पकिण्णककथावण्णना

पकिण्णकन्ति वोमिस्सकनयं. समुट्ठानन्ति उप्पत्तिकारणं. किरियाति-आदिनिदस्सनमत्तं अकिरियादीनम्पि सङ्गहतो. वेदनाय सह कुसलञ्च वेदितब्बन्ति योजेतब्बं.सब्बसङ्गाहकवसेनाति सब्बेसं सिक्खापदानं सङ्गाहकवसेन “कायो वाचा कायवाचाकायचित्तं वाचाचित्तं कायवाचाचित्तन्”ति एवं वुत्तानि छ आपत्तिसमुट्ठानानि.समुट्ठानादयो हि आपत्तिया एव होन्ति, न सिक्खापदस्स. तंतंसिक्खापदस्स नियत-आपत्तियाएव गहणत्थं पन सिक्खापदसीसेन समुट्ठानादीनं कथनं. एवञ्हि आपत्तिविसेसो पञ्ञायतिआपत्ति-सद्दस्स सब्बापत्तिसाधारणत्ता, इमेसु पन छसु समुट्ठानेसु पुरिमानि तीणि अचित्तकानि,पच्छिमानि सचित्तकानि. समासतो तं इमं पकिण्णकं विदित्वा वेदितब्बन्ति सम्बन्धो.छ समुट्ठानानि एतस्साति छसमुट्ठानं. एवं सेसेसुपि.
अत्थि कथिनसमुट्ठानन्ति-आदि समुट्ठानसीसवसेन द्विसमुट्ठान-एकसमुट्ठानानं दस्सनं.तेरस हि समुट्ठानसीसानि पठमपाराजिकसमुट्ठानं अदिन्नादानसमुट्ठानं सञ्चरित्तसमुट्ठानंसमनुभासनसमुट्ठानं कथिनसमुट्ठानं एळकलोमसमुट्ठानं पदसोधम्मसमुट्ठानं अद्धानसमुट्ठानंथेय्यसत्थसमुट्ठानं धम्मदेसनासमुट्ठानं भूतारोचनसमुट्ठानं चोरीवुट्ठापनसमुट्ठानं अननुञ्ञातसम-उट्ठानन्ति.तत्थ अत्थि छसमुट्ठानन्ति इमिना सञ्चरित्तसमुट्ठानं वुत्तं, पञ्चसमुट्ठानस्स अभावतो “अत्थि पञ्चसमुट्ठानन्”ति अवत्वा “अत्थि चतुसमुट्ठानन्”ति वुत्तं, इमिना च अद्धानसमुट्ठानंअननुञ्ञातसमुट्ठानञ्च सङ्गहितं. यञ्हि पठमततियचतुत्थछट्ठेहि समुट्ठानेहि समुट्ठाति इदं अद्धानसमुट्ठानं. यं पन दुतियततियपञ्चमछट्ठेहि समुट्ठाति, इदंअननुञ्ञातसमुट्ठानं. अत्थि तिसमुट्ठानन्ति इमिना अदिन्नादानसमुट्ठानं भूतारोचनसमुट्ठानञ्चसङ्गहितं. यञ्हि सचित्तकेहि तीहि समुट्ठाति, इदं अदिन्नादानसमुट्ठानं. यं panaacittakehi तीहि समुट्ठाति, इदं भूतारोचनसमुट्ठानं. अत्थि कथिनसमुट्ठानन्ति-आदिनापन अवसेससम-उट्ठानसीसवसेन द्विसमुट्ठानं एकसमुट्ठानञ्च सङ्गण्हाति. तत्थ हि यं ततियछट्ठेहिसमुट्ठाति, इदं कथिनसमुट्ठानं नाम. यं पन पठमचतुत्थेहि समुट्ठाति, इदं एळकलोमसमुट्ठानं.