1. दिवासेय्यविनिच्छयकथा
1. तत्थ दिवासेय्याति दिवानिपज्जनं. तत्रायं विनिच्छयो अनुजानामि,भिक्खवे, दिवा पटिसल्लीयन्तेन द्वारं संवरित्वा पटिसल्लीयितुन्ति (पारा.77) वचनतो दिवा निपज्जन्तेन द्वारं संवरित्वा निपज्जितब्बं. एत्थ च किञ्चापि पाळियंअयं नाम आपत्तीति न वुत्ता, विवरित्वा निपन्नदोसेन पन उप्पन्ने वत्थुस्मिंद्वारं संवरित्वा निपज्जितुं अनुञ्ञातत्ता असंवरित्वा निपज्जन्तस्स अट्ठकथायं दुक्कटं(पारा. अट्ठ. 1.77) वुत्तं. भगवतो हि अधिप्पायं ञत्वा उपालित्थेरादीहि अट्ठकथाठपिता. अत्थापत्ति दिवा आपज्जति, नो रत्तिन्ति (परि. 323) इमिनापि चेतंसिद्धं. 2. कीदिसं पन द्वारं संवरितब्बं, कीदिसं न संवरितब्बं? रुक्खपदरवेळुपदरकिलञ्जपण्णादीनंयेन केनचि कवाटं कत्वा हेट्ठा उदुक्खले उपरि उत्तरपासके च पवेसेत्वा कतंपरिवत्तकद्वारमेव संवरितब्बं. अञ्ञं गोरूपानं वजेसु विय रुक्खसूचिकण्टकद्वारं,गामथकनकं चक्कलकयुत्तद्वारं, फलकेसु वा किटिकासु वा द्वे तीणि चक्कलकानियोजेत्वा कतं संसरणकिटिकद्वारं, आपणेसु विय कतं उग्घाटनकिटिकद्वारं,द्वीसु तीसु ठानेसु वेळुसलाका गोप्फेत्वा पण्णकुटीसु कतं सलाकहत्थकद्वारं,दुस्ससाणिद्वारन्ति एवरूपं द्वारं न संवरितब्बं. पत्तहत्थस्स कवाटप्पणामने पन एकंदुस्ससाणिद्वारमेव अनापत्तिकरं, अवसेसानि पणामेन्तस्स आपत्ति. दिवा पटिसल्लीयन्तस्सपन परिवत्तकद्वारमेव आपत्तिकरं, सेसानि संवरित्वा वा असंवरित्वा वा निपज्जन्तस्सआपत्ति नत्थि, संवरित्वा पन निपज्जितब्बं, एतं वत्तं. 3. परिवत्तकद्वारं कित्तकेन संवुतं होति? सूचिघटिकासु दिन्नासु संवुतमेवहोति. अपिच खो सूचिमत्तेपि दिन्ने वट्टति, घटिकामत्तेपि दिन्ने वट्टति, द्वारबाहंफुसित्वा ठपितमत्तेपि वट्टति, ईसकं अफुसितेपि वट्टति, सब्बन्तिमेन विधिनायावता सीसं नप्पविसति, तावता अफुसितेपि वट्टति. सचे बहूनं वळञ्जनट्ठानं होति,भिक्खुं वा सामणेरं वा द्वारं, आवुसो, जग्गाहीति वत्वापि निपज्जितुं वट्टति.अथ भिक्खू चीवरकम्मं वा अञ्ञं वा किञ्चि करोन्ता निसिन्ना होन्ति, एते द्वारंजग्गिस्सन्तीति आभोगं कत्वापि निपज्जितुं वट्टति. कुरुन्दट्ठकथायंपन उपासकम्पि आपुच्छित्वा वा एस जग्गिस्सतीति आभोगं कत्वा वा निपज्जितुंवट्टति, केवलं भिक्खुनिं वा मातुगामं वा आपुच्छितुं न वट्टतीति वुत्तं, तंयुत्तं. एवं सब्बत्थपि यो यो थेरवादो वा अट्ठकथावादो वा पच्छा वुच्चति, सो सोवपमाणन्ति गहेतब्बं. 