64. “न, भिक्खवे, नहापितपुब्बेन खुरभण्डं परिहरितब्बं, यो परिहरेय्य, आपत्ति दुक्कटस्सा”ति (महाव. 303) वचनतो नहापितपुब्बेन (महाव. अट्ठ. 303) खुरभण्डं गहेत्वा परिहरितुं न वट्टति, अञ्ञस्स सन्तकेन पन केसे छेदेतुं वट्टति. सचे वेतनं गहेत्वा छिन्दति, न वट्टति. यो अनहापितपुब्बो, तस्सेव परिहरितुं वट्टति, तं वा अञ्ञं वा गहेत्वा केसे छेदेतुम्पि वट्टति.
65. “सङ्घिकानि भिक्खवे, बीजानि पुग्गलिकाय भूमिया रोपितानि भागं दत्वा परिभुञ्जितब्बानि. पुग्गलिकानि बीजानि सङ्घिकाय भूमिया रोपितानि भागं दत्वा परिभुञ्जितब्बानी”ति (महाव. 304)– वचनतो पुग्गलिकाय भूमिया सङ्घिकेसु बीजेसु रोपितेसु सङ्घिकाय भूमिया वा पुग्गलिकेसु बीजेसु रोपितेसु दसमभागं दत्वा परिभुञ्जितब्बं. इदं किर जम्बुदीपे पोराणकचारित्तं, तस्मा दस कोट्ठासे कत्वा एको कोट्ठासो भूमिसामिकानं दातब्बो.
66. “सन्ति, भिक्खवे, मग्गा कन्तारा अप्पोदका अप्पभक्खा, न सुकरा अपाथेय्येन गन्तुं. अनुजानामि, भिक्खवे, पाथेय्यं परियेसितुं. तण्डुलो तण्डुलत्थिकेन, मुग्गो मुग्गत्थिकेन, मासो मासत्थिकेन, लोणं लोणत्थिकेन, गुळो गुळत्थिकेन, तेलं तेलत्थिकेन, सप्पि सप्पित्थिकेना”ति (महाव. 299)– वचनतो तादिसं कन्तारं नित्थरन्तेन पाथेय्यं परियेसितुं वट्टति. कथं पन परियेसितब्बन्ति? सचे (महाव. अट्ठ. 296) केचिसयमेव ञत्वा देन्ति, इच्चेतं कुसलं. नो चे देन्ति, ञातिपवारितट्ठानतो वा भिक्खाचारवत्तेन वा परियेसितब्बं. तथा अलभन्तेन अञ्ञातिक-अप्पवारितट्ठानतो याचित्वापि गहेतब्बं. एकदिवसेन गमनीये मग्गे एकभत्तत्थाय परियेसितब्बं. दीघे अद्धाने यत्तकेन कन्तारं नित्थरति, तत्तकं परियेसितब्बं.
67. “यं, भिक्खवे, मया ‘इदं न कप्पती’ति अप्पटिक्खित्तं, तञ्चे अकप्पियं अनुलोमेति, कप्पियं पटिबाहति, तं वो न कप्पति. यं, भिक्खवे, मया ‘इदं न कप्पती’ति अप्पटिक्खित्तं, तञ्चे कप्पियं अनुलोमेति, अकप्पियं पटिबाहति, तं वो कप्पति. यं, भिक्खवे, मया ‘इदं कप्पती’ति अननुञ्ञातं, तञ्चे अकप्पियं अनुलोमेति, कप्पियं पटिबाहति, तं वो न कप्पति. यं, भिक्खवे, मया ‘इदं कप्पती’ति अननुञ्ञातं, तञ्चे कप्पियं अनुलोमेति, अकप्पियं पटिबाहति, तं वो कप्पती”ति (महाव. 305)– इमे चत्तारो महापदेसे भगवा भिक्खूनं नयग्गहणत्थाय आह. तत्थ धम्मसङ्गाहकत्थेरा सुत्तं गहेत्वा परिमद्दन्ता इदं अद्दसंसु. “Ýhapetv± धञ्ञफलरसन्”ति सत्त धञ्ञरसानि “पच्छाभत्तं न कप्पती”ति पटिक्खित्तानि तालनाळिकेरपनसलबुज-अलाबुकुम्भण्डपुस्सफलतिपुसफल-एळालुकानि नव महाफलानि सब्बञ्च अपरण्णं धञ्ञगतिकमेव. तं किञ्चापि न पटिक्खित्तं अथ खो अकप्पियं अनुलोमेति, तस्मा पच्छाभत्तं न कप्पति. अट्ठ पानानि अनुञ्ञातानि, अवसेसानि वेत्ततिन्तिणिकमातुलुङ्गकपिट्ठकोसम्बकरमन्दादिखुद्दकफलपानानि अट्ठपानगतिकानेव. तानि किञ्चापि न अनुञ्ञातानि, अथ खो कप्पियं अनुलोमेन्ति, तस्मा कप्पन्ति. Ýhapetv± हि सानुलोमं धञ्ञफलरसं अञ्ञं फलपानं नाम अकप्पियं नत्थि, सब्बं यामकालिकंयेवाति कुरुन्दियं वुत्तं.