यं छट्ठेनेव समुट्ठाति, इदं धुरनिक्खेपसमुट्ठानं, “समनुभासनसम-उट्ठानन्”तिपितस्सेव नामं. इति सरूपेन अट्ठ आपत्तिसीसानि दस्सितानि. आदिसद्देन पनेत्थ अवसेसानिपठमपाराजिकसमुट्ठानपदसोधम्मथेय्यसत्थधम्मदेसनाचोरीवुट्ठापनसमुट्ठानानि पञ्चपि समुट्ठानसीसानिसङ्गहितानि. तत्थ यं कायचित्ततो समुट्ठाति, इदं पठमपाराजिकसमुट्ठानं. यं दुतियपञ्चमेहिसमुट्ठाति, इदं पदसोधम्मसमुट्ठानं. यं चतुत्थछट्ठेहि समुट्ठाति, इदं थेय्यसत्थसमुट्ठानं.यं पञ्चमेनेव समुट्ठाति, इदं धम्मदेसनासम-उट्ठानं. यं पञ्चमछट्ठेहि समुट्ठाति,इदं चोरीवुट्ठापनसमुट्ठानं. एत्थ च पच्छिमेसु तीसु सचित्तकसमुट्ठानेसु एकेकसमुट्ठानवसेनएकसमुट्ठानानि तिविधानि. द्विसमुट्ठानानि पन पठमचतुत्थेहि वा दुतियपञ्चमेहि वाततियछट्ठेहि वा चतुत्थछट्ठेहि वा पञ्चमछट्ठेहि वा समुट्ठानवसेन पञ्चविधानीति वेदितब्बानि.
एवं समुट्ठानवसेन सब्बसिक्खापदानि तेरसधा दस्सेत्वा इदानि किरियावसेन पञ्चधा दस्सेतुंतत्रापीति-आदि वुत्तं. किञ्चीति सिक्खापदं. किरियतोति पथवीखणनादि(पाचि. 84-85) विय कायवचीविञ्ञत्तिजनितकम्मतो. अकिरियतोति पठमकथिनादि(पारा. 459 आदयो) विय कत्तब्बस्स अकरणेनेव. किरियाकिरियतोति अञ्ञातिकायभिक्खुनिया हत्थतो चीवरपटिग्गहणादि (पारा. 508 आदयो) विय. सिया किरियतो,सिया अकिरियतो रूपियपटिग्गहणादि (पारा. 582 आदयो) विय, सिया किरियतो,सिया किरियाकिरियतो कुटिकारादि (पारा. 342) विय. वीतिक्कमसञ्ञाय अभावेनविमोक्खो अस्साति सञ्ञाविमोक्खन्ति मज्झेपदलोपीसमासो दट्ठब्बो. चित्तङ्गं लभतिसचित्तकसमुट्ठानेहेव समुट्ठहनतो. इतरन्ति यस्स चित्तङ्गनियमो नत्थि,तं, अनापत्तिमुखेन चेतं सञ्ञादुकं वुत्तं, आपत्तिमुखेन सचित्तकदुकन्ति एत्तकमेवविसेसो, अत्थतो समानाव.
