उपज्झायवत्तकथावण्णना
64. बुद्धुपज्झायकानं इतरेसं एहिभिक्खूनं निवासनपारुपनकप्पतो नेसं विसुंविसुं सदिसत्ता दुन्निवत्था दुप्पारुता अनाकप्पसम्पन्नाति वुत्ता.न केवलञ्च इत्थम्भूता पिण्डाय चरन्ति, अपिच मनुस्सानं भुञ्जमानानं उपरीति-आदि.मनुस्सा उज्झायन्ति पिपासासहनतो, इतरेसं आकप्पसम्पत्तिया पसन्नत्ता च. 65. केन को उपज्झायो गहेतब्बोति? तदा सो यस्स सन्तिके पब्बाजितो, एतरहियस्स सन्तिके उपसम्पदापेक्खो होति. उपज्झायेन च साधूति सम्पटिच्छनंसन्धायाति केहिचि लिखितं. तं ते एवं जानन्ति उपज्झायेन साहूति-आदिनासम्पटिच्छिते सद्धिविहारिकस्स साधु सुट्ठु सम्पटिच्छामीति वचनं केवलंभिक्खूहि आचिण्णमेव, न कत्थचि दिस्सति, तस्मा विनापि तेन उपज्झायो गहितोवहोतीति. तत्थ साहूति साधूति वुत्तं होति. लहूति लहु, त्वं ममन भारियोसीति वुत्तं होति. ओपायिकन्ति उपायपटिसंयुत्तं, इमिना उपायेनत्वं मे इतो पट्ठाय भारो जातोसीति अत्थो. पतिरूपन्ति अनुरूपं ते उपज्झायग्गहणन्तिअत्थो. 66. तादिसमेव मुखधोवनोदकं उतुम्हि एकसभागेति. इतो पट्ठायाति न उपज्झायस्सभणमानस्साति एत्थ वुत्तन-कारतो पट्ठाय. तेन नातिदूरे गन्तब्बं, नाच्चासन्नेगन्तब्बन्ति एत्थ वुत्तन-कारेन अनापत्तीति दीपेतीति एके. सचित्तका अयंआपत्ति, उदाहु अचित्तकाति? अनादरियपच्चयत्ता सचित्तका. अनादरियपच्चयताकथं पञ्ञायतीति चे? अनादरियपच्चयेहि सङ्गहितन्ति. पातिमोक्खुद्देसे सेखियानं गणपरिच्छेदाकरणञ्हिखन्धकपरियापन्नापत्तिया सङ्गण्हनत्थं. इदं पन लक्खणं चारित्तेयेव वेदितब्बं, नवारित्ते अकप्पियमंसखादनादि-आपत्तीनं अचित्तकत्ता. खन्धकवारित्तानं तेहि सङ्गहो,सेखियवारित्तेयेव अचित्तकेहि सूपोदनविञ्ञत्तिपच्चयादीहीति आचरियो. यत्थ यत्थन-कारेन पटिसेधो करीयति, किं सब्बत्थ दुक्कटापत्तीति? आम. यत्थ अट्ठकथायनयो न दस्सितो, तत्थ सब्बत्थ. परतो हि अट्ठकथायं सचे पन काळवण्णकता वासुधाबद्धा वा होति निरजमत्तिका, तथारूपाय भूमिया ठपेतुं वट्टतीति-आदिना नयेननयो दस्सितो.एत्थाह यस्मा पाळियंयेव सचे उपज्झायस्स अनभिरति उप्पन्ना होति, दिट्ठिगतंउप्पन्नं होतीति (महाव. 66) भगवतो वचनवसेन अट्ठकथायं वुत्तनयो युत्तोतिदस्सेतुं नातिदूरे नाच्चासन्नेति एत्थ को भगवतो वचनलेसोति? वुच्चते पठमतरंआगन्त्वा आसनं पञ्ञापेतब्बन्ति-आदीनि वदन्ति देसनियमनतो. उपज्झायेन अनुमतंयेवपठमगमनन्ति चे? न, असिद्धत्ता, सिद्धेपि यथावुत्तनयसिद्धितो च न हिवारित्तस्स अनुमति अनापत्तिकरा होति, एवं सन्तेपि विचारेत्वा गहेतब्बं. कोट्ठकन्तिद्वारकोट्ठकं. न निस्सज्जितब्बं, न निदहितब्बं वा.
उपज्झायवत्तकथावण्णना निट्ठिता.