55. “अनुजानामि, भिक्खवे, आसन्दिकन्”ति (चूळव. 297) वचनतो चतुरस्सपीठसङ्खातो आसन्दिको वट्टति, सो च “अनुजानामि, भिक्खवे, उच्चकम्पि आसन्दिकन्”ति (चूळव. 297) वचनतो अट्ठङ्गुलतो उच्चपादकोपि वट्टति. एकतोभागेन दीघपीठमेव हि अट्ठङ्गुलतो उच्चपादकं न वट्टति, तस्मा चतुरस्सपीठं पमाणातिक्कन्तम्पि वट्टति. “अनुजानामि, भिक्खवे, सत्तङ्गन्”ति (चूळव. 297) वचनतो तीसु दिसासु अपस्सयं कत्वा कतमञ्चोपि वट्टति. “अनुजानामि, भिक्खवे, उच्चकम्पि सत्तङ्गन्”ति (चूळव. 297) वचनतो अयम्पि पमाणातिक्कन्तो च वट्टति. “अनुजानामि, भिक्खवे, भद्दपीठन्”ति-आदिना (चूळव. 297) पाळियं अनुञ्ञातं वेत्तमयपीठं पिलोतिकाबद्धपीठं दारुपट्टिकाय उपरि पादे ठपेत्वा भोजनफलकं विय कतं एळकपादपीठं आमलकाकारेन योजितं बहुपादकं आमण्डकवट्टिकपीठं पलालपीठं फलकपीठञ्च पाळियं अनागतञ्च अञ्ञम्पि यं किञ्चि दारुमयपीठं वट्टति.“न, भिक्खवे, उच्चे मञ्चे सयितब्बं, यो सयेय्य, आपत्ति दुक्कटस्सा”ति (चूळव. 297) वचनतो पमणातिक्कन्ते मञ्चे सयन्तस्स दुक्कटं, तं पन करोन्तस्स कारापेन्तस्स च छेदनकं पाचित्तियं. अञ्ञेन कतं पटिलभित्वा परिभुञ्जन्तेन छिन्दित्वा परिभुञ्जितब्बं. सचे न छिन्दितुकामो होति, भूमियं निखनित्वा पमाणं उपरि दस्सेति, उत्तानकं वा कत्वा परिभुञ्जति, उक्खिपित्वा तुलासङ्घाटे ठपेत्वा अट्टं कत्वा परिभुञ्जति, वट्टति. “न, भिक्खवे, उच्चा मञ्चपटिपादका धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्स. अनुजानामि, भिक्खवे, अट्ठङ्गुलपरमं मञ्चपटिपादकन्”ति (चूळव. 297) वचनतो मनुस्सानं पमाणङ्गुलेन अट्ठङ्गुलपरमोव मञ्चपटिपादको वट्टति, ततो उद्धं न वट्टति. 56. “न भिक्खवे, उच्चासयनमहासयनानि धारेतब्बानि, सेय्यथिदं, आसन्दि पल्लङ्को गोनको चित्तको पटिका पटलिका तूलिका विकतिका उद्दलोमि एकन्तलोमि कट्टिस्सं कोसेय्यं कुत्तकं हत्थत्थरं अस्सत्थरं रथत्थरं अजिनपवेणी कदलिमिगपवरपच्चत्थरणं स-उत्तरच्छदं उभतोलोहितकूपधानं, यो धारेय्य, आपत्ति दुक्कटस्सा”ति (महाव. 254) वचनतो उच्चासयनमहासयनानि न वट्टन्ति. तत्थ (महाव. अट्ठ. 254) उच्चासयनं नाम पमाणातिक्कन्तं मञ्चं. महासयनं नाम अकप्पियत्थरणं. आसन्दि-आदीसु आसन्दीति पमाणातिक्कन्तासनं. पल्लङ्कोति पादेसु वाळरूपानि ठपेत्वा कतो. गोनकोति दीघलोमको महाकोजवो. चतुरङ्गुलाधिकानि किर तस्स लोमानि. चित्तकोति रतनचित्र-उण्णामयत्थरको. पटिकाति उण्णामयो सेतत्थरको. पटलिकाति घनपुप्फको उण्णामयलोमत्थरको, यो “आमलकपटो”तिपि वुच्चति. तूलिकाति पकतितूलिकायेव. विकतिकाति सीहब्यग्घादिरूपविचित्रो उण्णामयत्थरको. उद्दलोमीति एकतो उग्गतलोमं उण्णामयत्थरणं. एकन्तलोमीति उभतो उग्गतलोमं उण्णामयत्थरणं. कट्टिस्सन्ति रतनपरिसिब्बितं कोसेय्यकट्टिस्समयं पच्चत्थरणं. कोसेय्यन्ति रतनपरिसिब्बितं कोसियसुत्तमयं पच्चत्थरणं, सुद्धकोसेय्यं पन वट्टति.कुत्तकन्ति सोळसन्नं नाटकित्थीनं ठत्वा नच्चनयोग्गं उण्णामयत्थरणं. हत्थत्थर-अस्सत्थरा हत्थि-अस्सपिट्ठीसु अत्थरणक-अत्थरणा एव. रथत्थरेपि एसेव नयो. अजिनपवेणीति अजिनचम्मेहि मञ्चप्पमाणेन सिब्बित्वा कता पवेणी. कदलिमिगपवरपच्चत्थरणन्ति कदलिमिगचम्मं नाम अत्थि, तेन कतं पवरपच्चत्थरणन्ति अत्थो. तं किर सेतवत्थस्स उपरि कदलिमिगचम्मं पत्थरित्वा सिब्बित्वा करोन्ति. स-उत्तरच्छदन्ति सह उत्तरच्छदेन, उपरिबद्धेन रत्तवितानेन सद्धिन्ति अत्थो. सेतवितानम्पि हेट्ठा अकप्पियपच्चत्थरणे सति न वट्टति, असति पन वट्टति. उभतोलोहितकूपधानन्ति सीसूपधानञ्च पादूपधानञ्चाति मञ्चस्स उभतोलोहितकूपधानं, एतं न कप्पति. यं पन एकमेव उपधानं उभोसु पस्सेसु रत्तं वा होतु पदुमवण्णं वा विचित्रं वा, सचे पमाणयुत्तं, वट्टति, महा-उपधानं पन पटिक्खित्तं. गोनकादीनि (चूळव. अट्ठ. 320) सङ्घिकविहारे वा पुग्गलिकविहारे वा मञ्चपीठकेसु अत्थरित्वा परिभुञ्जितुं न वट्टन्ति, धम्मासने पन गिहिविकतनीहारेन लब्भन्ति, तत्रापि निपज्जितुं न वट्टति.“अनुजानामि, भिक्खवे, ठपेत्वा तीणि आसन्दिं पल्लङ्कं तूलिकं गिहिविकतं अभिनिसीदितुं, न त्वेव अभिनिपज्जितुन्”ति (चूळव. 314)– वचनतो आसन्दादित्तयं ठपेत्वा अवसेसेसु गोनकादीसु गिहिविकतेसु धम्मासने वा भत्तग्गे वा अन्तरघरे वा निसीदितुं वट्टति, निपज्जितुं न वट्टति. तूलोनद्धं पन मञ्चपीठं भत्तग्गे अन्तरघरेयेव निसीदितुं वट्टति, तत्थापि निपज्जितुं वट्टति. तूलोनद्धं पन मञ्चपीठं कारापेन्तस्सपि उद्दालनकं पाचित्तियं.“अनुजानामि, भिक्खवे, ओनद्धमञ्चं ओनद्धपीठन्”ति (चूळव. 297) वचनतो पन चम्मादीहि ओनद्धं मञ्चपीठं वट्टति. “अनुजानामि, भिक्खवे, पावारं. अनुजानामि, भिक्खवे, कोसेय्यपावारं. अनुजानामि, भिक्खवे, कोजवं. अनुजानामि, भिक्खवे, कम्बलन्”ति (महाव. 337-338)– वचनतो पावारादीनि सङ्घिकानि वा होन्तु पुग्गलिकानि वा, यथासुखं विहारे वा अन्तरघरे वा यत्थ कत्थचि परिभुञ्जितुं वट्टन्ति. कोजवं पनेत्थ पकतिकोजवमेव वट्टति, महापिट्ठियकोजवं न वट्टति.“अनुजानामि, भिक्खवे, सब्बं पासादपरिभोगन्”ति (चूळव. 320) वचनतो सुवण्णरजतादिविचित्रानि (चूळव. अट्ठ. 320) कवाटानि मञ्चपीठानि तालवण्टानि सुवण्णरजतयोनि पानीयघटपानीयसरावानि, यं किञ्चि चित्तकम्मकतं, सब्बं सेनासनपरिभोगे वट्टति. “पासादस्स दासिदासं खेत्तवत्थुं गोमहिंसं देमा”ति वदन्ति, पाटेक्कं गहणकिच्चं नत्थि, पासादे पटिग्गहिते पटिग्गहितमेव होति.