कायवचीद्वारेहि आपज्जितब्बम्पि कायकम्मे वा वचीकम्मे वा सङ्गय्हति. तत्थ बाहुल्लवुत्तितोअदिन्नादानमुसावादादयो वियाति अत्थि सिक्खापदं कायकम्मन्ति-आदिना कायकम्मंवचीकम्मञ्चाति दुकमेव वुत्तं, विभागतो पन कायवचीकम्मेन सद्धिं तिकमेव होति.तेनेव मातिकाट्ठकथायं (कङ्खा. अट्ठ. पठमपाराजिकवण्णना) वुत्तं “सब्बा चकायकम्मवचीकम्मतदुभयवसेन तिविधा होन्ती”ति. ततोयेव इधापि अदिन्नादानादीसु(पारा. 89) कायकम्मवचीकम्मन्ति तदुभयवसेन दस्सितं. अत्थि पन सिक्खापदंकुसलन्ति-आदि आपत्तिसमुट्ठापकचित्तवसेन कारिये कारणोपचारेन वुत्तं, नपन आपत्तिया कुसलादिपरमत्थधम्मतावसेन आपत्तिया सम्मुतिसभावत्ता. कुसलाकुसलादिपरमत्थधम्मेउपादाय हि भगवता आपत्तिसम्मुति पञ्ञत्ता. वक्खति हि “यं कुसलचित्तेन आपज्जति,तं कुसलन्”ति-आदि (पारा. अट्ठ. 1.66 पकण्णककथा). न हि भगवतो आणायत्ताआपत्ति कुसलादिपरमत्थसभावा होति अनुपसम्पन्नानं आदिकम्मिकानञ्च आपत्तिप्पसङ्गतो,तस्सा देसनादीहि विसुद्धि-अभावप्पसङ्गतो च. न हि कारणबलेन उप्पज्जमाना कुसलादिसभावाआपत्ति अनुपसम्पन्नादीसु निवत्तति, उप्पन्नाय च तस्सा केनचि विनासो न सम्भवति.सरसविनासतो देसनादिना च आपत्ति विगच्छतीति वचनमत्थि, न पन तेन अकुसलादिविगच्छति. पितुघातादिकम्मेन हि पाराजिकं आपन्नस्स भिक्खुनो गिहिलिङ्गं गहेत्वाभिक्खुभावपरिच्चागेन पाराजिकापत्ति विगच्छति, न पाणातिपातादि-अकुसलं आनन्तरियादिभावतो.तस्मा दुम्मङ्कूनं निग्गहादिदस-अत्थवसे (पारा. 39; परि. 2) पटिच्च भगवता यथापच्चयंसमुप्पज्जमाने कुसलाकुसलादिनामरूपधम्मे उपादाय पञ्ञत्ता सम्मुतियेव आपत्ति,सा च यथाविधिपटिकम्मकरणेन विगता नाम होतीति वेदितब्बं, तेनाह द्वत्तिंसेवहि आपत्तिसमुट्ठापकचित्तानीति-आदि. आपत्तिसमुट्ठापकत्तेनेव हेत्थ कुसलादीनंआपत्तितो भेदो सिद्धो. न हि तंसमुट्ठितस्स ततो अभेदो युत्तो samuµµh±nasamuµµhitabhedabyavah±rupacchedappasaªgato.सारत्थदीपनियं (सारत्थ. टी. पाराजिककण्ड 2.66 पकिण्णककथावण्णना) पनआपत्तिया परमत्थतो कुसलत्तमेव न सम्भवति “आपत्ताधिकरणं सिया अकुसलं,सिया अब्याकतं, नत्थि आपत्ताधिकरणं कुसलन्”ति वचनतो, “अकुसलत्तं panaaby±katattañca आपत्तिया सम्भवती”ति सञ्ञाय कुसलचित्तसमुट्ठानक्खणेपि रूपाब्याकतत्तंआपत्तिया समत्थेतुं यं कुसलचित्तेन आपज्जति, तं कुसलं, इतरेहि इतरन्ति (पारा.अट्ठ. 1.66 पकिण्णककथा) इमं अट्ठकथावचनं निस्साय वुत्तं “यं कुसलचित्तेनआपज्जतीति यं सिक्खापदसीसे गहितं आपत्तिं कुसलचित्तसमङ्गी आपज्जति, इमिनापन वचनेन तं कुसलन्ति आपत्तिया वुच्चमानो कुसलभावो परियायतो, न परमत्थतोतिदस्सेति. कुसलचित्तेन हि आपत्तिं आपज्जन्तो सविञ्ञत्तिकं अविञ्ञत्तिकं वासिक्खापदवीतिक्कमाकारप्पवत्तं रूपक्खन्धसङ्खातं अब्याकतापत्तिं आपज्जती”ति. तत्थयं कुसलचित्तेन आपज्जतीति इमं वचनं उद्दिस्स “इमिना पन वचनेन तं कुसलन्तिआपत्तिया वुच्चमानो कुसलभावो परियायतो, न परमत्थतोति