4. अथ द्वारस्स उदुक्खलं वा उत्तरपासको वा भिन्नो होति अट्ठपितो वा, संवरितुंन सक्कोति, नवकम्मत्थं वा पन इट्ठकपुञ्जो वा मत्तिकादीनं वा रासि अन्तोद्वारेकतो होति, अट्टं वा बन्धन्ति, यथा संवरितुं न सक्कोति. एवरूपे अन्तराये सतिअसंवरित्वापि निपज्जितुं वट्टति. यदि पन कवाटं नत्थि, लद्धकप्पमेव. उपरि सयन्तेननिस्सेणिं आरोपेत्वा निपज्जितब्बं. सचे निस्सेणिमत्थके थकनकं होति, थकेत्वापिनिपज्जितब्बं. गब्भे निपज्जन्तेन गब्भद्वारं वा पमुखद्वारं वा यं किञ्चि संवरित्वानिपज्जितुं वट्टति. सचे एककुट्टके गेहे द्वीसु पस्सेसु द्वारानि कत्वा वळञ्जन्ति,द्वेपि द्वारानि जग्गितब्बानि, तिभूमकेपि पासादे द्वारं जग्गितब्बमेव. सचे भिक्खाचारापटिक्कम्म लोहपासादसदिसं पासादं बहू भिक्खू दिवाविहारत्थं पविसन्ति, सङ्घत्थेरेनद्वारपालस्स द्वारं जग्गाहीति वत्वा वा द्वारजग्गनं नाम एतस्स भारोति आभोगंकत्वा वा पविसित्वा निपज्जितब्बं. याव सङ्घनवकेन एवमेव कातब्बं. पुरे पविसन्तानंद्वारजग्गनं नाम पच्छिमानं भारोति एवं आभोगं कातुम्पि वट्टति. अनापुच्छावा आभोगं अकत्वा वा अन्तोगब्भे वा असंवुतद्वारे बहि वा निपज्जन्तानं आपत्ति.गब्भे वा बहि वा निपज्जनकालेपि द्वारजग्गनं नाम महाद्वारे द्वारपालस्स भारोतिआभोगं कत्वा निपज्जितुं वट्टतियेव. एवं लोहपासादादीसु आकासतले निपज्जन्तेनपिद्वारं संवरितब्बमेव.अयञ्हेत्थ सङ्खेपो इदं दिवापटिसल्लीयनं येन केनचि परिक्खित्ते सद्वारबन्धे ठानेकथितं, तस्मा अब्भोकासे वा रुक्खमूले वा मण्डपे वा यत्थ कत्थचि सद्वारबन्धेनिपज्जन्तेन द्वारं संवरित्वाव निपज्जितब्बं. सचे महापरिवेणं होति महाबोधियङ्गणलोहपासादङ्गणसदिसंबहूनं ओसरणट्ठानं, यत्थ द्वारं संवुतम्पि संवुतट्ठाने न तिट्ठति, द्वारं अलभन्ता पाकारंआरुहित्वापि विचरन्ति, तत्थ संवरणकिच्चं नत्थि. रत्तिं द्वारं विवरित्वा निपन्नोअरुणे उग्गते वुट्ठाति, अनापत्ति. सचे पन पबुज्झित्वा पुन सुपति,आपत्ति. यो पन अरुणे उग्गते वुट्ठहिस्सामीति परिच्छिन्दित्वाव द्वारं असंवरित्वारत्तिं निपज्जति, यथापरिच्छेदमेव वुट्ठाति, तस्स आपत्तियेव. महापच्चरियंपन एवं निपज्जन्तो अनादरियदुक्कटापि न मुच्चतीति वुत्तं. 5. यो पन बहुदेव रत्तिं जग्गित्वा अद्धानं वा गन्त्वा दिवा किलन्तरूपो मञ्चे निसिन्नोपादे भूमितो अमोचेत्वाव निद्दावसेन निपज्जति, तस्स अनापत्ति. सचे ओक्कन्तनिद्दोअजानन्तोपि पादे मञ्चकं आरोपेति, आपत्तियेव. निसीदित्वा अपस्साय supantassaan±patti. योपि च निद्दं विनोदेस्सामीति चङ्कमन्तो पतित्वा सहसा वुट्ठाति,तस्सपि अनापत्ति. यो पन पतित्वा तत्थेव सयति, न वुट्ठाति, तस्स आपत्ति.को मुच्चति, को न मुच्चतीति? महापच्चरियं ताव एकभङ्गेन निपन्नको एव muccati.पादे पन भूमितो मोचेत्वा निपन्नोपि यक्खगहितकोपि विसञ्ञीभूतोपि न मुच्चतीतिवुत्तं. कुरुन्दट्ठकथायं पन बन्धित्वा निपज्जापितोव मुच्चतीति वुत्तं.महा-अट्ठकथायं पन यो चङ्कमन्तो मुच्छित्वा पतितो तत्थेव सुपति, तस्सपि अविसयतायआपत्ति न दिस्सति. आचरिया पन एवं न कथयन्ति, तस्मा आपत्तियेवाति महापदुमत्थेरेनवुत्तं. द्वे पन जना आपत्तितो मुच्चन्तियेव, यो च यक्खगहितको, यो च बन्धित्वानिपज्जापितोति.
इति पाळिमुत्तकविनयविनिच्छयसङ्गहे
दिवासेय्यविनिच्छयकथा समत्ता.