6. सुरापानवग्गो
1. सुरापानसिक्खापदवण्णना
328. छट्ठवग्गस्स पठमे पाळियं किण्णपक्खित्ताति पिट्ठपूवादिं अपक्खिपित्वाकिण्णसङ्खातं धञ्ञङ्कुरादिसुराबीजं पक्खिपित्वा कता. सम्भारसंयुत्ताति सासपादि-अनेकसम्भारेहिसञ्ञुत्ता.मधुकतालनाळिकेरादिपुप्फादिरसो चिरपरिवासितो पुप्फासवो नाम. तथा पनसादिफलासवो. मुद्दिकरसो मध्वासवो. उच्छुरसो गुळासवो. तिफलतिकटुकादिनानासम्भारानंरसो चिरपरिवासितो सम्भारसंयुत्तो. बीजतो पट्ठायाति यथावुत्तानं पिट्ठादीनंमज्जत्थाय भाजने पक्खित्तकालतो पट्ठाय. 329. लोणसोवीरकं सुत्तञ्च अनेकेहि दब्बसम्भारेहि अभिसङ्खतो भेसज्जविसेसो.उय्युत्तसिक्खापदानं अचित्तकलोकवज्जेसु लोकवज्जता पुब्बे वुत्तनयावाति तत्थ किञ्चिपिअवत्वा इध तेहि असाधारणवत्थुविसेससिद्धाय अचित्तकपक्खेपि अकुसलचित्तताय तंलोकवज्जतादिविसेसं दस्सेतुमेव “वत्थु-अजाननताय चेत्था”ति-आदिना वुत्तन्तिवेदितब्बं. यं पनेत्थ वत्तब्बं, तं पठमपाराजिकवण्णनायं वित्थारतो सारत्थदीपनियंविरद्धट्ठानविसोधनवसेन वुत्तन्ति तत्थेव गहेतब्बं. मज्जभावो, तस्स पानञ्चाति इमानेत्थद्वे अङ्गानि.
सुरापानसिक्खापदवण्णना निट्ठिता.