5. पठमपवारणसिक्खापदवण्णना
236. यावदत्थपवारणाय पवारिता किञ्चापि “पवारिता”इच्चेव अधिप्पेताअट्ठुप्पत्तियाव, अथ खो पच्छिमाव इधाधिप्पेता. 237. “अलमेतं सब्बन्”ति वुत्तत्ता अतिरित्तं नाम होति. भिक्खुस्स इदम्पिते अधिकं, इतो अञ्ञं न लच्छतीति किर अत्थो. 238-9. “असनं पञ्ञायती”ति एतेनेव “भुत्तावी”ति एतस्स सिद्धत्ता विसुं अत्थसिद्धिनत्थि. यदि अत्थि, अङ्गानं छक्कत्तदस्सनन्ति. वुत्तम्पि चेतन्ति-आदि पवारणङ्गानंपञ्चकत्तदस्सनं. वरकोति यो कोचि वरको. “पवारणं पन जनेतियेवातिविसुं सित्थं वोदकं करोन्ति, पवारणं न जनेति. यागुं वा पिवन्तो पठमंउदकं पिवति, वट्टति. अवसिट्ठं हेट्ठासित्थं पवारणं न जनेती”ति लिखितं.उपतिस्सत्थेरो “जनेतियेवा”ति वदति, तं न इच्छन्ति आचरिया. भज्जितपिट्ठन्तितण्डुलचुण्णमेव. भज्जितसत्तुयो पिण्डेत्वा कतमोदको सत्तुमोदको.“यागुसित्थमत्तानेव द्वे…पे… पटिक्खिपति, न पवारेती”ति वुत्तत्ता परचङ्कमच्छादयोपक्खिपित्वा पक्कयागुं पिवन्तो सचे अञ्ञं तादिसंयेव पटिक्खिपति, पवारणा नहोतीति किर धम्मसिरित्थेरो. सचे अञ्ञं पटिक्खिपति, न पवारेति. कस्मा?असनसङ्खातस्स विप्पकतभोजनस्साभावतो. भोजनसालायं भुञ्जन्तो चे, अत्तनो अपापुणनकोट्ठासंअभिहटं पटिक्खिपति, न पवारेति. कामं पटिक्खिपति, पत्ते पन आरामिको आकिरति,ततो भुञ्जितुं न वट्टति. इदञ्हि बुद्धप्पटिकुट्ठ-अनेसनाय उप्पन्नेयेव सङ्गहं गच्छति.यथा हि सङ्घतो उद्धटपिण्डं दुस्सीलो देति, तं पटिक्खिपति, न पवारेति, एवंसम्पदमिदं.“विसभागो लज्जी चे देति, तं तेन सम्भोगं अकत्तुकामताय पटिक्खिपति, पवारेतीतिअपरे”ति वुत्तं. परिवेसनायाति भत्तग्गे. “मंसेन रसं, मंसञ्च रसञ्च मंसरसन्तिआपज्जनतो ‘मंसरसन्’ति वुत्ते पटिक्खेपतो होति, मंसस्स रसं मंसरसन्ति विग्गहोनाधिप्पेतो”ति वुत्तं. मंसकरम्बको नाम…पे… वट्टतीति सुद्धयागु एवहोति. अप्पवारणमिस्सककरम्बकोयेव होति, तस्मा न पवारेति, तेन वुत्तं परतो“इदञ्च करम्बकेन न समानेतब्बन्”ति-आदि, तस्मा “तं अभिहरित्वा अञ्जियं गण्हथा’ति वदन्तं पटिक्खिपति, पवारणा न होती”ति च “मिस्सकयागुंगण्हथा’ति अवुत्तत्ता ‘सम्मिस्सितं विसुं कत्वा देती’ति वुत्तत्ता”ति च वुत्तं,यस्मा यागुमिस्सकन्ति एत्थ पदद्वये पवारणारहस्स नामग्गहणं नत्थि, तस्मा तत्रचे यागु बहुतरा वा होति समसमा वा, न पवारेति. कस्मा? तत्थ अभिहारकपटिक्खेपकानंयागुसञ्ञत्ता. यागु चे मन्दा, भत्तं बहुतरं, पवारेति. कस्मा? तेसं उभिन्नम्पितत्थ भिन्नसञ्ञत्ताति तक्को आचरियस्स. भत्तमिस्सके पवारणारहस्स नामस्स सब्भावतोसब्बदा पवारेति एव. मिस्सके पन वुत्तनयेन कारणं वत्तब्बं. विसुं कत्वादेतीति यथा भत्तसिट्ठं न पतति, तथा गाळ्हं हत्थेन पीळेत्वा परिस्सावेत्वा देति.अकप्पियकतन्ति एत्थ “कप्पियं अकारापितेहि कदलिप्फलादीहि सद्धिं अतिरित्तंकप्पियं कारापेत्वापि तं कदलिप्फलादिं ठपेत्वा अवसेसं भुञ्जितुं वट्टति. अमिस्सकरसत्तापुन तानि कप्पियं कारापेत्वा अञ्ञस्मिं भाजने ठपेत्वा अतिरित्तं कारेत्वा भुञ्जितुंवट्टति. कस्मा? पुब्बे तेसु विनयकम्मस्स अनारुळ्हत्ता”ति वदन्ति. “भुत्ताविनाच पवारितेन आसना वुट्ठितेन कतन्”ति वचनतो भुत्ताविना अप्पवारितेन आसनावुट्ठितेन कत्तब्बन्ति सिद्धं, तस्मा “पातोव अद्धानं गच्छन्तेसु द्वीसु एको पवारितोअवुट्ठितो तत्थ निसीदति, सो इतरेन पिण्डाय चरित्वा लद्धं भिक्खं अत्तना अभुत्वापि‘अलमेतं सब्बन्’ति कातुं लभति एवा”ति वुत्तं, तं सुक्कपक्खे “भुत्ताविनाकतं होती”ति इमिनाव सिद्धं, तस्मिं पक्खे अत्तनो सत्तङ्गानि न पूरेन्ति, कण्हपक्खेपटिभागेन सत्त वुत्तानीति वेदितब्बं. भुत्ताविना अप्पवारितेन आसना वुट्ठितेन,अवुट्ठितेन वा कतं होति, वट्टति. “पवारितेन आसना अवुट्ठितेनेवा”ति इमं panaatthavikappa½ दीपेतुं “सत्तङ्गानि वुत्तानी”तिपि वत्तुं वट्टति. सो पुन कातुंन लभति पठमं कतस्स पुन तेनेव कत्तब्बप्पसङ्गतो. यञ्च अकतं, तं कत्तब्बन्तिहि वुत्तं. अथ सोव पठमो पुन कत्तुकामो होति, अञ्ञस्मिं भाजने पुब्बे अकतंकातुं लभति. दुतियो पठमभाजनेपि कातुं लभति. “येन अकतं, तेन कातब्बन्”तिहि वुत्तं. इममेवत्थं सन्धाय “येन यं पठमं कप्पियं कतं, तमेव सो पुनकातुं न लभति, अञ्ञेन कातब्बन्”ति लिखितं. तत्थ तन्ति तं पठमंकतन्ति अत्थो. पेसेत्वा कारेतब्बन्ति एत्थ अनुपसम्पन्नो चे गतो, तत्रट्ठेनएकेन भिक्खुना पटिग्गाहेत्वा अपरेन कारेतब्बन्ति तत्थ एकोव एवमेव कातुंन लभतीति. “यं किञ्चि गिलानं उद्दिस्सा’ति-आदिवचनतो विहारादीसु गिलानस्सपापुणनकोट्ठासम्पि गिलानातिरित्तं नाम, तस्मा वट्टती”ति वदन्ति. आहारत्थायातिविकाले एवाति एके. 241. कायकम्मं अज्झोहरणतो. वचीकम्मं वाचाय “अतिरित्तं करोथ भन्ते”तिअकारापनेनाति वेदितब्बं.
पठमपवारणसिक्खापदवण्णना निट्ठिता.