सीमानुजाननकथावण्णना
138. एकावासगतानं वसेन सामग्गिं पटिक्खिपित्वा एकसीमगतानं वसेन अनुजानितुकामोभगवा “अनुजानामि, भिक्खवे, सीमं सम्मन्नितुन्”ति आह. अथ आवासपरिच्छेदंवत्तुकामो भवेय्य. एत्तावता एकावासो यावता एकासीमा. “अनुजानामि, भिक्खवे,सीमं सम्मन्नितुन्”ति वदेय्य. तस्मा न इध अनुञ्ञातबद्धसीमावसेन एकावासपरिच्छेदोहोति, उपचारसीमावसेनेव होतीति वेदितब्बं. कथं जानितब्बन्ति चे? पाळितोव,यथाह “तेन खो पन समयेन आयस्मा उपनन्दो सक्यपुत्तो एको द्वीसुआवासेसु वस्सं वसि…पे… एकाधिप्पायन्”ति (महाव. 364). अञ्ञथा वस्सच्छेदोतिअनिट्ठप्पसङ्गोव, कथं? एकावासवसेनेव चे सामग्गी, बहु-आवास-अनावासेसु नसम्भवेय्य. ततो सो तं आवासं गच्छन्तो बहिद्धा उपोसथं करोति. “न, भिक्खवे,तदहुपोसथे सभिक्खुको अनावासो गन्तब्बो”ति-आदि (महाव. 181)-पाळिविरोधो सतिपिसङ्घे अनावासे उपोसथस्स अकत्तब्बतो. अनावासेपि चे सामग्गी लब्भति, “एत्तावतासामग्गी, यावता एकावासो”ति न वत्तब्बं, तस्मा सब्बथा पुरिमनयो पच्छिमेनेवपटिक्खित्तोति कत्वा नानावासवसेनपि सामग्गीति वेदितब्बं. “तं कम्मं करोमातिवत्वा न अकंसू’ति-आदीसु विय अनागतम्पि अपेक्खति, तस्मा ‘करोमा’ति वुत्ते नवट्टती”ति वदन्ति. “सीमं असोधेत्वापि निमित्तं कित्तेतुं वट्टती”ति लिखितं.हेट्ठिमकोटिया अड्ढट्ठमरतनुब्बेधो हत्थिप्पमाणो. सचे एको बद्धो होति, न कातब्बोतिएत्थ “चतूसु दिसासु चतुन्नं पब्बतकूटानं हेट्ठा पिट्ठिपासाणसदिसे पासाणे ठितत्ताएकाबद्धभावे सतिपि पथवितो उद्धं तेसं सम्बन्धे असति हेट्ठा पथविगतसम्बन्धमत्ते अब्बोहारिकंकत्वा कित्तेतुं वट्टति. तेनेव ‘पिट्ठिपासाणो अतिमहन्तोपि पासाणसङ्ख्यमेव गच्छती’तिवुत्तं. पथवितो हेट्ठा तस्स महन्तभावे गय्हमाने पब्बतमेव होती”ति अनुगण्ठिपदेवुत्तं. “चिनित्वा कतपंसुपुञ्जे तिणगुम्बरुक्खा चे जायन्ति, पब्बतो होतीतिधम्मसिरित्थेरो. नेवाति उपतिस्सत्थेरो”ति vutta½.पासाणोति “सुधामयपासाणोपि वट्टती”ति वदन्ति. वीमंसितब्बं इट्ठकाय पटिक्खित्तत्ता.द्वत्तिंसपलगुळपिण्डप्पमाणो तुलताय, न तुलगणनाय. सोपीति खाणुको विय उट्ठितपासाणो.चतुपञ्चरुक्खनिमित्तमत्तम्पीति एकच्चेसु निमित्तसद्दो नत्थि. एत्थ तयो चे साररुक्खाहोन्ति, द्वे असाररुक्खा, साररुक्खानं बहुत्तं इच्छितब्बं. “सुसानम्पि इध ‘वनमेवा’तिसङ्ख्यं गच्छति सयंजातत्ता”ति वुत्तं. केचि पन “चतूसु द्वे अन्तोसारा चे, वट्टति.अन्तोसारा अधिका, समा वा, वट्टति. तस्मा बहूसुपि द्वे चे अन्तोसारा अत्थि,वट्टती”ति वदन्ति.परभागेति एत्थ “एतेहि बद्धट्ठानतो गतत्ता वट्टति. तथा दीघमग्गेपिगहितट्ठानतो गतट्ठानस्स अञ्ञत्ता”ति वदन्ति.