4. अनादरियसिक्खापदवण्णना
344. लोकवज्जं अतिक्कमित्वा इदं अम्हाकं आचरियुग्गहोति वदन्तस्स नवट्टतीति लिखितं. यं संकिलिट्ठेनेव चित्तेन आपज्जति, यं वा अरियपुग्गलो अपञ्ञत्ते सिक्खापदे अज्झाचरति, इदं लोकवज्जन्ति सब्बत्थिकवादी-आदीनिआचरियकुलानि. तत्थ दुतियततियविकप्पो इध न अधिप्पेतो सेखियानं lokavajjatt±.गारय्हो आचरियुग्गहोति एत्थ यस्मा उच्छुरसो सत्ताहकालिको, तस्स कसटोयावजीविको, द्विन्नंयेव समवायो उच्छुयट्ठि, तस्मा विकाले उच्छुयट्ठिं खादितुंवट्टति गुळहरीटकं वियाति एवमादिको सम्पति निब्बत्तो गारय्हाचरियवादो न गहेतब्बोतिच, पण्णत्तिवज्जे पन वट्टतीति न पत्तहत्थेन कवाटो पणामेतब्बोति इमस्स येनहत्थेन पत्तो गहितो, तेन हत्थेन न पणामेतब्बो, इतरेन पणामेतब्बोति अत्थं गहेत्वातथा आचरन्तो न आपत्तिया कारेतब्बो. तथा बुद्धबोधिचेतियानं पुप्फं गण्हितुंवट्टतीति तथा आचरन्तोति च. तथा आचरति अभयगिरिवासिको. महाविहारवासिनोचे एवं वदन्ति, मा एवं वदाति अपसादेतब्बो. तेन वुत्तं सुत्तं सुत्तानुलोमञ्चउग्गहितकानंयेवाति-आदि. इदं सब्बं उपतिस्सत्थेरो आहाति च वुत्तं.सुत्तानुलोमं अट्ठकथाति लिखितं.
अनादरियसिक्खापदवण्णना निट्ठिता.