8. सन्निधिकारकसिक्खापदवण्णना
253. अपरज्जु सन्निधि नाम होतीति अत्थो. अज्ज पटिग्गहितन्ति नकेवलं पटिग्गहितमेव, अथ खो उग्गहितकम्पि, तेनेव अट्ठकथायं पटिग्गण्हाति,आपत्ति दुक्कटस्साति एवं सन्निधिकतं यं किञ्चि यावकालिकं वा यामकालिकंवा अज्झोहरितुकामताय गण्हन्तस्स पटिग्गहणे ताव आपत्ति दुक्कटस्साति वुत्तं.यदि तं पठममेव पटिग्गहितं, पटिग्गहणे तावाति न वत्तब्बं, तस्मा वेदितब्बमेतंअत्तनो काले गहितं अज्ज पटिग्गहितन्ति वुत्तन्ति.एत्थाह यथा पञ्च भेसज्जानि उग्गहितकानि अनधिप्पेतानि. सत्ताहातिक्कमे अनापत्तिअनज्झोहरणीयत्ता, तथा इधापि उग्गहितकं नाधिप्पेतन्ति? एत्थ वुच्चति भेसज्जसिक्खापदे(पारा. 618 आदयो) उग्गहितकं नाधिप्पेतन्ति युत्तं अत्तनो कालातिक्कमनमत्तेनतत्थ आपत्तिप्पसङ्गतो. एत्थ न युत्तं अत्तनो कालातिक्कमनमत्तेन आपत्तिप्पसङ्गाभावतो.अज्झोहरणेनेव हि एत्थ आपत्तीति अधिप्पायो, तस्मा अनुगण्ठिपदमतेन अज्ज उग्गहेत्वापुनदिवसे भुञ्जन्तो द्वे आपत्तियो आपज्जति.तत्रायं विचारणा अत्तना भुञ्जितुकामो अज्ज उग्गहेत्वा पुनदिवसे भुञ्जति, द्वे आपत्तियोआपज्जति. सामणेरादीनंयेव अत्थाय उग्गहेत्वा गहितं पुनदिवसे पटिग्गहेत्वा भुञ्जन्तोआपत्तिया न कारेतब्बोति. पटिग्गण्हाति, आपत्ति दुक्कटस्साति एत्थायमधिप्पायोसचे बेलट्ठसीसो विय दुतियततियादिदिवसत्थाय अज्ज पटिग्गहेत्वा सामणेरादीनं गोपनत्थायदेति, तस्स पुनदिवसे अज्झोहरणत्थं पटिग्गहणे आपत्ति दुक्कटस्साति सम्भवति. सयमेवसचे तं गोपेत्वा ठपेति, पुनदिवसे पतितं कचवरं दिस्वा विमतिवसेन वा पटिग्गण्हतोपटिग्गहणतोव आपत्ति दुक्कटस्साति सम्भवति. नो चे पटिग्गण्हाति, तं दुक्कटंनत्थि. इदञ्हि एकं पादं अतिक्कामेति, आपत्ति थुल्लच्चयस्साति-आदि वियातिवुत्तं. यो पन एकप्पहारेनेव द्वेपि पादे अतिक्कामेति, तस्स तं थुल्लच्चयं नत्थि,एवंसम्पदमिदन्ति वेदितब्बं. एत्थ पटिग्गहितभावं अविजहन्तमेव सन्निधिं अनेतीति धम्मसिरित्थेरो, तं पटिग्गण्हाति, आपत्ति दुक्कटस्साति पाळियाविरुज्झति. कपालेन पीतो पन स्नेहो अब्बोहारिको. किञ्चापि उण्हे ओतापेन्तस्सपग्घरति, तथापि भेसज्जसिक्खापदे वियाति वुत्तं. इतरथा कपालेन पीता सप्पि-आदयोपिसत्ताहातिक्कमे आपत्तिं जनेय्युन्ति. सयं पटिग्गहेत्वाति इधापि पुब्बेवुत्तविधियेव. दुद्धोतपत्तकथापि एतेन समेति विय आहारत्थायाति कालेपिलब्भति. पकति-आमिसेति कप्पियामिसे. सामिसेन मुखेन अज्झोहरतोद्वेति हिय्यो पटिग्गहितयामकालिकं अज्ज पुरेभत्तं सामिसेन मुखेन अज्झोहरतोद्वे पाचित्तियानीति लिखितं. अज्ज पटिग्गहितं यावकालिकम्पि हि यामातिक्कन्तपानकेनसंसट्ठं सन्निधिं करोति. अकप्पियमंसेसु मनुस्समंसे थुल्लच्चयं, सेसमंसे दुक्कटञ्चवड्ढति. 255. सत्ताहकालिकं यावजीविकं आहारत्थायाति कालेपि दुक्कटमेव सन्निधिंअनापज्जनतोति केचि. तदहु पटिग्गहितं तदहु पुरेभत्तं वट्टतीति चे? न, पाळियम्पिअट्ठकथायम्पि विसेसस्स नत्थिताय. भेसज्जसिक्खापदे पुरेभत्तं यथासुखं परिभुञ्जनंवुत्तन्ति चे? आहारे सप्पि-आदि सङ्गहं याति, तेन तग्गतिकवसेन वुत्तं, न भेसज्जवसेनवुत्तन्ति उपतिस्सो.
सन्निधिकारकसिक्खापदवण्णना निट्ठिता.