4. सक्कच्चवग्गवण्णना
608. चतुत्थवग्गादीसु सपदानन्ति एत्थ दानं वुच्चति अवखण्डनं, अपेतं दानतोअपदानं, सह अपदानेन सपदानं, अवखण्डनविरहितं अनुपटिपाटियाति वुत्तं होति.तेनाह “तत्थ तत्थ ओधिं अकत्वा”ति-आदि. 611. विञ्ञत्तियन्ति सूपोदनविञ्ञत्तिसिक्खापदं सन्धाय वदति. “वत्तब्बं नत्थी”tiimin± पाळियाव सब्बं विञ्ञायतीति दस्सेति. तत्थ पाळियं असञ्चिच्चाति-आदीसुवत्थुमत्तं ञत्वा भुञ्जनेन आपत्तिं आपज्जन्तस्सेव पुन पण्णत्तिं ञत्वा मुखगतं छड्डेतुकामस्सयं अरुचिया पविट्ठं, तं असञ्चिच्च पविट्ठं नाम, तत्थ अनापत्ति. तदेव पुन अञ्ञविहिततायवा अविञ्ञत्तमिदन्तिसञ्ञाय वा भुञ्जने “असतिया”ति वुच्चति. 613. “अञ्ञस्सत्थाया”ति इदमस्स सिक्खापदस्स अत्तनो अत्थाय विञ्ञापेत्वा सयंभुञ्जने एव पञ्ञत्तत्ता इमिना सिक्खापदेन अनापत्तिं सन्धाय वुत्तं. पञ्चसहधम्मिकानंपन अत्थाय अञ्ञातक-अप्पवारितट्ठाने विञ्ञापेन्तो विञ्ञत्तिक्खणे अट्ठकथासु सुत्तानुलोमतोवुत्त-अकतविञ्ञत्तिदुक्कटतो न मुच्चति. सञ्चिच्च भुञ्जनक्खणे सयञ्च अञ्ञे च मिच्छाजीवतोन मुच्चन्तीति गहेतब्बं. 615. “कुक्कुटण्डं अतिखुद्दकन्”ति इदं असारुप्पवसेन वुत्तं, अतिमहन्तेएव आपत्तीति दट्ठब्बं. भुञ्जन्तेन पन चोरादिभयं पटिच्च महन्तम्पि अपरिमण्डलम्पि कत्वा सीघं भुञ्जनवसेनेत्थ आपदा. एवमञ्ञेसुपि यथानुरूपं दट्ठब्बं.
सक्कच्चवग्गवण्णना निट्ठिता.