भगवता– “अनुजानामि, भिक्खवे, छ चीवरानि खोमं कप्पासिकं कोसेय्यं कम्बलं साणं भङ्गन्”ति (महाव. 339) छ चीवरानि अनुञ्ञातानि, धम्मसङ्गाहकत्थेरेहि तेसं अनुलोमानि दुकूलं पत्तुण्णं चीनपट्टं सोमारपट्टं इद्धिमयं देवदत्तियन्ति अपरानि छ अनुञ्ञातानि. तत्थ पत्तुण्णन्ति पत्तुण्णदेसे पाणकेहि सञ्जातवत्थं. द्वे पटानि देसनामेनेव वुत्तानि. तीणि कोसेय्यस्स अनुलोमानि, दुकूलं साणस्स, इतरानि द्वे कप्पासिकस्स वा सब्बेसं वा.
भगवता एकादस पत्ते पटिक्खिपित्वा द्वे पत्ता अनुञ्ञाता लोहपत्तो च मत्तिकापत्तो च. लोहथालकं मत्तिकाथालकं तम्बलोहथालकन्ति तेसंयेव अनुलोमानि. भगवता तयो तुम्बा अनुञ्ञाता लोहतुम्बो कट्ठतुम्बो फलतुम्बोति. कुण्डिका कञ्चनको उदकतुम्बोति तेसंयेव अनुलोमानि. कुरुन्दियं पन “पानीयसङ्खपानीयसरावकानं एते अनुलोमा”ति वुत्तं. पट्टिका सूकरन्तन्ति द्वे कायबन्धनानि अनुञ्ञातानि. दुस्सपट्टेन रज्जुकेन च कतकायबन्धनानि तेसंयेव अनुलोमानि. सेतच्छत्तं किलञ्जच्छत्तं पण्णच्छत्तन्ति तीणि छत्तानि अनुञ्ञातानि. एकपण्णच्छत्तं तेसंयेव अनुलोमन्ति इमिना नयेन पाळिञ्च अट्ठकथञ्च अनुपेक्खित्वा अञ्ञानिपि कप्पियाकप्पियानं अनुलोमानि विनयधरेन वेदितब्बानि.
68. विनयधरो (पाचि. अट्ठ. 438) च पुग्गलो विनयपरियत्तिमूलके पञ्चानिसंसे छानिसंसे सत्तानिसंसे अट्ठानिसंसे नवानिसंसे दसानिसंसे एकादसानिसंसे लभति. कतमे पञ्चानिसंसे लभति? अत्तनो सीलक्खन्धगुत्ति-आदिके. वुत्तञ्हेतं–
“पञ्चिमे, भिक्खवे, आनिसंसा विनयधरे पुग्गले. अत्तनो सीलक्खन्धो सुगुत्तो होति सुरक्खितो, कुक्कुच्चपकतानं पटिसरणं होति, विसारदो सङ्घमज्झे वोहरति, पच्चत्थिके सहधम्मेन सुनिग्गहितं निग्गण्हाति, सद्धम्मट्ठितिया पटिपन्नो होती”ति (परि. 325).
