4. दुट्ठुल्लसिक्खापदवण्णना
399. “पाराजिकानीति अत्थुद्धारवसेन दस्सितानी”ति कथं विञ्ञायतीति चे? परिवारपाळितो.वुत्तञ्हि तत्थ “आपत्ताधिकरणपच्चया कति आपत्तियो आपज्जति. आपत्ताधिकरणपच्चयाचतस्सो आपत्तियो आपज्जति. भिक्खुनी जानं पाराजिकं धम्मं पटिच्छादेति, आपत्तिपाराजिकस्स. वेमतिका पटिच्छादेति, आपत्ति थुल्लच्चयस्स. भिक्खु सङ्घादिसेसंपटिच्छादेति, आपत्ति पाचित्तियस्स. आचारविपत्तिं पटिच्छादेति आपत्तिदुक्कटस्सा”ति (परि. 290). पाराजिकं पटिच्छादेन्तो भिक्खु अनापत्ति,नो आपत्तिं आपज्जति अवुत्तत्ताति चे? न, संकिलिट्ठेन चित्तेन पटिच्छादनेविना आपत्तिया असम्भवतो. दुक्कटवारे वत्तब्बापि पाराजिकापत्तियो पठमं अत्थुद्धारवसेनसङ्घादिसेसेहि सह वुत्तत्ता न सक्का पुन वत्तुन्ति न वुत्ताति veditabb±.याव कोटि न छिज्जतीति चेत्थ यो अन्तमसो पटिच्छादनत्थं अञ्ञस्स आरोचेतुवा, मा वा, पटिच्छादनचित्तेनेव आपत्तिं आपन्नो. तस्स पुन अञ्ञस्स पटिच्छादनत्थंअनारोचनेनेव न कोटि छिन्ना होति, किं पुन पटिनिवत्तित्वा वचनेन पयोजनन्तिन अन्तिमस्स अनारोचनेन छिन्ना होति, अप्पटिच्छादनेन एव छिन्ना होति, ततो अप्पटिच्छादनत्थंअपुब्बस्स आरोचेतब्बं, ततो पट्ठाय कोटि छिन्ना होति, तदभावो पटिनिवत्तित्वाअप्पटिच्छादनत्थं आरोचेतब्बं, एवम्पि कोटि छिन्ना होतीति एवं नो पटिभातीतिआचरियो. ततियेन दुतियस्साति एत्थ “दुतियो नाम पठमो”ति वदन्तानं “वत्थुपुग्गलो न वत्तब्बो”ति वारितत्ता न सुन्दरं. अञ्ञस्स चतुत्थस्स आरोचनेपि न सुन्दरं.कस्मा? पुब्बेव सुत्वा अञ्ञस्स अनारोचितत्ता. “सुतेन अञ्ञस्स आरोचेतब्बं सिया”तिवदन्ति.
दुट्ठुल्लसिक्खापदवण्णना निट्ठिता.