10. दन्तपोनसिक्खापदवण्णना
264-5. मुखद्वारन्ति कण्ठनाळि. उच्चारणमत्तन्ति उक्खिपितब्बमत्तकं. कसटंछड्डेत्वाति समुदाचारवसेन, अछड्डितेपि “वट्टती”ति वुत्तं. हत्थपासातिक्कमन्तिदायकस्स. भिक्खुस्स देतीति अञ्ञस्स भिक्खुस्स. कञ्जिकन्ति यं किञ्चिद्रवं. पत्तो पटिग्गहेतब्बोति भूमियं ठपिते अभिहाराभावतो. “यथा पठमतरंपतितथेवे दोसो नत्थि, तथा आकिरित्वा अपनेन्तानं पतितथेवेपि अभिहटत्ता नेवत्थिदोसो”ति लिखितं. चरुकेनाति खुद्दकपिण्डेन. जागरन्तस्सपीति “अपि-सद्देनसुत्तस्सपी”ति लिखितं. केचीति अभयगिरिवासिनो. तेहि कायसंसग्गे कायपटिबद्धेनापितप्पटिबद्धेनापि थुल्लच्चयापत्ति दस्सिता एवाति अत्थो. कायपटिबद्धपटिबद्धेनाति वचनमत्तमेवेतं.“सत्थकेनाति पटिग्गहितकेना”ति लिखितं, तं दुल्लिखितं सतिपि मले पुनपटिग्गहेतब्बकिच्चाभावतो. केसञ्चि अत्थायाति अनुपसम्पन्नानं अत्थाय.“सामणेरस्स हत्थं फुट्ठमत्तमेव तं परिच्चत्तन्”ति लिखितं.पटिग्गहणुपगभारं नाम मज्झिमपुरिसेन उक्खिपितब्बकं. मूलपटिग्गहणमेव वट्टतीतिएत्थ “मच्छिकवारणत्थन्ति वुत्तत्ता ‘अभुञ्जनत्थायापि पटिग्गहेत्वा गहिते वट्टती”’तिये वदन्ति, ते वत्तब्बा “सीसमक्खनतेलं पटिग्गहेत्वा ‘इदं सीसमक्खनन्’ति अनाभोगेनेवसत्ताहं अतिक्कामेन्तस्स किं निस्सग्गियं भवेय्या”ति-आदि, सुत्ताधिप्पायो पनएवं गहेतब्बो “मच्छिकवारणत्थं बीजन्तस्स तस्मिं लग्गरजादिम्हि पत्ते पतिते सुखंपरिभुञ्जितुं सक्का’ति सञ्ञाय पुब्बे पटिग्गहितब्बन्”ति वुत्तं. परिवत्तनकथायं“अम्हाकं तण्डुलेसु खीणेसु एतेहि अम्हाकं हत्थगतेहि सामणेरसन्तकेहिपि सक्कापतिट्ठपेतुन्’ति भिक्खूनं चित्तुप्पादो चे सम्भवति, ‘परिवत्तनं सात्थकन्’ति उपतिस्सत्थेरो”तिवुत्तं. यदि एवं सुद्धचित्तानं निरत्थकन्ति आपन्नमेव, तथा “पण्डितो एससामणेरो पत्तपरिवत्तनं कत्वा दस्सति, मयमेव च इमस्स विस्सासेन वा याचित्वा आ भुञ्जिस्सामा”ति चित्ते सति भुञ्जितुं न वट्टति कतेपि परिवत्तनेति च आपन्नं,किं बहुना. निरपेक्खेहेव गण्हितब्बं, न सापेक्खेहीति दस्सनत्थं वुत्तन्ति आचरियो.अयमेवत्थो “सचे पन सक्कोति वितक्कं सोधेतुं, ततो लद्धं खादितुम्पि वट्टती”तिवचनेन सिद्धोव. आधारके पत्तो ठपितो होति यथापटिग्गहितभावे निरालयो.समुद्दोदकेन अप्पटिग्गहितकेन. मेण्डकस्स खीरं खीरत्ताव वट्टति. “अत्तनोपन खीरं मुखेनेव पिवन्तस्स अनापत्तीति दस्सेतुं वुत्तन्”ति वुत्तं. “सरीरनिस्सितमहाभूतानिहि इधाधिप्पेतानी”ति लिखितं, तदुभयम्पि “कप्पियमंसखीरं वा”ति-आदिनानयेन विरुज्झति.अपिच “अप्पटिग्गहितभाजने अञ्ञभिक्खुसन्तके अत्तनो पिण्डपातं पक्खिपति, ‘तं थोकन्’तिवा अञ्ञेन वा कारणेन वदति, तं सब्बेसं न कप्पति. कस्मा? विनयदुक्कटत्ता त्तना पटिग्गहेत्वा पक्खिपितब्बं विनयविधिं अकत्वा दुक्कटन्ति अधिप्पायो. एवंतादिसं किमत्थं न भुञ्जतीति? अट्ठकथायं ‘उग्गहितको होती’ति वुत्तत्ता.एवञ्हि तत्थ वुत्तं भूमियं वा भाजने वा फलं वा यं किञ्चि आमिसं वा यावजीविकम्पिअप्पटिग्गहितकं अजानन्तो आमसति, न वट्टति, उग्गहितकं होती”ति अनुगण्ठिपदेवुत्तं, तस्मा इमस्स मतेन भिक्खु भिक्खुस्स सचे पत्ते अप्पटिग्गहिते पिण्डं ठपेति,तं अकप्पियं उग्गहितकन्ति सिद्धं. अयमेवत्थो “सचे अत्तनो वा भिक्खूनं वायागुपचनकभाजने…पे… निरामिसं कत्वा परिभुञ्जितब्बन्”ति वचनेन संसन्दित्वाकथेतब्बो. “कप्पियमंसखीरं वा”ति पसङ्गवसेन वुत्तं. दधि चे पटिलद्धं,तञ्च अधिप्पेतन्ति केचि.
दन्तपोनसिक्खापदवण्णना निट्ठिता.
समत्तो वण्णनाक्कमेन भोजनवग्गो चतुत्थो.