कथमस्स अत्तनो सीलक्खन्धो सुगुत्तो होति सुरक्खितो? इधेकच्चो भिक्खु आपत्तिं आपज्जन्तो छहाकारेहि आपज्जति अलज्जिता, अञ्ञाणता, कुक्कुच्चपकतता, अकप्पिये कप्पियसञ्ञिता, कप्पिये अकप्पियसञ्ञिता, सतिसम्मोसा. कथं अलज्जिताय आपज्जति? अकप्पियभावं जानन्तोयेव मद्दित्वा वीतिक्कमं करोति. वुत्तम्पि चेतं–
“सञ्चिच्च आपत्तिं आपज्जति, आपत्तिं परिगूहति;
अगतिगमनञ्च गच्छति, एदिसो वुच्चति अलज्जिपुग्गलो”ति. (परि. 359).
कथं अञ्ञाणताय आपज्जति? अञ्ञाणपुग्गलो हि मन्दो मोमूहो कत्तब्बाकत्तब्बं अजानन्तो अकत्तब्बं करोति, कत्तब्बं विराधेति. एवं अञ्ञाणताय आपज्जति. कथं कुक्कुच्चपकतताय आपज्जति? कप्पियाकप्पियं निस्साय कुक्कुच्चे उप्पन्ने विनयधरं पुच्छित्वा कप्पियं चे, कत्तब्बं सिया, अकप्पियं चे, न कत्तब्बं, अयं पन “वट्टती”ति मद्दित्वा वीतिक्कमतियेव. एवं कुक्कुच्चपकतताय आपज्जति.
कथं अकप्पिये कप्पियसञ्ञिताय आपज्जति? अच्छमंसं “सूकरमंसन्”ति खादति, दीपिमंसं “मिगमंसन्”ति खादति, अकप्पियभोजनं “कप्पियभोजनन्”ति भुञ्जति, विकाले कालसञ्ञाय भुञ्जति, अकप्पियपानकं “कप्पियपानकन्”ति पिवति. एवं अकप्पिये कप्पियसञ्ञिताय आपज्जति. कथं कप्पिये अकप्पियसञ्ञिताय आपज्जति? सूकरमंसं “अच्छमंसन्”ति खादति, मिगमंसं “दीपिमंसन्”ति खादति, कप्पियभोजनं “अकप्पियभोजनन्”ति भुञ्जति, काले विकालसञ्ञाय भुञ्जति, कप्पियपानकं “अकप्पियपानकन्”ति पिवति. एवं कप्पिये अकप्पियसञ्ञिताय आपज्जति. कथं सतिसम्मोसा आपज्जति? सहसेय्यचीवरविप्पवासभेसज्जचीवरकालातिक्कमनपच्चया आपत्तिं सतिसम्मोसा आपज्जति. एवमिधेकच्चो भिक्खु इमेहि छहि आकारेहि आपत्तिं आपज्जति.
विनयधरो पन इमेहि छहाकारेहि आपत्तिं न आपज्जति. कथं लज्जिताय नापज्जति? सो हि “पस्सथ भो, अयं कप्पियाकप्पियं जानन्तोयेव पण्णत्तिवीतिक्कमं करोती”ति इमं परूपवादं रक्खन्तोपि नापज्जति. एवं लज्जिताय नापज्जति, सहसा आपन्नम्पि देसनागामिनिं देसेत्वा वुट्ठानगामिनिया वुट्ठहित्वा सुद्धन्ते पतिट्ठाति. ततो–
“सञ्चिच्च आपत्तिं नापज्जति, आपत्तिं न परिगूहति;
अगतिगमनञ्च न गच्छति, एदिसो वुच्चति लज्जिपुग्गलो”ति. (परि. 359)–

इमस्मिं लज्जिभावे पतिट्ठितोव होति.

कथं ञाणताय नापज्जति? सो हि कप्पियाकप्पियं जानाति, तस्मा कप्पियंयेव करोति, अकप्पियं न करोति. एवं ञाणताय नापज्जति. कथं अकुक्कुच्चपकतताय नापज्जति? कप्पियाकप्पियं निस्साय कुक्कुच्चे उप्पन्ने वत्थुं ओलोकेत्वा मातिकं पदभाजनं अन्तरापत्तिं अनापत्तिं ओलोकेत्वा कप्पियं चे होति, करोति, अकप्पियं चे, न करोति. एवं अकुक्कुच्चपकतताय नापज्जति. कथं अकप्पिये कप्पियसञ्ञितादीहि नापज्जति? सो हि कप्पियाकप्पियं जानाति, तस्मा अकप्पिये कप्पियसञ्ञी न होति, कप्पिये अकप्पियसञ्ञी न होति, सुप्पतिट्ठिता चस्स सति होति, अधिट्ठातब्बं अधिट्ठेति, विकप्पेतब्बं विकप्पेति. इति इमेहि छहि आकारेहि आपत्तिं नापज्जति. अनापज्जन्तो अखण्डसीलो होति, परिसुद्धसीलो होति. एवमस्स अत्तनो सीलक्खन्धो सुगुत्तो होति सुरक्खितो.
