तालपण्णेहि कतं अङ्गुलिमुद्दिकं. तेन तालपण्णादिमयंकटिसुत्तकण्णपिळन्धनादि सब्बं न वट्टतीति सिद्धं. परिवत्तेत्वाति अत्तनो निवासनपारुपनभावतोअपनेत्वा, चीवरत्थाय परिणामेत्वाति वुत्तं होति. चीवरत्थाय पादमूले µhapet²tiida½ निदस्सनमत्तं. पच्चत्थरणवितानादि-अत्थम्पि वट्टतियेव, पूजादि-अत्थं तावकालिकम्पिआमसितुं वट्टति. सीसपसाधनदन्तसूचीति इदं सीसालङ्कारत्थाय पटपिलोतिकाहि कतसीसपसाधनकञ्चेवदन्तसूचि-आदि चाति द्वे तयो. सीसपसाधनं सिपाटिकोपकरणत्थाय चेव दन्तसूचिंसूचि-उपकरणत्थाय च गहेतब्बन्ति यथाक्कमं अत्थं दस्सेति. केसकलापं बन्धित्वातत्थ तिरियं पवेसनत्थाय कता सूचि एव सीसपसाधनकदन्तसूचीति एकमेव कत्वासिपाटिकाय पक्खिपित्वा परिहरितब्बसूचियेव तस्स तस्स किच्चस्स उपकरणन्ति सिपाटिकसूचि-उपकरणं,एवं वा योजना कातब्बा.पोत्थकरूपन्ति सुधादीहि कतं पाराजिकवत्थुभूतानं तिरच्छानगतित्थीनं सण्ठानेनकतम्पि अनामासमेव इत्थिरूपानि दस्सेत्वा कतं वत्थुभित्ति-आदिञ्च इत्थिरूपं अनामसित्वावळञ्जेतुं वट्टति. एवरूपे हि अनामासे कायसंसग्गरागे असति कायप्पटिबद्धेन आमसतोदोसो नत्थि. भिन्दित्वाति एत्थ हत्थेन अग्गहेत्वाव केनचि दण्डादिना भिन्दितब्बं.एत्थ च अनामासम्पि दण्डपासाणादीहि भेदनस्स अट्ठकथायं वुत्तत्ता, पाळियम्पि आपदासुमोक्खाधिप्पायस्स आमसनेपि अनापत्तिया वुत्तत्ता च सप्पिनि-आदिवाळमिगीहि गहितपाणकानंमोचनत्थाय तं तं सप्पिनि-आदिवत्थुं दण्डादीहि पटिक्खिपित्वा गहेतुं, मातु-आदिंउदके मीयमानं वत्थादीहि गहेतुं, असक्कोन्तिं केसादीसु गहेत्वाकारुञ्ञेन उक्खिपितुञ्च वट्टतीति अयमत्थो गहेतब्बोव. “अट्ठकथायं ‘न त्वेव आमसितब्बा’tiida½ पन वचनं अमीयमानं वत्थुं सन्धाय वुत्तन्ति अयं अम्हाकं खन्ती”ति विमतिविनोदनियं(वि. वि. टी. 1.281) वुत्तं. 41. मग्गं अधिट्ठायाति “मग्गो अयन्”ति मग्गसञ्ञं उप्पादेत्वाति अत्थो.पञ्ञपेत्वा देन्तीति इदं सामीचिवसेन वुत्तं, तेहि पन “आसनं पञ्ञपेत्वाव निसीदथा”तिवुत्ते सयमेव पञ्ञपेत्वा निसीदितुं वट्टति. तत्थ जातकानीति अच्छिन्दित्वा भूतगामभावेनेवठितानि. “कीळन्तेना”ति वुत्तत्ता सति पच्चये आमसन्तस्स अनापत्ति, इदञ्चगिहिसन्तकं सन्धाय वुत्तं, भिक्खुसन्तकं पन परिभोगारहं सब्बथा आमसितुं न वट्टतिदुरूपचिण्णत्ता. तालपनसादीनीति चेत्थ आदि-सद्देन नाळिकेरलबुजतिपुस-अलाबुकुम्भण्डपुस्सफल-एळालुकफलानंसङ्गहो दट्ठब्बो. “यथावुत्तफलानंयेव चेत्थ कीळाधिप्पायेन आमसनं न वट्टती”तिवुत्तत्ता पासाणसक्खरादीनि कीळाधिप्पायेनपि आमसितुं वट्टति. अनुपसम्पन्नानंदस्सामीति इदं अपटिग्गहेत्वा गहणं सन्धाय वुत्तं. अत्तनोपि अत्थाय पटिग्गहेत्वागहणे दोसो नत्थि अनामासत्ताभावा. 