9. उक्खित्तसम्भोगसिक्खापदवण्णना

425. “तं दिट्ठिं अप्पटिनिस्सट्ठेनाति इमिना लद्धिनानासंवासकतं दीपेती”ति वुत्तं.तिचित्तन्ति एत्थ विपाकाब्याकतचित्तेन सहवासेय्यं कप्पेय्याति एवमत्थो दट्ठब्बो.अञ्ञथा सचित्तकत्ता सिक्खापदस्स किरियाब्याकतं सन्धाय न युज्जति.

उक्खित्तसम्भोगसिक्खापदवण्णना निट्ठिता.

10. कण्टकसिक्खापदवण्णना

428. यत्थ ते न पस्सामाति तेति तं. अथ वा तव रूपादिं न पस्साम. अयंसमणुद्देसो पाराजिको होति. “सचे तं दिट्ठिं पटिनिस्सज्जति, सङ्घस्स आरोचेत्वासङ्घानुमतिया पब्बाजेतब्बो”ति पोराणगण्ठिपदे वुत्तं, तं न युत्तं, दण्डकम्मनासनाहि इधाधिप्पेता. यदि सो पाराजिको, लिङ्गनासना नाम सिया. ते पटिसेवतोनालं अन्तरायायाति च दिट्ठि सत्थरि असत्थादिदिट्ठि न होति. सचे सा यस्सउप्पज्जति, सो पाराजिको होति, तस्मिम्पि एवमेव पटिपज्जितब्बं संवरे अतिट्ठन्तोलिङ्गनासनायेव नासेतब्बोति आचरियस्स तक्को.

कण्टकसिक्खापदवण्णना निट्ठिता.

समत्तो वण्णनाक्कमेन सप्पाणकवग्गो सत्तमो.