कथं कुक्कुच्चपकतानं पटिसरणं होति? तिरोरट्ठेसु तिरोजनपदेसु च उप्पन्नकुक्कुच्चा भिक्खू “असुकस्मिं किर विहारे विनयधरो वसती”ति दूरतोव तस्स सन्तिकं आगन्त्वा कुक्कुच्चं पुच्छन्ति. सो तेहि कतस्स कम्मस्स वत्थुं ओलोकेत्वा आपत्तानापत्तिगरुकलहुकादिभेदं सल्लक्खेत्वा देसनागामिनिं देसापेत्वा, वुट्ठानगामिनिया वुट्ठापेत्वा सुद्धन्ते पतिट्ठापेति. एवं कुक्कुच्चपकतानं पटिसरणं होति.
विसारदो सङ्घमज्झे वोहरतीति अविनयधरस्स हि सङ्घमज्झे कथेन्तस्स भयं सारज्जं ओक्कमति, विनयधरस्स तं न होति. कस्मा? “एवं कथेन्तस्स दोसो होति, एवं न दोसो”ति ञत्वा कथनतो.
पच्चत्थिके सहधम्मेन सुनिग्गहितं निग्गण्हातीति एत्थ द्विधा पच्चत्थिका नाम अत्तपच्चत्थिका च सासनपच्चत्थिका च. तत्थ मेत्तियभूमजका च भिक्खू वड्ढो च लिच्छवी अमूलकेन अन्तिमवत्थुना चोदेसुं, इमे अत्तपच्चत्थिका नाम. ये पन अञ्ञेपि दुस्सीला पापधम्मा सब्बेते अत्तपच्चत्थिका. विपरीतदस्सना पन अरिट्ठभिक्खुकण्टकसामणेरवेसालिकवज्जिपुत्तका परूपहार-अञ्ञाणकङ्खावितरणादिवादा महासङ्घिकादयो च अबुद्धसासनं “बुद्धसासनन्”ति वत्वा कतपग्गहा सासनपच्चत्थिका नाम. ते सब्बेपि सहधम्मेन सहकारणेन वचनेन यथा तं असद्धम्मं पतिट्ठापेतुं न सक्कोन्ति, एवं सुनिग्गहितं कत्वा निग्गण्हाति.
सद्धम्मट्ठितिया पटिपन्नो होतीति एत्थ पन तिविधो सद्धम्मो परियत्तिपटिपत्ति-अधिगमवसेन. तत्थ तेपिटकं बुद्धवचनं परियत्तिसद्धम्मो नाम. तेरस धुतगुणा चुद्दस खन्धकवत्तानि द्वे-असीति महावत्तानीति अयं पटिपत्तिसद्धम्मो नाम. चत्तारो मग्गा च चत्तारि फलानि च, अयं अधिगमसद्धम्मो नाम.
तत्थ केचि थेरा “यो वो, आनन्द, मया धम्मो च विनयो च देसितो पञ्ञत्तो, सो वो ममच्चयेन सत्था”ति इमिना सुत्तेन (दी. नि. 2.216) “सासनस्स परियत्ति मूलन्”ति वदन्ति. केचि थेरा “इमे च सुभद्द भिक्खू सम्मा विहरेय्युं, असुञ्ञो लोको अरहन्तेहि अस्सा”ति इमिना सुत्तेन (दी. नि. 2.214) “सासनस्स पटिपत्ति मूलन्”ति वत्वा “याव पञ्च भिक्खू सम्मापटिपन्ना संविज्जन्ति, ताव सासनं ठितं होती”ति आहंसु. इतरे पन थेरा “परियत्तिया अन्तरहिताय सुप्पटिपन्नस्सपि धम्माभिसमयो नत्थी”ति वत्वा आहंसु “सचेपि पञ्च भिक्खू चत्तारि पाराजिकानि रक्खका होन्ति, ते सद्धे कुलपुत्ते पब्बाजेत्वा पच्चन्तिमे जनपदे उपसम्पादेत्वा दसवग्गं गणं पूरेत्वा मज्झिमजनपदे उपसम्पदं करिस्सन्ति, एतेनुपायेन वीसतिवग्गं सङ्घं पूरेत्वा अत्तनोपि अब्भानकम्मं कत्वा सासनं वुद्धिं विरूळ्हिं गमयिस्सन्ति. एवमयं विनयधरो तिविधस्सपि सद्धम्मस्स चिरट्ठितिया पटिपन्नो होती”ति. एवमयं विनयधरो इमे ताव पञ्चानिसंसे पटिलभतीति वेदितब्बो.