“अनुजानामि, भिक्खवे, एकपलासिकं उपाहनं… न, भिक्खवे, दिगुणा उपाहना धारेतब्बा… न तिगुणा उपाहना धारेतब्बा… न गुणङ्गुणूपाहना धारेतब्बा… यो धारेय्य, आपत्ति दुक्कटस्सा”ति (महाव. 245)– वचनतो एकपटलायेव उपाहना वट्टति, द्विपटला पन तिपटला न वट्टतियेव. गुणङ्गुणूपाहना (महाव. अट्ठ. 245) नाम चतुपटलतो पट्ठाय वुच्चति, सा पन मज्झिमदेसेयेव न वट्टति. “अनुजानामि, भिक्खवे, सब्बपच्चन्तिमेसु जनपदेसु गुणङ्गुणूपाहनन्”ति (महाव. 259)– वचनतो पच्चन्तिमेसु जनपदेसु गुणङ्गुणूपाहना नवा वा होतु परिभुत्ता वा, वट्टति. मज्झिमदेसे पन “अनुजानामि, भिक्खवे, ओमुक्कं गुणङ्गुणूपाहनं. न, भिक्खवे, नवा गुणङ्गुणूपाहना धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्सा”ति (महाव. 247) वचनतो पटिमुञ्चित्वा अपनीता परिभुत्तायेव गुणङ्गुणूपाहना वट्टति, अपरिभुत्ता पटिक्खित्तायेव. एकपटला पन परिभुत्ता वा होतु अपरिभुत्ता वा, सब्बत्थ वट्टति. एत्थ च मनुस्सचम्मं ठपेत्वा येन केनचि चम्मेन कता उपाहना वट्टति. उपाहनकोसकसत्थककोसककुञ्चिककोसकेसुपि एसेव नयो.“न भिक्खवे, सब्बनीलिका उपाहना धारेतब्बा… न सब्बपीतिका उपाहना धारेतब्बा… न सब्बलोहितिका उपाहना धारेतब्बा… न सब्बमञ्जिट्ठिका उपाहना धारेतब्बा… न सब्बकण्हा उपाहना धारेतब्बा… न सब्बमहारङ्गरत्ता उपाहना धारेतब्बा. न सब्बमहानामरत्ता उपाहना धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्सा”ति (महाव. 246)– वचनतो सब्बनीलिकादि उपाहना न वट्टति. एत्थ च नीलिका उमापुप्फवण्णा होति. पीतिका कणिकारपुप्फवण्णा… लोहितिका जयसुमनपुप्फवण्णा… मञ्जिट्ठिका मञ्जिट्ठवण्णा एव… कण्हा अद्दारिट्ठकवण्णा… महारङ्गरत्ता सतपदिपिट्ठिवण्णा… महानामरत्ता सम्भिन्नवण्णा होति पण्डुपलासवण्णा. कुरुन्दियं पन “पदुमपुप्फवण्णा”ति वुत्तं. एतासु यं किञ्चि लभित्वा रजनं चोळकेन पुञ्छित्वा वण्णं भिन्दित्वा धारेतुं वट्टति, अप्पमत्तकेपि भिन्ने वट्टतियेव.“न, भिक्खवे, नीलकवद्धिका उपाहना धारेतब्बा… न पीतकवद्धिका उपाहना धारेतब्बा… न लोहितकवद्धिका उपाहना धारेतब्बा… न मञ्जिट्ठिकवद्धिका उपाहना धारेतब्बा… न कण्हवद्धिका उपाहना धारेतब्बा… न महारङ्गरत्तवद्धिका उपाहना धारेतब्बा… न महानामरत्तवद्धिका उपाहना धारेतब्बा… यो धारेय्य, आपत्ति दुक्कटस्सा”ति (महाव. 246)– वचनतो यासं वद्धायेव नीलादिवण्णा होन्ति, तापि न वट्टन्ति, वण्णभेदं पन कत्वा धारेतुं वट्टति.