42. मुत्ताति (म. नि. टी. 1.2 पथवीवारवण्णना; सारत्थ. टी. 2.281) हत्थिकुम्भजातिकाअट्ठविधा मुत्ता. तथा हि हत्थिकुम्भं, वराहदाठं, भुजगसीसं, वलाहकं, वेळु,मच्छसिरो, सङ्खो, सिप्पीति अट्ठ मुत्तायोनियो. तत्थ हत्थिकुम्भजा पीतवण्णा पभाहीना.वराहदाठा वराहदाठावण्णाव. भुजगसीसजा नीलादिवण्णा सुविसुद्धा वट्टला च.वलाहकजा भासुरा दुब्बिभागा रत्तिभागे अन्धकारं विधमेन्तियो तिट्ठन्ति, देवूपभोगाएव च होन्ति. वेळुजा करकफलसमानवण्णा न भासुरा, ते च वेळूअमनुस्सगोचरेयेव पदेसे जायन्ति मच्छसिरजा पाठीनपिट्ठिसमानवण्णा वट्टला लघवोच तेजवन्ता होन्ति पभाविहीना च, ते च मच्छा समुद्दमज्झेयेव जायन्ति. सङ्खजासङ्ख-उदरच्छविवण्णा कोलफलप्पमाणापि होन्ति पभाविहीनाव. सिप्पिजा पभाविसेसयुत्ताहोन्ति नानासण्ठाना. एवं जातितो अट्ठविधासु मुत्तासु या मच्छसङ्खसिप्पिजा, तासामुद्दिका. भुजगजापि काचि सामुद्दिका होन्ति, इतरा असामुद्दिका. यस्मा बहुलंसामुद्दिकाव मुत्ता लोके दिस्सन्ति, तत्थापि सिप्पिजाव, इतरा कदाचि काचि,तस्मा सम्मोहविनोदनियं (विभ. अट्ठ. 173) “मुत्ताति सामुद्दिका मुत्ता”ति वुत्तं.मणीति वेळुरियादितो अञ्ञो जोतिरसादिभेदो सब्बो मणि. वेळुरियोति अल्लवेळुवण्णोमणि, “मज्जारक्खिमण्डलवण्णो”तिपि वदन्ति. सङ्खोति सामुद्दिकसङ्खो. सिलातिमुग्गवण्णा अतिसिनिद्धा काळसिला. मणिवोहारं अगता रत्तसेतादिवण्णा सुमट्ठापिसिला अनामासा एवाति वदन्ति. सारत्थदीपनियं (सारत्थ. टी. 2.281) पन “सङ्खोतिसामुद्दिकसङ्खो. सिलाति काळसिलापण्डुसिलासेतसिलादिभेदा सब्बापि सिला”तिवुत्तं. पवाळं समुद्दतो जातनातिरत्तमणि. रजतन्ति कहापणमासादिभेदं जतुमासादिंउपादाय सब्बं वुत्तावसेसरूपियं गहितं. जातरूपन्ति सुवण्णं. लोहितङ्कोतिरत्तमणि. मसारगल्लन्ति कबरवण्णो मणि. “मरकतन्”तिपि वदन्ति.भण्डमूलत्थायाति पत्तचीवरादिमूलत्थाय. कुट्ठरोगस्साति निदस्सनमत्तं. तायवूपसमेतब्बस्स यस्स कस्सचि रोगस्स अत्थाय वट्टतियेव. “भेसज्जत्थञ्च अविद्धायेव मुत्तावट्टती”ति तीसुपि गण्ठिपदेसु वुत्ता. भेसज्जत्थाय पिसित्वा योजितानं मुत्तानंरतनभावविजहनतो गहणक्खणेपि रतनाकारेन अपेक्खाभावा “भेसज्जत्थायपन वट्टती”ति वुत्तं. याव पन ता मुत्ता रतनरूपेन तिट्ठन्ति, ताव आमसितुं नवट्टन्ति. एवं अञ्ञम्पि रतनपासाणं पिसित्वा भेसज्जे योजनत्थाय गहेतुं वट्टति eva.