चत्तारोनिस्सयादिकथावण्णना
128-9. तावदेव छाया मेतब्बाति-आदि भिक्खूनं पादे वन्दापेत्वातिवचनतो थेराथेरभावजाननत्थं वुत्तं. चिरेन अगमासीति किर पोराणपाठो,चिरं अकासीति चत्थि. 130. अनापत्ति सम्भोगे संवासेति उक्खित्तकेन सद्धिं सम्भोगसंवासपच्चयापाचित्तियापत्ति पञ्ञत्ता, ततो अनापत्तीति अत्थो. कथं पञ्ञायतीति? संवासग्गहणे.अलज्जिना सद्धिं सम्भोगपच्चया आपज्जितब्बं दुक्कटं पन आपज्जति एव, न संवासपच्चया.न हि अलज्जिना सद्धिं संवासो पटिक्खित्तो. संवासो पनेत्थ सहसेय्यप्पहोनके आवासेसहवासो, न पाराजिको होति असंवासोति एत्थ वुत्तसंवासो. अयं संवासोउक्खित्तकेन सद्धिं न वट्टति. अलज्जिना सद्धिं एकच्चो वट्टति. धम्मसम्भोगविनिमुत्तोवेतरो इदं पन उक्खित्तको विब्भमीति-आदिसुत्तं इमस्मिं उपसम्पादेतब्बानुपसम्पादेतब्बदीपनसामञ्ञतोवुत्तं. किञ्च भिय्यो पटिपत्तिक्कमतोव आपत्तितो सुद्धि होति, न विब्भमेन, तस्माउपसम्पन्नो भिक्खु अन्तमसो दुब्भासितम्पि आपज्जित्वा अपरभागे विब्भमित्वा आगतोउपसम्पज्जति, तं आपत्तिं देसेत्वाव सुज्झति, न अञ्ञथाति उपसम्पन्नस्स सुद्धिक्कमदस्सनत्थं.असाधारणापत्तिया अदस्सनपच्चया उक्खित्तकस्स लिङ्गपरिवत्तनेन आपत्तितो वुट्ठितस्सपुन चे पकतिलिङ्गमेवुप्पज्जति, नानासंवासकताव, विब्भमित्वा आगतेपि यथावुत्तनयेनेवौपसम्पादेत्वा न वुट्ठितत्ताति चे? न लिङ्गन्तरपातुभावा. न विब्भमेन कम्मासुज्झनतो.न कम्मासुज्झने पुन उपसम्पदाकम्मविपत्तिप्पसङ्गतो. न च कम्मविपत्ति, न चकम्मपटिप्पस्सद्धि. विब्भमेन च अनुपसम्पन्नो नानासंवासकभावेन कम्मं कोपेतिधम्मिस्सरेन आहच्च भासितत्ता. तेनेव पस्सिस्ससीति अनागतवचनं कतं. तादिसोपन गहट्ठो निक्खित्तवत्तपारिवासिको विय पकतत्तभूमियं विब्भमादिना अनुपसम्पन्नपकतियंयेवतिट्ठतीति इमस्स सब्बस्सपि अत्थविकप्पस्स दस्सनत्थमिदं वुत्तन्ति वेदितब्बं. पुब्बेवुत्तप्पकारो पन परिवत्तितलिङ्गो हुत्वा पुन पकतिलिङ्गे ठित-उक्खित्तको पुनपुच्छितब्बो पस्ससीति. आम पस्सामीति वदन्तो ओसारेतब्बो. देसेहीतिन वत्तब्बो लिङ्गपरिवत्तनेन वुट्ठितत्ता. तप्पटिकम्मो उक्खित्तको पुच्छितब्बो पटिकम्मंकिं ते कतन्ति, आम कतन्ति वदन्तो ओसारेतब्बो. कत्तब्बं मे पटिकम्मंन होतीति वदन्तो न ओसारेतब्बोति एके. असाधारणापत्तिम्हि इदं विधानं,न साधारणाय. तत्थ उक्खित्तको लिङ्गपरिवत्तनेनेव पटिप्पस्सद्धकम्मोति एके.