6. अनुपखज्जसिक्खापदवण्णना
121. छब्बग्गियेसुयेव थेरा भिक्खूति केचि. पादे धोवित्वाति-आदिम्हि पविसन्तस्सवा पादधोवनपासाणतो याव मञ्चपीठं पस्सावत्थाय निक्खमन्तस्स वा याव पस्सावट्ठानन्तियोजना कातब्बा. एवं सन्ते “पस्सावत्थाय निक्खमन्तस्स वा”ति न वत्तब्बं,“पस्सावट्ठानतो निक्खमन्तस्स वा”ति वत्तब्बं. पस्सावट्ठानन्ति कत्थचि पोत्थके.तथा हि मातिकाट्ठकथायं (कङ्खा. अट्ठ. अनुपखज्जसिक्खापदवण्णना) “पविसन्तस्स पादधोवनपासाणतो याव मञ्चपीठं निक्खमन्तस्स मञ्चपीठतो याव पस्सावट्ठानं, ताव उपचारो”ति वुत्तं,तस्मा “पादे धोवित्वा पविसन्तस्स, पस्सावत्थाय निक्खमन्तस्स च द्वारे निक्खित्तपादधोवनपासाणतो,पस्सावट्ठानतो च मञ्चपीठन्”ति कत्थचि पोत्थके पाठो, सो अपाठो. कस्मा? मञ्चपीठानंउपचारस्स वुत्तत्ता. पविसन्तस्स याव मञ्चपीठानं उपचारो, निक्खमन्तस्स ततो पट्ठाययाव पस्सावट्ठानं वच्चकुटिचङ्कमट्ठानन्ति इमिना अत्थेन यथा संसन्दति, तथाविधो पाठोतिआचरियो. 122. उपचारं ठपेत्वाति इध वुत्त-उपचारं ठपेत्वा. “दस्सनसवनूपचारेपिसन्थरन्तस्सा”ति लिखितं.
अनुपखज्जसिक्खापदवण्णना निट्ठिता.