9. महल्लकविहारसिक्खापदवण्णना
नवमे महल्लकन्ति सस्सामिकं. विहारन्ति उल्लित्तावल्लित्तं. याव द्वारकोसाति-एत्थ द्वारकोसो नाम उक्कट्ठपरिच्छेदेन पिट्ठसङ्घाटस्स सामन्ता अड्ढतेय्यहत्थो पदेसो. अग्गळट्ठपनायाति सकवाटकस्स द्वारबन्धस्स निच्चलभावत्थाय. कवाटञ्हि लहुपरिवत्तकं विवरणकाले भित्तिं आहनति, पिदहनकाले द्वारबन्धं. तेन आहनेन भित्ति कम्पति, ततो मत्तिका चलति, चलित्वा सिथिला वा होति पतति वा, तेनाह भगवा “याव द्वारकोसा अग्गळट्ठपनाया”ति. तत्थ किञ्चापि “इदं नाम कत्तब्बन्”ति नेव मातिकायं, न पदभाजने वुत्तं, अट्ठुप्पत्तियं पन “पुनप्पुनं छादापेसि, पुनप्पुनं लेपापेसी”ति (पाचि. 134) अधिकारतो याव द्वारकोसा अग्गळट्ठपनाय पुनप्पुनं लिम्पितब्बो वा लेपापेतब्बो वाति एवमत्थो दट्ठब्बो. आलोकसन्धिपरिकम्मायाति-एत्थ आलोकसन्धीति वातपानकवाटका वुच्चन्ति. ते विवरणकाले विदत्थिमत्तम्पि अतिरेकम्पि भित्तिप्पदेसं पहरन्ति, उपचारो पनेत्थ सब्बदिसासु लब्भति, तस्मा सब्बदिसासु कवाटवित्थारप्पमाणो ओकासो आलोकसन्धिपरिकम्मत्थाय लिम्पितब्बो वा लेपापेतब्बो वाति अयमेत्थ अधिप्पायो.एवं लेपकम्मे यं कत्तब्बं, तं दस्सेत्वा इदानि छदने कत्तब्बं दस्सेतुं द्वत्तिच्छदनस्साति-आदिमाह. तत्थ द्वत्तिच्छदनस्स परियायन्ति छदनस्स द्वत्तिपरियायं, परियायं वुच्चति परिक्खेपो, परिक्खेपद्वयं वा परिक्खेपत्तयं वा अधिट्ठातब्बन्ति अत्थो. अप्पहरिते ठितेनाति अहरिते ठितेन. हरितन्ति चेत्थ सत्तधञ्ञादिभेदं पुब्बण्णं, मुग्गमासतिलकुलत्थ-अलाबुकुम्भण्डादिभेदञ्च अपरण्णं अधिप्पेतं. यं तस्मिं खेत्ते वुत्तं न ताव सम्पज्जति, वस्से पन पतिते सम्पज्जिस्सति, तम्पि हरितसङ्खमेव गच्छति. तस्मा तस्मिं ठत्वा अधिट्ठहन्तो दुक्कटं आपज्जति. अप्पहरिते ठत्वा अधिट्ठहन्तस्सापि अयं परिच्छेदो, पिट्ठिवंसस्स वा कूटागारथूपिकाय वा पस्से निसिन्नो पुरिसो छदनमुखवट्टि-अन्तेन ओलोकेन्तो यस्मिं भूमिभागे ठितं भिक्खुं पस्सति, यस्मिञ्च ठितो तं उपरि निसिन्नकं तथेव उल्लोकेन्तो पस्सति, तस्मिं ठातब्बं, तस्स अन्तो अहरितेपि ठातुं न लभति. ततो चे उत्तरीति मग्गेन छादियमाने तिण्णं मग्गानं, परियायेन छादियमाने तिण्णं परियायानं उपरि इट्ठकसिलासुधाहि छादियमाने इट्ठकसिलासुधापिण्डगणनाय, तिणपण्णेहि छादियमाने पण्णगणनाय चेव तिणमुट्ठिगणनाय च पाचित्तियं.कोसम्बियं छन्नत्थेरं आरब्भ पुनप्पुनं छादापनलेपापनवत्थुस्मिं पञ्ञत्तं, साधारणपञ्ञत्ति, अनाणत्तिकं, तिकपाचित्तियं, ऊनद्वत्तिपरियाये अतिरेकसञ्ञिनो वेमतिकस्स वा दुक्कटं. सेतवण्णादिकरणे, द्वत्तिपरियाये वा ऊनकद्वत्तिपरियाये वा, लेणगुहातिणकुटिकादीसु, अञ्ञस्सत्थाय, अत्तनो धनेन कारेन्तस्स, वासागारं ठपेत्वा सेसानि अधिट्ठहन्तस्स, उम्मत्तकादीनञ्च अनापत्ति. महल्लकविहारता, अत्तनो वासागारता, उत्तरि अधिट्ठानन्ति इमानेत्थ तीणि अङ्गानि. समुट्ठानादीनि सञ्चरित्ते वुत्तनयानेवाति.
महल्लकविहारसिक्खापदवण्णना निट्ठिता.