7. संविधानसिक्खापदवण्णना

183. सत्तमे पाळियं गच्छाम भगिनि गच्छामाय्याति भिक्खुपुब्बकंसंविधानं, इतरं भिक्खुनिपुब्बकं एकद्धानमग्गन्ति एकतो अद्धानसङ्खातं मग्गं.हिय्योति सुवे. परेति ततिये दिवसे.
द्विधा वुत्तप्पकारोति पादगमने पक्खगमनेति द्विधा वुत्तप्पकारो. उपचारो नलब्भतीति यो परिक्खित्तादिगामस्स एकलेड्डुपातादि-उपचारो वुत्तो, सो इध न लब्भतिआसन्नत्ता. एतेन च अन्तरघरेयेवेत्थ गामोति अधिप्पेतो, न सकलं गामखेत्तं.तत्थापि यत्थ उपचारो लब्भति, तत्थ उपचारोक्कमने एव आपत्तीति दस्सेति. तेनाह“रतनमत्तन्तरो”ति-आदि. उपचारोक्कमनञ्चेत्थ उपचारब्भन्तरे पविसनमेव होति.तत्थ अप्पविसित्वापि उपचारतो बहि अद्धयोजनब्भन्तरगतेन मग्गेन गच्छन्तोपि मग्गस्स द्वीसुपस्सेसु अद्धयोजनब्भन्तरगतं गामूपचारं सब्बं ओक्कमित्वा गच्छतिच्चेव वुच्चति.अद्धयोजनतो बहि गतेन मग्गेन गच्छन्तो न गामूपचारगणनाय कारेतब्बो, अद्धयोजनगणनायेवकारेतब्बो. एवञ्च सति अनन्तरसिक्खापदे नावायेव गामतीरपस्सेन गच्छन्तस्स गामूपचारगणनायआपत्ति समत्थिता होति. न हि सक्का नावाय गामूपचारब्भन्तरे पविसितुं. तिण्णंमग्गानं सम्बन्धट्ठानं सिङ्घाटकं. एत्थन्तरे संविदहितेति एत्थ न केवलंयथावुत्तरथिकादीसु एव संविदहने दुक्कटं, अन्तरामग्गेपीति अधिप्पायो.
अद्धयोजनं अतिक्कमन्तस्साति असति गामे अद्धयोजनं अतिक्कमन्तस्स. यस्मिञ्हि गामखेत्तभूतेपिअरञ्ञे अद्धयोजनब्भन्तरे गामो न होति, तम्पि इध अगामकं अरञ्ञन्ति अधिप्पेतं, नविञ्झाटवादयो.
185. रट्ठभेदेति रट्ठविलोपे. चक्कसमारुळ्हाति इरियापथचक्कं, सकटचक्कंवा समारुळ्हा. द्विन्नम्पि संविदहित्वा मग्गप्पटिपत्ति, अविसङ्केतं, समयाभावो, अनापदा,गामन्तरोक्कमनं वा अद्धयोजनातिक्कमो वाति इमानेत्थ पञ्च अङ्गानि. एकतो-उपसम्पन्नादीहिसद्धिं संविधाय गच्छन्तस्स पन मातुगामसिक्खापदेन आपत्ति.

संविधानसिक्खापदवण्णना निट्ठिता.