8. Sahadhammikavaggo
1. सहधम्मिकसिक्खापदवण्णना
434. अट्ठमवग्गस्स पठमे उपसम्पन्नस्स पञ्ञत्तेन वचनं, असिक्खितुकामस्स लेसेन एवंवचनन्ति द्वे अङ्गानि.
सहधम्मिकसिक्खापदवण्णना निट्ठिता.
2. विलेखनसिक्खापदवण्णना
438. दुतिये अलज्जिताति अलज्जिताय. एवं सेसेसुपि. सञ्चिच्च आपत्तिंआपज्जतीति-आदि भिक्खुभिक्खुनीनञ्ञेव वुत्तं अलज्जिलक्खणं, सामणेरादीनं, पनगहट्ठानञ्च साधारणवसेन यथासकं सिक्खापदवीतिक्कमनपटिगूहनादितो वेदितब्बं. लज्जिलक्खणेपिएसेव नयो. किञ्चापि कुक्कुच्चे उप्पन्नेपि मद्दित्वा करोन्तो,कप्पिये अकप्पियसञ्ञिताय करोन्तोपि तङ्खणिकाय अलज्जिताय एवं करोन्ति. तथापिकुक्कुच्चादिभेदे विसुं गहिताति दट्ठब्बं.वज्जिपुत्तका दसवत्थुदीपका. परूपहार-अञ्ञाणकङ्खापरवितारणादिवादाति etthaarahatta½ पटिजानन्तानं कुहकानं सुक्कविस्सट्ठिं दिस्वा “मारकायिका देवताअसुचिं उपसंहरन्ती”तिगाहिनो परूपहारवादा नाम. अरहतो सब्बेसं इत्थिपुरिसादीनंनामादि-अजानने अञ्ञाणं, तत्थ सन्निट्ठानभावेन कङ्खा, परतो सुत्वा नामादिजाननेनपरवितारणो अत्थीतिवादिनो अञ्ञाणवादा, कङ्खावादा, परवितारणवादा च तेसं,महासङ्घिकादीनञ्च विभागो कथावत्थुप्पकरणे वुत्तो.चत्तारो मग्गा च फलानि चाति एत्थ च-कारेन अभिञ्ञापटिसम्भिदापि सङ्गहितातिदट्ठब्बं. केचीति परियत्तिधरा धम्मकथिका. पुन केचीति पटिपत्तिधरापंसुकूलिकत्थेरा. इतरे पनाति-आदीसु अयं अधिप्पायो– धम्मकथिकत्थेरापन पंसुकूलिकत्थेरेहि आभतं सुत्तं सुत्वा–
“याव तिट्ठन्ति सुत्तन्ता, विनयो याव दिप्पति;
ताव दक्खन्ति आलोकं, सूरिये अब्भुट्ठिते यथा.
“सुत्तन्तेसु असन्तेसु, पमुट्ठे विनयम्हि च;
तमो भविस्सति लोके, सूरिये अत्थङ्गते यथा.
“सुत्तन्ते रक्खिते सन्ते, पटिपत्ति होति रक्खिता;
पटिपत्तियं ठितो धीरो, योगक्खेमा न धंसती”ति. (A. नि. अट्ठ. 1.1.130)–
इदं सुत्तं आहरित्वा अत्तनोव वादं पतिट्ठपेन्ता पाराजिकानापज्जनवसेन ठिता पटिपत्तिसङ्गहितापरियत्तियेव मूलन्ति आहंसूति. तेनाह “सचे पञ्च भिक्खू चत्तारि पाराजिकानिरक्खणका…पे… सासनं वुड्ढिं विरुळ्हिं गमयिस्सन्ती”ति. एतेन च परिक्खीणेकाले लज्जिगणं अलभन्तेन विनयधरेन अलज्जिनोपि पकतत्ते सङ्गहेत्वा तेहि सह धम्मामिससम्भोगंसंवासं करोन्तेन बहू कुलपुत्ते उपसम्पादेत्वा सासनं पग्गहेतुंवट्टतीति इदं सिज्झतीति दट्ठब्बं. गरहितुकामता, उपसम्पन्नस्स सन्तिके सिक्खापदविवण्णनन्तिद्वे अङ्गानि.
विलेखनसिक्खापदवण्णना निट्ठिता.