अन्वद्धमासन्ति एत्थ “अनुबद्धो अद्धमासो, अद्धमासस्स वा अनू”ति लिखितं. “अन्तरवासकोतेमियती”ति वुत्तत्ता तत्तकप्पमाण-उदकेयेव कातुं वट्टतीति केचि. Temiyat²tiimin± हेट्ठिमकोटिया नदिलक्खणं वुत्तं. एवरूपाय नदिया यस्मिं ठाने चत्तारोमासे अप्पं वा बहुं वा उदकं अज्झोत्थरित्वा पवत्तति, तस्मिं ठाने अप्पोदकेपिठत्वा कातुं वट्टतीति एके. “पवत्तनट्ठाने नदिनिमित्तन्’ति वुत्तत्ता सेतुतोपरतो तत्तकं उदकं यदि पवत्तति, नदी एवा”ति vadanti.जातस्सरादीसु ठितोदकं जातस्सरादिपदेसेन अनन्तरिकम्पि निमित्तं कातुं वट्टतिनदिपारसीमाय निमित्तं विय. सचे सो पदेसो कालन्तरेन गामखेत्तभावं पापुणाति,तत्थ अञ्ञं सीमं सम्मन्नितुं वट्टति. उक्खेपिमन्ति उद्धरित्वा गहेतब्बकं.अबद्धसीमविहारानं सीमाय उपचारं ठपेत्वाति “आयतिं सम्मन्नितब्बाय ओकासंठपेत्वा”ति लिखितं. अन्तोनिमित्तगतेहि पनाति “एकस्स उपड्ढं अन्तोकत्तुकामतायसति सब्बेसं आगमने पयोजनं नत्थीति कत्वा ‘अन्तोनिमित्तगतेही’ति वुत्तं,तञ्च सामीचिवसेना”ति वदन्ति. अनागमनम्पि वट्टतीति “सीमाय अबद्धत्ता वग्गंनाम न होती”ति लिखितं. “अञ्ञस्मिं गामखेत्ते ठत्वा निमित्तकित्तनकाले,समानसंवासकसीमाय सम्मन्ननकाले च आगमनपयोजनं नत्थी”ति वुत्तं. भेरिसञ्ञंवाति “सम्मन्ननपरियोसानं करोमाति वत्वा”ति लिखितं, तेन तादिसे कालेतं कप्पतीति सिद्धं होति. किं इमिना? सुखकरणत्थन्ति महाजनसन्निपातनपरिस्समंअकत्वा अप्पतरेहि सुखकरणत्थं. यदि महासीमाबन्धनकाले अन्तरायो होति, तत्तकेनपिसुखविहारोति दस्सनत्थं “पठमन्”ति वुत्तन्ति एके. ततो ओरं न वट्टतीतिकथं पञ्ञायतीति? वीसतिवग्गकरणीयपरमत्ता सङ्घकम्मस्स. कम्मारहेन सद्धिं एकवीसतिभिक्खू चे गण्हाति, वट्टति. तत्तकप्पमाणं सुखनिसज्जवसेन वेदितब्बं. तमेव निमित्तंअञ्ञेपि कित्तेत्वा सचे बन्धन्ति, वट्टतीति एके.“एवं बद्धासु पन…पे… सीमन्तरिका हि गामखेत्तं भजती”तिन आवासवसेन सामग्गीपरिच्छेदो, किन्तु सीमावसेनेवाति दस्सनत्थं वुत्तं. “निमित्तुपगपासाणेठपेत्वा”ति सञ्चारिमनिमित्तस्स तप्परतो वुत्तं. इतो पट्ठाय गण्ठिपदक्कमोहोति– न सक्खिस्सन्तीति ते अविप्पवासं असल्लक्खेत्वा “समानसंवासकमेव समूहनिस्सामा”तिवायामन्ता समूहनितुं न सक्खिस्सन्ति. “एकरतनप्पमाणा”ति सुविञ्ञेय्यन्तराहोतीति कत्वा वुत्तं. एकङ्गुलमत्तम्पि वट्टतेव. खण्डसीमतो पट्ठाय बन्धनं आचिण्णं.आचिण्णकरणेन विगतसम्मोहो होतीति. कुटिगेहेति कुटिघरे भूमिघरे.उदुक्खलंवाति भूमि-उदुक्खलं विय खुद्दकावाटं. “पमुखे”ति भूमिकुटिंसन्धाय वुत्तन्ति एके. हेट्ठा न ओतरतीति भित्तितो ओरं निमित्तानि ठपेत्वाकित्तितत्ता हेट्ठा आकासे न ओतरति, उपरि कते पासादेति अत्थो. भित्तिलग्गेतिभित्तिनिस्सितके. इमे किर भित्तिलग्गापि “एकाबद्धा”ति न वुच्चन्ति. सब्बोपासादो सीमट्ठो होतीति एकाबद्धो वा होतु, मा वा. तालमूलकपब्बतोनाम अनुपुब्बेन तनुको. आकासपब्भारन्ति अपरिक्खेपपब्भारं. सुसिरपासाणोनाम लेणं होति. अन्तोलेणन्ति पब्बतस्स अन्तोलेणं. द्वारं पन सन्धाय परतो“ओरतो”ति वुत्तं, सब्बथापि सीमतो बहिलेणेन ओतरतीति अधिप्पायो.