जातरूपरजतं पन मिस्सेत्वा योजनभेसज्जत्थायपि सम्पटिच्छितुं न वट्टति. गहट्ठेहियोजेत्वा दिन्नम्पि यदि भेसज्जे सुवण्णादिरूपेन तिट्ठति, वियोजेतुञ्च सक्का, तादिसंभेसज्जम्पि न वट्टति. तं अब्बोहारिकत्तगतञ्चे वट्टति. “जातिफलिकं उपादाया”तिवुत्तत्ता सूरियकन्तचन्दकन्तादिकं जातिपासाणं मणिम्हि एव सङ्गहितन्ति दट्ठब्बं.आकरमुत्तोति आकरतो मुत्तमत्तो. भण्डमूलत्थं सम्पटिच्छितुं वट्टतीति इमिनावआमसितुम्पि वट्टतीति दस्सेति. पचित्वा कतोति काचकारेहि पचित्वा कतो.धमनसङ्खो च धोतविद्धो च रतनमिस्सो चाति योजेतब्बं. विद्धोति-आदिभावेन कतछिद्दो.रतनमिस्सोति कञ्चनलतादिविचित्तो मुत्तादिरतनखचितो च. एतेन धमनसङ्खतोअञ्ञो रतनसम्मिस्सो अनामासोति दस्सेति. सिलायम्पि एसेव नयो. P±n²yasaªkhotiimin± थालकादि-आकारेन कतसङ्खमयभाजनानि भिक्खूनं सम्पटिच्छितुं वट्टन्तीतिसिद्धं. सेसन्ति रतनमिस्सं ठपेत्वा अवसेसं. मुग्गवण्णंयेव रतनसम्मिस्सं करोन्ति,न अञ्ञन्ति आह “मुग्गवण्णावा”ति, मुग्गवण्णा रतनसम्मिस्साव न वट्टतीति वुत्तंहोति. सेसाति रतनसम्मिस्सं ठपेत्वा अवसेसा sil±.बीजतो पट्ठायाति धातुपासाणतो पट्ठाय. सुवण्णचेतियन्ति धातुकरण्डकं. पटिक्खिपीति“धातुट्ठपनत्थाय गण्हथा”ति अवत्वा “तुम्हाकं गण्हथा”ति पेसितत्ता अटिक्खिपि. विमतिविनोदनियं (वि. वि. टी. 1.281) पन “पटिक्खिपीति सुवण्णमयस्सधातुकरण्डकस्स बुद्धादिरूपस्स च अत्तनो सन्तककरणे निस्सग्गियत्ता वुत्तन्”तिवुत्तं. सुवण्णबुब्बुळकन्ति सुवण्णतारकं. “रूपियछड्डकट्ठाने”ति वुत्तत्तारूपियछड्डकस्स जातरूपरजतं आमसित्वा छड्डेतुं वट्टतीति वुत्तं. केळापयितुन्तिआमसित्वा इतो चितो च सञ्चारेतुं. वुत्तन्ति महा-अट्ठकथायं वुत्तं. कचवरमेवहरितुं वट्टतीति गोपका वा होन्तु अञ्ञे वा, हत्थेनपि पुञ्छित्वा कचवरं अपनेतुंवट्टति, “मलम्पि पमज्जितुं वट्टतियेवा”ति सारत्थदीपनियं (सारत्थ. टी. 2.281)वुत्तं. विमतिविनोदनियं (वि. वि. टी. 1.281) पन “कचवरमेव हरितुं वट्टतीतिगोपका वा होन्तु अञ्ञे वा, हत्थेनपि पुञ्छित्वा कचवरं अपनेतुं वट्टति, मलम्पिमज्जितुं वट्टति एवाति वदन्ति, तं अट्ठकथाय न समेति केळायनसदिसत्ता”ति वुत्तं.कथं न समेति? महा-अट्ठकथायं चेतियघरगोपका रूपियछड्डकट्ठाने ठिताति तेसंयेवकेळायनं अनुञ्ञातं, न अञ्ञेसं, तस्मा “गोपका वा होन्तु अञ्ञे वा”ति वचनंमहा-अट्ठकथाय न समेति.कुरुन्दियं पन तम्पि पटिक्खित्तं, सुवण्णचेतिये कचवरमेव हरितुं वट्टतीति ettakamevaanuññ±ta½, तस्मा सावधारणं कत्वा वुत्तत्ता “हत्थेनपि पुञ्छित्वा”ति च “मलम्पिपमज्जितुं वट्टति एवा”ति च वचनं कुरुन्दट्ठकथाय न समेति, तस्मा विचारेतब्बमेतन्ति.