विचारेत्वा युत्ततरं गहेतब्बन्ति आचरियो. अनुगण्ठिपदे पन अलज्जिपरिभोगोसहत्थदानादिवसेन परिच्छिन्दितब्बो, सारणीयधम्मपूरकादयो दस्सेत्वा अलज्जिस्स सहत्थादातुं वट्टतीति वदन्तानं वादो पटिसेधेतब्बो. कथं? उक्खित्तकस्स सहत्था दातुंन वट्टतीति विनिच्छयानुसारेन. दापेतुं पन वट्टतेवाति च. किञ्चापि अलज्जिपरिभोगवसेनदुक्कटं, अथ खो अयं अलज्जी न होति, तस्मा सब्बाकारेन निरापत्तितं sandh±yaan±patti सम्भोगे संवासेति वुत्तं. कथं पञ्ञायतीति? विञ्ञेय्यो अत्थतोउच्छुरसकसटानं सत्ताहकालिकयावजीविकत्ता वट्टति विकाले उच्छुं खादितुन्तिसञ्ञं उप्पादेत्वा तं खादित्वा तप्पच्चया पाचित्तियं न पस्सति, वट्टतीति तथासञ्ञिताय.यो वा पन आपत्तिं आपन्नभावं पटिजानित्वा न पटिकरोमीति अभिनिविसति,इमे द्वे
सञ्चिच्च आपत्तिं आपज्जति, आपत्तिं परिगूहति;
अगतिगमनञ्च गच्छति, एदिसो वुच्चति अलज्जीपुग्गलोति. (परि. 359)
वुत्तलक्खणे अपतनतो अलज्जिनो न होन्ति, तस्मा यो आपत्तिदेसनपटिकम्मानि न करोति,तेन सद्धिं सम्भोगादिकरणे अनापत्तीति विसेसेत्वा वुत्तवचनेन, इतरेनपि सद्धिंकिञ्चापि रूपियसंवोहारो न होति, अथ खो कयविक्कयेन आपत्ति होतियेवातिनयो दिन्नो होति, पञ्चहि सद्धिं सब्बथापि अनापत्तीति नयो च. एवं सापत्तिट्ठानेसुविसेसेत्वा च वचनतो इध तथा अवुत्तत्ता तेन सह अलज्जिपरिभोगो नत्थि. भजापियमानोपन अलज्जिपक्खं भजतीति इमिनापि उपायेन सब्बत्थ तं तं संसन्दित्वा अत्थो परियेसितब्बोतिअपरे. आचरिया पन एवं न वदन्तीति वुत्तं. सचाहं न पस्सिस्सामीति वदति,न पब्बाजेतब्बोति वुत्तत्ता पुब्बे आपन्नापत्तियो उप्पब्बजितस्सापि न पटिप्पस्सम्भन्तीतिसिद्धं, तेनेव आचरिया आपत्तिं देसापेत्वाव सिक्खापच्चक्खानं कारापेन्तीतिच अनापत्ति सम्भोगे संवासेति इदं पुब्बे आपन्नं सन्तिं एव आपत्तिं नपस्सतीति आसङ्कितब्बो. सा पटिप्पस्सद्धाति ञापनत्थं वुत्तन्ति च एके.पस्सिस्ससीति गहट्ठत्ता देसेतुं न वट्टतीति अनागतवसेन वुत्तं. उपसम्पादेत्वापस्सिस्ससीति परिवासादिना कत्तब्बस्स अत्थिभावेन पस्ससीति अवत्वा अनागतवसेनवुत्तं, ओसारेत्वाति अब्भानवसेन. तत्थ पुन कातब्बस्स अभावा पस्ससीतिवुत्तं. इदं सब्बं सब्बत्थ पटिजाननं सन्धाय वुत्तं. एकत्रापि पुन न पटिजानाति,एतेन सह तस्सा आपत्तिया अनुरूपेन संवासो न कातब्बो, अलज्जिभावेनाति वुत्तंहोति. दिट्ठियाति-आदीसु ओसारणं नाम समानकम्मादिना करणन्ति अत्थो. अनापत्तिसम्भोगेति उक्खित्तकेन सम्भोगे अनापत्ति. कस्मा? उक्खित्तककम्मस्स गहट्ठभावेनपटिप्पस्सद्धत्ता, तेनेव अलब्भमानाय सामग्गियाति वुत्तं. इदानि भिक्खुभावे कत्तब्बतोतिकेचि. द्वीसुपि वारेसु कम्मपटिप्पस्सद्धिविधानं तेयेव जानन्ति, तस्मा सब्बवारेसुयुत्तमयुत्तञ्च सुट्ठु सल्लक्खेत्वा कथेतब्बं.
यो खन्धकं पब्बज्जनामधेय्यं,
नानानयं सासनमूलभूतं;
ञत्वा पकासेति परस्स सम्मा,
तस्साधिपच्चं मुनिसासनस्मिन्ति.
महाखन्धकवण्णना निट्ठिता.