दस्सेती”ति वुत्तं,एवं इतरेहि इतरन्ति वचनेन “यं अकुसलचित्तेन आपज्जहि, तं अकुसलं, यं अब्याकतचित्तेनआपज्जति, तं अब्याकतन्”ति इमस्स अत्थस्स वुत्तत्ता इतरेहीति वचनं उद्दिस्स “इमिनापिवचनेन इतरन्ति आपत्तिया वुच्चमानो अकुसलभावो अब्याकतभावो च परियायतो दस्सेती”तिवत्तब्बं. एवं अवत्वा कुसलपक्खे एव कथनस्स कारणं न पस्साम. यं पन आपत्ताधिकरणंसिया अकुसलन्ति-आदिवचनं कारणत्तेन वुत्तं, तम्पि अकारणं यं अकुसलचित्तेनआपज्जति, तं अकुसलन्ति-आदिना हेट्ठा वुत्तनयेन अकुसलादिभावस्स परियायदेसितत्ता,आपत्तिया कुसलवोहारस्स अयुत्तताय नत्थि आपत्ताधिकरणं कुसलन्ति वुत्तत्ताच. आपत्तिया हि कुसलचित्तसमुट्ठितत्तेपि भगवता पटिक्खित्तभावेन सावज्जधम्मत्ता कारणूपचारेनापिअनवज्जकुसलवोहारो न युत्तो सावज्जानवज्जानं अञ्ञमञ्ञविरुद्धत्ता. यथा आकासादिसम्मुतिसच्चानंउप्पन्नतादिवोहारो विय जातिजराभङ्गानं उप्पन्नतादिवोहारो अनवट्ठानादिदेसतो अयुत्तो,एवमिधापि कुसलवोहारो अयुत्तो विरुद्धत्ता. अकुसलादिवोहारो पन युत्तो कारणूपचारेन पन अकुसलादिसभावता यथावुत्तदोसानतिवत्तनतो. सुत्तस्सापि हियथा सुत्तसुत्तानुलोमादीहि विरोधो न होति, तथेव अत्थो गहेतब्बो.
यं पन वुत्तं “कुसलचित्तेन हि आपत्तिं आपज्जन्तो…पे… रूपक्खन्धसङ्खातं अब्याकतापत्तिंआपज्जती”ति, तं अयुत्तमेव रूपक्खन्धस्स खणिकताय आपत्तियापि देसनादिपटिकम्मंविनाव पटिपस्सद्धिप्पसङ्गतो. रूपपरम्परा आपत्तीति चे? तन्न, पटिकम्मेनापि अविगमप्पसङ्गतो.न हि रूपसन्ततिदेसनादीहि विगच्छति सकारणायत्तत्ता, इति सब्बथा आपत्तिया परमत्थताअयुत्ता, एतेनेव यं वुत्तं “निपज्जित्वा निरोधसमापन्नस्स सहसेय्यवसेन तथाकारप्पवत्तरूपधम्मस्सेवआपत्तिभावतो”ति-आदि, तम्पि पटिसिद्धन्ति वेदितब्बं. इध पन निरोधसमापन्नानंरूपधम्ममेव पटिच्च उप्पन्नत्ता आपत्ति अचित्ता अवेदना, अञ्ञत्थ पन सचित्ता सवेदनाव,सब्बत्थापि पञ्ञत्तिसभावाति वेदितब्बा. तेनेव दुट्ठदोससिक्खापदट्ठकथायं आपत्तियाअकुसलादिसभावं परपरिकप्पितं निसेधेतुं “आदिकम्मिकस्स अनापत्तिवचनतो…पे…पण्णत्तिमत्तमेव आपत्ताधिकरणन्ति वेदितब्बन्”ति सयमेव वक्खति, तस्मा “तंतंकुसलादिधम्मसमुप्पत्तियाभगवता पञ्ञत्ता आपत्तिसम्मुति समुट्ठिता”ति च, “याव पटिप्पस्सद्धिकारणा तिट्ठती”तिच, “पटिप्पस्सद्धिकारणेहि विनस्सती”ति च वोहरीयति. आपत्तिया च सम्मुतिसभावत्तेपिहि सञ्चिच्च तं आपज्जन्तस्स, पटिकिरियं अकरोन्तस्स च अनादरे अकुसलरासि चेवसग्गमग्गन्तरायो च होतीति लज्जिनो यथाविधिं नातिक्कमन्ति, अनतिक्कमनप्पच्चयाच तेसं अनन्तप्पभेदा सीलादयो धम्मा परिवड्ढन्तीति गहेतब्बं. द्वत्तिंसेवाति नियमोआपत्तिनिमित्तानं कायवचीविञ्ञत्तीनं एतेहेव समुप्पज्जनतो कतो, न पन सब्बापत्तीनम्पिएतेहेव समुप्पज्जनतो. निपज्जित्वा निद्दायन्तानञ्हि झाननिरोधसमापन्नानञ्च अविञ्ञत्तिजनकेहिविपाक-अप्पनाचित्तेहि चेव रूपधम्मेहि च सहसेय्यादि-आपत्ति सम्भवति.
