5. कबळवग्गवण्णना
618. “सब्बं हत्थन्”ति वचनतो एकदेसं मुखे पक्खिपन्तस्स अनापत्तीति एकच्चे.“सब्बन्ति वचनतो एकदेसम्पि न वट्टती”ति वदन्ति, तं युत्तं अनापत्तिवारे अविसेसितत्ता. 624. सित्थावकारके “कचवरं छड्डेन्तं सित्थं छड्डिय्यती”ति च“कचवरं छड्डेन्तो”ति च पाठो.
कबळवग्गवण्णना निट्ठिता.
6. सुरुसुरुवग्गवण्णना
627. “सुरुसुरुन्”ति च “सुरोसुरो”ति च पाठो. सीतीकतोति सीतङ्को.“सिलकबुद्धोति अरियानं परिहासवचनमेवेतन्”ति लिखितं. 631. पटिक्कूलवसेनाति एत्थ यदि पटिक्कूलवसेन पटिक्खित्तं, “सेय्यथापि कामभोगिनो”तिन वत्तब्बं. न हि ते पटिक्कूलं करोन्तीति चे? न, इस्सरियलिङ्गवसेन गहणसम्भवतो.ते हि अनादरा होन्ति. पत्तधोवनन्ति पत्तधोवनोदकं भोजनपटिसंयुत्तं. 634. “छत्तपादुकायन्”ति च “छत्तपादे”ति च पाठो. 637. चापोति सत्तखादनवधो. “सेसा सब्बा धनुविकति कोदण्डे पविट्ठा”तिच लिखितं, पटिमुक्कन्ति पवेसितं, लग्गितं होतीति अत्थो.
सुरुसुरुवग्गवण्णना निट्ठिता.