3. निस्सग्गियकण्डं

2. दुतियनिस्सग्गियादिपाचित्तियसिक्खापदवण्णना

733. निस्सग्गियेसुपि पठमं उत्तानमेव.
740. दुतिये अय्याय दम्मीति एवं पटिलद्धन्ति निस्सट्ठपटिलद्धं, निस्सट्ठं पटिलभित्वापियं उद्दिस्स दायकेहि दिन्नं, तत्थेव दातब्बं. तेनाह “यथादानेयेव उपनेतब्बन्”ति.अकालचीवरता, तं ञत्वा कालचीवरन्ति लेसेन भाजापनं, पटिलाभोति तीणि अङ्गानि.
743. ततिये मेतन्ति ममेवेतं चीवरं. उपसम्पन्नता, परिवत्तितविकप्पनुपगचीवरस्ससकसञ्ञाय अच्छिन्दनादीति द्वे अङ्गानि.
748-752. चतुत्थे आहटसप्पिं दत्वाति अत्तनो दत्वा. यमकं पचितब्बन्ति सप्पिञ्चतेलञ्च एकतो पचितब्बं. लेसेन गहेतुकामता, अञ्ञस्स विञ्ञत्ति, पटिलाभोति तीणिअङ्गानि.
753. पञ्चमे ति थुल्लनन्दा. अयन्ति सिक्खमाना. चेतापेत्वाति j±n±petv±tiidha वुत्तं, मातिकाट्ठकथायं पन “अत्तनो कप्पियभण्डेन ‘इदं नाम आहरा’तिअञ्ञं परिवत्तापेत्वा”ति (कङ्खा. अट्ठ. अञ्ञचेतापनसिक्खापदवण्णना) वुत्तं.
758. छट्ठे पावारिकस्साति दुस्सवाणिजकस्स.
764. सत्तमे सञ्ञाचितकेनाति सयं याचितकेनपीति अत्थो.
769-789. अट्ठमतो यावद्वादसमा उत्तानमेव.

निस्सग्गियवण्णनानयो निट्ठितो.