महासीमं सोधेत्वाति सीमट्ठं दूरगतम्पि सीमगतं सीमसम्बन्धंव, तस्मा तं अनामसित्वाठातब्बन्ति अधिप्पायो. यदि एवं “तन्निस्सितकं अपनेत्वा कम्मं कातुं वट्टती”तिवत्तब्बं. महा-अट्ठकथायम्पि “सीमं सोधेत्वा कातब्बन्”ति एत्तकमेव वुत्तं.महाथेरापि “सोधेतब्ब”मिच्चेव वदन्तीति एके. “महासीमं सोधेत्वा वा कम्मंकातब्बन्”ति च पाठो अत्थि. “वुत्तनयेनेवा”ति च परतो वक्खति, तस्मा साधारणपाठोवसुन्दरोति एके. पुरिमनयेपीति खण्डसीमाय उट्ठहित्वा महासीमाय ओनतेपीतिअत्थो. उक्खिपापेत्वा कातुं न वट्टति. कस्मा? अन्तो ठितत्ता. रुक्खस्सहेट्ठा पथविगतं मूलं खण्डसीमाव होति, अब्बोहारिकं वाति अपरे. “मज्झे पन छिन्नेमहासीमाय ठितमूलं महासीममेव भजति, खण्डसीमाय ठितं खण्डसीममेव भजति तदायत्तपथविरसादीहिअनुग्गहितत्ता”ति वुत्तं. “सीमाय पच्छा उट्ठितरुक्खे निसीदित्वा कम्मं कातुंवट्टति पच्छासीमायं कतगेहे विया”ति वत्वा “बन्धनकाले ठितरुक्खेनिसीदित्वा कातुं न वट्टति उपरिसीमाय अगमनतो”ति कारणं वदन्ति. एवं सतिबन्धनकाले पुन आरोहणं नाम नत्थि, बन्धितकाले एव आरुहतीति आपज्जति.पच्छा उट्ठितरुक्खो पन तप्पटिबद्धत्ता सीमसङ्ख्यमेव गतो, एवं पुब्बे उट्ठितरुक्खोपीतिगहेतब्बं. “यं किञ्चिपी”ति वचनतो तिणादिपि सङ्गहितं. महाथेरापि तिणंसोधेत्वाव करोन्तीति. 140. यस्मा मज्झतो कोणं होति, तस्मा “कोणतो कोणन्”ति वुत्तं. “आपत्तिञ्चआपज्जति अचित्तकत्ता”ति वदन्ति. पारयतीति अज्झोत्थरति. का सा? सीमा.“या सब्बन्तिमेन…पे… वहती”ति ततो हेट्ठिमा नावासङ्ख्यं न गच्छतीतिकत्वा वुत्तन्ति एके, तं न युत्तं दुतियपाराजिके नावट्ठभण्डाधिकारे तस्सापिअधिप्पेतत्ता. मज्झिमपुरिसस्स भारप्पमाणेन वुत्तन्ति एके. भिक्खुनीनम्पि नदीपारसीमासम्भवतोतासं “एका वा नदीपारं गच्छेय्या”ति वुत्तदोसपरिहरणत्थन्ति आचरियस्स तक्को.उभयत्थापि धुव-सद्दो गहितो. तेन उपोसथन्तराय परिहरणत्थं उपोसथदिवसो नियमतोववुत्तो. एत्थ च नावा नाम पमाणयुत्ता सब्बसाधारणा थम्भनावा अधिप्पेता, नकुल्लनावाति नो तक्कोति आचरियो. रुक्खं छिन्दित्वा कतोति अत्थो. सचे एकंगामखेत्तं, सब्बनिमित्तानं अन्तो ठिते भिक्खू हत्थपासगते कत्वा sammannitabb±.नानागामखेत्तं चे, अनागमनम्पि वट्टति. उभयतीरे निमित्तकित्तनमत्तेन दीपकोसङ्गहितो न होति, तस्मा दीपके निमित्तानि कित्तेतब्बानेव. “नदिया हेट्ठा निसिन्नभिक्खुकम्मं कोपेति. उपरियेव हि नदी होती”ति वदन्ति.
सीमानुजाननकथावण्णना निट्ठिता.