कतमे छानिसंसे लभतीति? तस्साधेय्यो उपोसथो पवारणा सङ्घकम्मं पब्बज्जा उपसम्पदा, निस्सयं देति, सामणेरं उपट्ठापेति. येपि इमे चातुद्दसिको, पन्नरसिको, सामग्गि-उपोसथो, सङ्घे उपोसथो, गणे उपोसथो, पुग्गले उपोसथो, सुत्तुद्देसो, पारिसुद्धि, अधिट्ठान-उपोसथोति नव उपोसथा, सब्बे ते विनयधरायत्ता, यापि च इमा चातुद्दसिका, पन्नरसिका, सामग्गिपवारणा, सङ्घे पवारणा, गणे पवारणा, पुग्गले पवारणा, तेवाचिका पवारणा द्वेवाचिका पवारणा, समानवस्सिका पवारणाति नव पवारणा, तापि विनयधरायत्ता एव, तस्स सन्तका, सो तासं सामी.
यानिपि इमानि अपलोकनकम्मं ञत्तिकम्मं ञत्तिदुतियकम्मं ञत्तिचतुत्थकम्मन्ति चत्तारि सङ्घकम्मानि, या चायं उपज्झायेन हुत्वा कुलपुत्तानं पब्बज्जा च उपसम्पदा च कातब्बा, अयम्पि विनयधरायत्ताव. न हि अञ्ञो द्विपिटकधरोपि एवं कातुं लभति, सो एव निस्सयं देति, सामणेरं उपट्ठापेति, अञ्ञो नेव निस्सयं दातुं लभति, न सामणेरं उपट्ठापेतुं. तेनेव “न, भिक्खवे, एकेन द्वे सामणेरा उपट्ठापेतब्बा, यो उपट्ठापेय्य, आपत्ति दुक्कटस्सा”ति (महाव. 101) पटिक्खिपित्वा पुन अनुजानन्तेनपि “अनुजानामि, भिक्खवे, ब्यत्तेन भिक्खुना एकेन द्वे सामणेरे उपट्ठापेतुं, यावतके वा पन उस्सहति ओवदितुं अनुसासितुं, तावतके उपट्ठापेतुन्”ति (महाव. 105) ब्यत्तस्सेव सामणेरुपट्ठापनं अनुञ्ञातं. सामणेरुपट्ठापनं पच्चासीसन्तो पन विनयधरस्स सन्तिके उपज्झं गाहापेत्वा वत्तपटिपत्तिं सादितुं लभति. एत्थ च निस्सयदानञ्चेव सामणेरुपट्ठानञ्च एकमङ्गं. इति इमेसु छसु आनिसंसेसु एकेन सद्धिं पुरिमानि पञ्च छ होन्ति. द्वीहि सद्धिं सत्त, तीहि सद्धिं अट्ठ, चतूहि सद्धिं नव, पञ्चहि सद्धिं दस, सब्बेहिपेतेहि सद्धिं एकादसाति एवं विनयधरो पुग्गलो पञ्च छ सत्त अट्ठ नव दस एकादस च आनिसंसे लभतीति वेदितब्बो.
महानिसंसमिच्चेवं कोसल्लं विनये सदा;
पत्थेन्तेनेत्थ कातब्बो, अभियोगो पुनप्पुनन्ति.

इति पाळिमुत्तकविनयविनिच्छयसङ्गहे

पकिण्णकविनिच्छयकथा समत्ता.

निट्ठितो चायं पाळिमुत्तकविनयविनिच्छयसङ्गहो.