7. पादुकवग्गवण्णना

647. सत्तमवग्गे रुक्खतो पतितोति एकं ओलम्बनसाखं गहेत्वा पतितो. पाळियातिअत्तनो आचारप्पकासकगन्थस्स. धीरत्थूति धी अत्थु, निन्दा होतूति अत्थो.विनिपातनहेतुनाति विनिपातनस्स हेतुभावेन. त्वन्ति उपयोगत्थे पच्चत्तवचनं,तं इच्चेव वा पाठो. अस्माति पासाणो.
649. न कथेतब्बन्ति थेरेन अत्तनो कङ्खाट्ठानस्स पुच्छितत्ता वुत्तं. दहरस्स अत्थकोसल्लंञातुं पुच्छितेन उच्चासने निसिन्नस्स आचरियस्स अनुयोगदाननयेन वत्तुं वट्टति.
652. खेळेन चेत्थ सिङ्घाणिकापि सङ्गहिताति एत्थ उदकगण्डुसकं कत्वा उच्छुकचवरादिञ्चमुखेनेव हरितुं उदकेसु छड्डेतुं वट्टतीति दट्ठब्बं. सेसं सब्बत्थ उत्तानमेव.

पादुकवग्गवण्णना निट्ठिता.

सेखियवण्णनानयो निट्ठितो.

655. अधिकरणसमथेसु च इध वत्तब्बं नत्थि.

इति समन्तपासादिकाय विनयट्ठकथाय विमतिविनोदनियं

भिक्खुविभङ्गवण्णनानयो निट्ठितो.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.