आरकूटलोहन्ति सुवण्णवण्णो कित्तिमलोहविसेसो. तिविधञ्हि कित्तिमलोहं–कंसलोहं वट्टलोहं आरकूटलोहन्ति. तत्थ तिपुतम्बे मिस्सेत्वा कतं कंसलोहंनाम, सीसतम्बे मिस्सेत्वा कतं वट्टलोहं, रसतुत्थेहि रञ्जितं तम्बं आरकूटलोहंनाम. “पकतिरसतम्बे मिस्सेत्वा कतं आरकूटन्”ति च सारत्थदीपनियं(सारत्थ. टी. 2.281) वुत्तं. तं पन “जातरूपगतिकन्”ति वुत्तत्ता उग्गण्हतोनिस्सग्गियम्पि होतीति केचि वदन्ति, रूपियेसु पन अगणितत्ता निस्सग्गियं न होति,आमसने सम्पटिच्छने च दुक्कटमेवाति वेदितब्बं. सब्बोपि कप्पियोति यथावुत्तसुवण्णादिमयानंसेनासनपरिक्खारानं आमसनगोपनादिवसेन परिभोगो सब्बथा कप्पियोति अधिप्पायो.तेनाह “तस्मा”ति-आदि. “भिक्खूनं धम्मविनयवण्णनट्ठाने”ति वुत्तत्ता सङ्घिकमेवसुवण्णादिमयं सेनासनं सेनासनपरिक्खारा च वट्टन्ति, न पुग्गलिकानीति गहेतब्बं.पटिजग्गितुं वट्टन्तीति सेनासनपटिबन्धतो वुत्तं. 43. सामिकानं पेसेतब्बन्ति सामिकानं सासनं पेसेतब्बं. भिन्दित्वातिपठममेव अनामसित्वा पासाणादिना किञ्चिमत्तं भेदं कत्वा पच्छा kappiyabhaº¹atth±yaadhiµµhahitv± हत्थेन गहेतुं वट्टति. तेनाह “कप्पियभण्डं करिस्सामीति सम्पटिच्छितुंवट्टती”ति. एत्थापि तञ्च वियोजेत्वा आमसितब्बं. फलकजालिकादीनीति एत्थसरपरित्ताणाय हत्थेन गहेतब्बं. किटिकाफलकं अक्खिरक्खणत्थाय अयलोहादीहिजालाकारेन कत्वा सीसादीसु पटिमुञ्चितब्बं जालिकं नाम. आदि-सद्देन कवचादिकंसङ्गण्हाति. अनामासानीति मच्छजालादिपरूपरोधं सन्धाय वुत्तं, न सरपरित्ताणंतस्स आवुधभण्डत्ताभावा. तेन वक्खति “परूपरोधनिवारणञ्ही”ति-आदि (वि. सङ्ग.अट्ठ. 43). आसनस्साति चेतियस्ससमन्ता कतपरिभण्डस्स. बन्धिस्सामीति काकादीनंअदूसनत्थाय बन्धिस्सामि.“भेरिसङ्घाटोति सङ्घटितचम्मभेरी. वीणासङ्घाटोति सङ्घटितचम्मवीणा”ति सारत्थदीपनियं(सारत्थ. टी. 2.281) वुत्तं. “चम्मविनद्धा वीणाभेरि-आदीनी”ति महा-अट्ठकथायंवुत्तवचनतो विसेसाभावा “कुरुन्दियं पना”ति-आदिना ततो विसेसस्सवत्तुमारद्धत्ता च भेरि-आदीनं विनद्धोपकरणसमूहो भेरिवीणासङ्घाटोति वेदितब्बो“सङ्घटितब्बोति सङ्घाटो”ति कत्वा. तुच्छपोक्खरन्ति अविनद्धचम्मभेरिवीणानंपोक्खरं. आरोपितचम्मन्ति पुब्बे आरोपितं हुत्वा पच्छा ततो अपनेत्वा विसुंठपितमुखचम्ममत्तं, न सेसोपकरणसहितं, तं पन सङ्घातोति अयं विसेसो. ओनहितुन्तिभेरिपोक्खरादीनि चम्मं आरोपेत्वा चम्मवद्धि-आदीहि सब्बेहि उपकरणेहि विनन्धितुं.ओनहापेतुन्ति तथेव अञ्ञेहि विनन्धापेतुं.
इति विनयसङ्गहसंवण्णनाभूते विनयालङ्कारे
अनामासविनिच्छयकथालङ्कारो नाम
Sattamo paricchedo.