2. दुतियपाराजिकसिक्खापदवण्णना

“किस्स पन त्वं अय्ये जानं पाराजिकं धम्मं अज्झापन्नन्”ति वचनतो,“अट्ठन्नं पाराजिकानं अञ्ञतरं पाराजिकं अज्झापन्नन्”ति (पाचि. 666) वचनतो,अन्ते “उद्दिट्ठा खो अय्यायो अट्ठ पाराजिका धम्मा”ति-आदिवचनतो (पाचि. 677), परिवारे“साधारणपञ्ञत्ति उभतोपञ्ञत्ती”ति (परि. 201) वचनतो च भिक्खुनिविभङ्गं पत्वा भगवासाधारणानि सिक्खापदानि भिक्खूनं उप्पन्नवत्थुस्मिंयेव “या पन भिक्खुनी छन्दसो मेथुनंधम्मं पटिसेवेय्य अन्तमसो तिरच्छानगतेनपि पाराजिका होति असंवासा”ति-आदिनानयेन सविसेसम्पि अविसेसम्पि मातिकं निक्खिपित्वा अनुक्कमेन पदभाजनं, आपत्तिभेदं,तिकच्छेदं, अनापत्तिवारञ्च अनवसेसं वत्वा वित्थारेसि. सङ्गीतिकारकेहि panaas±dh±raºapaññattiyoyeva इध वित्थारिताति वेदितब्बा.
666. तत्थ “अट्ठन्नं पाराजिकानन्”ति इदं केवलं सङ्गीतिकारकानंयेव नयतोनिक्खित्तवचनं इतो पुब्बे छट्ठसत्तमट्ठमानं पाराजिकानं अपञ्ञत्तत्ता. भगवता पनैदं पञ्ञापितमादिसिक्खापदम्पि उपादाय “छन्नं पाराजिकानन्”ति वुत्तं सिया.इतो उद्धं पञ्ञत्तानिपि उपादाय “अट्ठन्नं पाराजिकानन्”ति वचनं अपरभागे उप्पन्नन्तिएकच्चे आचरिया. अट्ठकथायं पन “इदञ्च पाराजिकं पच्छा पञ्ञत्तं, तस्मा‘अट्ठन्नन्’ति विभङ्गे वुत्तन्”ति-आदि वुत्तं, तस्मा अट्ठकथाचरियानं मतेन सिद्धमेतंयथापञ्ञत्तानुक्कमवसेनेव सङ्गीतानीति. “अञ्ञासिन्”ति पाठो. अञ्ञासीति नगहेतब्बो. “दुट्ठुल्लसिक्खापदे वुत्तनयेनेवा”ति वचनतो वज्जपटिच्छादिकं यापटिच्छादेति, सापि वज्जपटिच्छादिक-आयेवाति सिद्धं. किञ्चापि वज्जपटिच्छादनंपेमवसेन होति, तथापि सिक्खापदवीतिक्कमचित्तं दोमनस्सिकमेव होतीति कत्वा“दुक्खवेदनन्”ति वुत्तं.

दुतियपाराजिकसिक्खापदवण्णना निट्ठिता.