“न, भिक्खवे, खल्लकबद्धा उपाहना धारेतब्बा… न पुटबद्धा उपाहना धारेतब्बा… न पालिगुण्ठिमा उपाहना धारेतब्बा… न तूलपुण्णिका उपाहना धारेतब्बा… न तित्तिरपत्तिका उपाहना धारेतब्बा… न मेण्डविसाणवद्धिका उपाहना धारेतब्बा… न अजविसाणवद्धिका उपाहना धारेतब्बा… न विच्छिकाळिका उपाहना धारेतब्बा… न मोरपिञ्छपरिसिब्बिता उपाहना धारेतब्बा… न चित्रा उपाहना धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्सा”ति (महाव. 246)– वचनतो खल्लकबद्धादि उपाहनापि न वट्टति. तत्थ खल्लकबद्धाति पण्हिपिधानत्थं तले खल्लकं बन्धित्वा कता. पुटबद्धाति योनक-उपाहना वुच्चति, या याव जङ्घतो सब्बपादं पटिच्छादेति. पालिगुण्ठिमाति पलिगुण्ठित्वा कता, उपरि पादमत्तमेव पटिच्छादेति, न जङ्घं. तूलपुण्णिकाति तूलपिचुना पूरेत्वा कता. तित्तिरपत्तिकाति तित्तिरपत्तसदिसा विचित्रबद्धा. मेण्डविसाणवद्धिकाति कण्णिकट्ठाने मेण्डकसिङ्गसण्ठाने वद्धे योजेत्वा कता. अजविसाणवद्धिकादीसुपि एसेव नयो, विच्छिकाळिकापि तत्थेव विच्छिकनङ्गुट्ठसण्ठाने वद्धे योजेत्वा कता. मोरपिञ्छपरिसिब्बिताति तलेसु वा वद्धेसु वा मोरपिञ्छेहि सुत्तकसदिसेहि परिसिब्बिता. चित्राति विचित्रा. एतासु यं किञ्चि लभित्वा सचे तानि खल्लकादीनि अपनेत्वा सक्का होन्ति वळञ्जितुं, वळञ्जेतब्बा. तेसु पन सति वळञ्जन्तस्स दुक्कटं.“न, भिक्खवे, सीहचम्मपरिक्खटा उपाहना धारेतब्बा… न ब्यग्घचम्मपरिक्खटा उपाहना धारेतब्बा… न दीपिचम्मपरिक्खटा उपाहना धारेतब्बा… न अजिनचम्मपरिक्खटा उपाहना धारेतब्बा… न उद्दचम्मपरिक्खटा उपाहना धारेतब्बा… न मज्जारचम्मपरिक्खटा उपाहना धारेतब्बा… न काळकचम्मपरिक्खटा उपाहना धारेतब्बा… न लुवकचम्मपरिक्खटा उपाहना धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्सा”ति (महाव. 246)– वचनतो सीहचम्मादिपरिक्खटापि उपाहना न वट्टति. तत्थ सीहचम्मपरिक्खटा नाम परियन्तेसु चीवरे अनुवातं विय सीहचम्मं योजेत्वा कता. एस नयो सब्बत्थ. लुवकचम्मपरिक्खटाति पक्खिबिळालचम्मपरिक्खटा. एतासुपि या काचि तं चम्मं अपनेत्वा धारेतब्बा.“न, भिक्खवे, कट्ठपादुका धारेतब्बा… न तालपत्तपादुका… न वेळुपत्तपादुका, न तिणपादुका… न मुञ्जपादुका, न पब्बजपादुका… न हिन्तालपादुका, न कमलपादुका… न कम्बलपादुका… न सोवण्णपादुका… न रूपियमया पादुका… न मणिमया… न वेळुरियमया… न फलिकमया न कंसमया… न काचमया… न तिपुमया… न सीसमया… न तम्बलोहमया… न काचि सङ्कमनीया पादुका धारेतब्बा, यो धारेय्य, आपत्ति दुक्कटस्सा”ति (महाव. 250-251)– वचनतो येन केनचि तिणेन वा अञ्ञेन वा कता या काचि सङ्कमनीया पादुका न धारेतब्बा. “अनुजानामि, भिक्खवे, तिस्सो पादुका धुवट्ठानिया असङ्कमनीयायो, वच्चपादुकं पस्सावपादुकं आचमनपादुकन्”ति (महाव. 251)– वचनतो पन भूमियं सुप्पतिट्ठिता निच्चला असंहारिया वच्चपादुकादी तिस्सो पादुका परिभुञ्जितुं वट्टन्ति.