10. परिणतसिक्खापदवण्णना
660. दसमे रोपितमालवच्छतोति केनचि नियमेत्वा रोपितं सन्धायवुत्तं. अनोचितं मिलायमानं ओचिनित्वा यत्थ कत्थचि पूजेतुं वट्टति. Ýhita½disv±ti सेसकं गहेत्वा ठितं दिस्वा. यत्थ इच्छथ, तत्थ देथाति एत्थ नियमेत्वा“असुकस्स देही”ति वुत्तेपि दोसो नत्थि “तुम्हाकं रुचिया”ति वुत्तत्ता.सङ्घे परिणतभावो, तं ञत्वा अत्तनो परिणामनं, पटिलाभोति इमानेत्थ तीणि अङ्गानि.
परिणतसिक्खापदवण्णना निट्ठिता.
निट्ठितो पत्तवग्गो ततियो.
इति समन्तपासादिकाय विनयट्ठकथाय विमतिविनोदनियं
तिंसकवण्णनानयो निट्ठितो.
पठमो भागो निट्ठितो.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
विनयपिटके
विमतिविनोदनी-टीका (दुतियो भागो)