. सेखियकण्डो
1. परिमण्डलवग्गवण्णना
576. “सिक्खितसिक्खेनाति चतूहि मग्गेही”ति वुत्तं. यस्मा अट्ठङ्गुलमत्तंओतारेत्वा निवत्थमेव निसिन्नस्स चतुरङ्गुलमत्तं होति, तस्मा उभोपेते अट्ठकथावादाएकपरिच्छेदा, “अड्ढतेय्यहत्थन्”ति सुखुमं, एकपत्तं वा सन्धाय वुत्तं. तञ्हियथाठानेन तिट्ठति. दुपट्टं सन्धाय “द्विहत्थप्पमाणम्पी”ति वुत्तन्ति उपतिस्सत्थेरो.एकपट्टं, द्विपट्टं वा हेट्ठिमपरिच्छेदेन “द्विहत्थप्पमाणन्”ति वुत्तन्ति वेदितब्बं.वुत्तञ्हि निस्सग्गिय-अट्ठकथायं “तिरियं द्विहत्थोपि वट्टती”ति, तञ्च खो अलाभेएव “अलाभे तिरियं द्विहत्थप्पमाणम्पि वट्टती”ति वुत्तत्ता. इदं सब्बं अधिट्ठानुपगंसन्धाय वुत्तं. विरुद्धं दिस्वा सज्जेतब्बं. नो चे सज्जेति, दुक्कटं. सचित्तकंपण्णत्तिविजाननचित्तेनेव “अनादरियं पटिच्चा”ति वुत्तत्ता, न वत्थुविजाननचित्तेन“इदमेवं कतन्”ति जानतोपि आपत्तिया अभावतो. फुस्सदेवत्थेरवादोपि एकेनपरियायेन युज्जति. तथा उपतिस्सत्थेरवादोपि. पञ्ञत्तेपि सिक्खापदे अपञ्ञत्तेपियं पकतिया वज्जं, तं लोकवज्जं. इदं पन पञ्ञत्तेयेव वज्जं, नापञ्ञत्ते, तस्माइतरलोकवज्जेन असदिसत्ता न लोकवज्जं. पण्णत्तितो पट्ठाय वज्जतो पण्णत्तिवज्जं.अनादरियचित्तेनेव आपज्जितब्बत्ता सचित्तकं, तस्स चित्तस्स तिवेदनत्ता तिवेदनं.यस्मा अनादरियचित्तता नाम केवलं अकुसलमेव, तञ्च पकतिया वज्जं, तस्माइदं लोकवज्जं. सञ्चिच्च वीतिक्कमनं नाम दोमनस्सिकस्सेव होतीति दुक्खवेदनं.गण्ठिपदे पन “पाणातिपातादि विय निवासनादिदोसो लोकगरहितो न होतीतिपण्णत्तिवज्जन्ति फुस्सदेवत्थेरो”ति लिखितं. 577. विहारेपीति बुद्धुपट्ठानादिकाले, तस्मा “पारुपितब्बन्”ति उत्तरासङ्गकिच्चवसेनवुत्तं. पठमदुतियसिक्खापदेसु परिळाहादिपच्चया कप्पति, न अन्तरघरपटिसंयुत्तेसु. 582. “एकस्मिं पन ठाने ठत्वा”ति एत्थ “गच्छन्तोपि परिस्सयाभावंओलोकेतुं लभतियेव. तथा गामे पूजन्”ति लिखितं, तं पन “एकस्मिं ठानेठत्वा”ति वुत्तत्ता तादिसं अन्तरायं सन्धाय वुत्तन्ति वेदितब्बं.
परिमण्डलवग्गवण्णना निट्ठिता.