दसाति किरियाहेतुकमनोविञ्ञाणधातुद्वयेन सह अट्ठ महाकिरियचित्तानि. पञ्ञत्तिंअजानित्वा इद्धिविकुब्बनादीसु अभिञ्ञानं आपत्तिसमुट्ठापकत्तं वेदितब्बं. एत्थच किञ्चि सिक्खापदं अकुसलचित्तमेव, किञ्चि कुसलाब्याकतवसेनद्विचित्तं, किञ्चि तिचित्तन्ति अयमेव भेदो लब्भति, नाञ्ञोति वेदितब्बं. किरियासमुट्ठानन्तिपरूपक्कमेन जायमानं अङ्गजातादिचलनं सादियनचित्तसङ्खाते सेवनचित्ते उप्पन्ने तेन चित्तेनसमुप्पादितमेव होतीति वुत्तं इतरथा “सिया किरियसमुट्ठानं, सिया अकिरियसमुट्ठानन्”तिवत्तब्बतो.
यं पन सारत्थदीपनियं (सारत्थ. टी. पाराजिककण्ड 2.66 पकिण्णककथावण्णना)वुत्तं “किरियसमुट्ठानन्ति इदं येभुय्यवसेन वुत्तं परूपक्कमे सति s±diyantassaakiriyasamuµµh±nabh±vato”ति-आदि, तं न गहेतब्बं पठमपाराजिकस्स अकिरियसमुट्ठानतायपाळि-अट्ठकथासु अवुत्तत्ता. “मनोद्वारे आपत्ति नाम नत्थी”ति (कङ्खा. अट्ठ. paµhamap±r±jikavaººan±;पारा. अट्ठ. 2.583-4) हि वुत्तं. कथञ्हि नाम परूपक्कमेन मेथुनं सादियन्तो अत्तनोअङ्गजातादिकायचलनं न सादियेय्य, सादियनचित्तानुगुणमेव पन सकलसरीरे चित्तजरूपसमुप्पत्तियाविञ्ञत्तिपि सुखुमा समुप्पन्ना एव होतीति दट्ठब्बं, तेनाह कायद्वारेनेव समुट्ठानतोकायकम्मन्ति-आदि. चित्तं पनेत्थ अङ्गमत्तं होतीति कायविञ्ञत्ति एवकायकम्मभावे कारणं, न चित्तं. तं पनेत्थ कायसङ्खाताय विञ्ञत्तियायेव अङ्गमत्तं,न कायकम्मभावस्स, इतरथा मेथुनस्स “मनोकम्मन्”ति वत्तब्बतो, तेनाह “न तस्सवसेन कम्मभावो लब्भती”ति. कम्मभावोति कायकम्मभावो. सब्बञ्चेतन्तिएतं समुट्ठानादिकं. सिक्खापदसीसेनाति तंतंसिक्खापदनियत-आपत्तिया एव गहणत्थंसिक्खापदमुखेन.

पकिण्णककथावण्णनानयो निट्ठितो.